ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

                           5. Kūṭadantasutta
      [323] Evamme sutaṃ .pe. Magadhesūti kūṭadantasuttaṃ tatrāyamanupubbapadavaṇṇanā:-
magadhesūti magadhā nāma janapadavāsino 1- rājakumārā, tesaṃ nivāso
ekopi janapado ruḷhisaddena "magadhā"ti vuccati, tasmiṃ magadhesu janapade.
Ito paraṃ purimasuttadvaye vuttanayameva. Ambalaṭṭhikā brahmajāle vuttasadisāva.
Kuṭadantoti tassa brāhmaṇassa nāmaṃ. Upakkhaṭoti sajjito. Vacchatarasatānīti
vacchasatāni. Urabbhāti taruṇameṇḍakā vuccanti. Ete tāva pāliyaṃ āgatāyeva.
Pāliyaṃ pana anāgatānaṃpi anekesaṃ migapakkhīnaṃ sattasattasatāni sampiṇḍitānevāti
veditabbāni. Sabbasattasatikayāgaṃ kiresa yajitukāmo hoti. Thūṇūpanītānīti bandhitvā
ṭhapanatthāya yūpasaṅkhātaṃ thūṇaṃ upanītāni.
      [328] Tividhanti ettha vidhā vuccati paṭhanā, tiṭṭhapananti attho.
Soḷasaparikkhāranti soḷasaparivāraṃ.
      [330] Paṭivasantīti yaññānubhavanatthāya paṭivasanti.
                      Mahāvijitarājayaññakathāvaṇṇanā
      [336] Bhūtapubbanti idaṃ bhagavā paṭhavīgataṃ nidhiṃ uddharitvā purato
rāsiṃ karonto viya bhavapaṭicchannaṃ pubbacaritaṃ 2- dassento āha. Mahāvijitoti
so kira sāgarapariyantaṃ mahantaṃ paṭhavīmaṇḍalaṃ vijini, iti mahantaṃ vijitamassāti
"mahāvijito"tveva saṅkhyaṃ agamāsi. Aḍḍhoti ādīsu yo koci attano santakena
vibhavena aḍḍho hoti, ayaṃ pana na  kevalaṃ aḍḍhoyeva, mahaddhano mahatā
aparimāṇasaṅkhyena dhanena samannāgato. Pañcakāmaguṇavasena mahantā oḷārā bhogā
assāti mahābhogo. Piṇḍapiṇaḍavasena ceva suvaṇṇamāsakarajatamāsakādivasena ca
jātarūparajatassa pahūtatāya pahūtajātarūparajato, anekakoṭisaṅkhyena jātarūparajatena
samannāgatoti attho. Vittīti tuṭṭhi, vittiyā upakaraṇaṃ vittūpakaraṇaṃ,
tuṭṭhikāraṇanti aththo. Pahūtaṃ nānāvidhālaṅkārasuvaṇṇarajatabhājanādibhedaṃ
vittūpakaraṇamassāti
@Footnote: 1 cha.Ma., i. janapadino.      2 cha.Ma. ayaṃ pāṭho na dissati
Pahūtavittūpakaraṇo. Sattaratanasaṅkhātassa nidahitvā ṭhapitadhanassa,
sabbapubbannāparannasaṅgahitassa dhaññassa ca pahūtatāya pahūtadhanadhañño. Athavā idamassa
devasikaṃ paribbayadānagahaṇādivasena pana parivattanadhanadhaññavasena vuttaṃ.
      Paripuṇṇakosakoṭṭhāgāroti koso vuccati bhaṇḍāgāraṃ, nidahitvā
ṭhapitena dhanena paripuṇṇakoso, dhaññena paripuṇṇakoṭṭhāgāroti attho. Athavā
catubbidho koso hatthī assā rathā pattīti. Koṭṭhāgāraṃ tividhaṃ dhanakoṭṭhāgāraṃ
dhaññakoṭṭhāgāraṃ vatthakoṭaṭhāgāranti, taṃ sabbaṃpi paripuṇṇamassāti
paripuṇṇakosakoṭṭhāgāro. Udapādīti uppajji. Ayaṃ kira rājā ekadivasaṃ
ratanavilokanacārikaṃ nāma nikkhanto. So bhaṇḍāgārikaṃ pucchi "tāta idaṃ evaṃ bahudhanaṃ
kena saṃgharitan"ti? tumhākaṃ pitupitāmahādīhi yāva sattamā kulaparivaṭṭāti. Idaṃ pana
dhanaṃ saṃgharitvā te kuhiṃ gatāti. Sabbeva te deva maraṇavasaṃ gatāti. 1- Attano dhanaṃ
aggahetvāva gatāti. 2- Deva kiṃ vadetha, dhanaṃ nāmetaṃ pahāya gamanīyameva, no
ādāya gamanīyanti. Atha rājā nivattitvā sirīgabbhe nisinno "adhigatā kho
me"ti ādīni cintesi. Tena vuttaṃ evaṃ cetaso parivitakko udapādīti.
      [337-338] Brāhmaṇaṃ āmantetvāti kasmā āmantesi? ayaṃ
Kira evaṃ cintesi "dānaṃ dentena nāma ekena paṇḍitena saddhiṃ mantayitvā
dātuṃ vaṭṭati, anāmantetvā katakammaṃ hi pacchānutāpaṃ karotī"ti tasmā āmantesi.
Atha brāhmaṇo cintesi "ayaṃ rājā mahādānaṃ dātukāmo, janapade cassa bahū
corā, te avūpasametvā dānaṃ dentassa khīradadhitaṇḍulādike dānasambhāre
āharantānaṃ nippurisāni gehāni corā vilumpissanti, janapado corabhayeneva
ākulo 3- bhavissati, tato rañño dānaṃ na ciraṃ pavattissati, cittampissa ekaggaṃ
na bhavissati, handa naṃ etamatthaṃ saññāpemī"ti. Tato tamatthaṃ saññāpento
"bhoto kho rañño"tiādimāha.
      Tattha sakaṇṭakoti corakaṇṭakehi sakaṇṭko. Panthaduhanāti panthaduhā,
panthaghātakāti attho. Akiccakārī assāti akattabbakārī adhammacārī bhaveyya.
@Footnote: 1 cha.Ma. pattāti    2 cha.Ma., i. gatā tātāti    3 cha.Ma. kolāhalo
Dassukhīlanti corakhīlaṃ. Vadhena vāti māraṇena vā koṭṭanena vā. Bandhanenāti
addubandhanādinā. Jāniyāti hāniyā, "sataṃ gaṇhatha, sahassaṃ gaṇhathā"ti evaṃ
pavattitadaṇḍenāti attho. Garahāyāti pañcasikhamuṇḍakakaraṇaṃ 1- gomayasiñcanaṃ gīvāya
kudaṇḍakabandhanti evamādīni katvā garahapāpanena. Pabbājanāyāti raṭṭhato
nīharaṇena. Samūhanissāmīti sammā hetunā nayena kāraṇena ūhanissāmi.
Hatāvasesakāti matāvasesakā. Ussahantīti ussāhaṃ  karonti. Anuppadetūti dinne
appahonte puna aññaṃpi bījañca bhattañca kasiupakaraṇabhaṇḍañca sabbaṃ detūti
attho. Pābhataṃ anuppadetūti sakkhiṃ akatvā paṇṇe anāropetvā mūlacchejjavasena
bhaṇḍamūlaṃ detūti attho. Bhaṇḍamūlassa hi pābhatanti nāmaṃ. Yathāha:-
           "appakena pi medhāvī      pābhatena vicakkhaṇo.
           Samuṭṭhāpeti attānaṃ       aṇuṃ aggiṃva sandhaman"ti. 2-
     Bhattavetananti devasikaṃ bhattañceva  māsikādiparibbayañca tassa
tassa kulakammasūrabhāvānurūpena ṭhānantaragāmanigamādidānena saddhiṃ detūti attho.
Sakammapasutāti kasivaṇijjādīsu sakesu kammesu uyyuttā byāvaṭā. Rāsikoti
dhanadhaññānaṃ rāsiko. Khemaṭṭhitāti   khemena ṭhitā abhayā. Akaṇṭakāti corakaṇṭakarahitā.
Mudā modamānāti modā modamānā. Ayameva vā pāṭho, aññamaññaṃ
pamuditacittāti adhippāyo. Apārutagharāti corānaṃ abhāvena dvārāni asaṃvaritvā
vivaṭadvārāti attho. Etadavocāti janapadassa sabbākārena iddhaphītabhāvaṃ ñatvā
etaṃ avoca.
                        Catuparikkhāravaṇṇanā
      [339] Tenahi bhavaṃ rājāti brāhmaṇo kira cintesi "ayaṃ
rājā mahādānaṃ dātuṃ ativiya ussāhajāto. Sace pana attano anuyantā 3-
khattiyādayo anāmantetvā dassati, nāssa te attamanā bhavissanti, yathādāni 4-
te attamanā honti,   tathā karissāmī"ti. "tasmā tenahi bhavan"ti ādimāha.
@Footnote: 1 cha.Ma.,Sī.,i....muṇḍakaraṇaṃ, Ma....muṇḍikakaraṇaṃ   2 khu.jātaka. 27/4/2
@  culalakaseṭṭhijātaka.    3 cha.Ma. ānuyante     4 cha.Ma., i. yathā dāne, Ma. yathā dānaṃ
Tattha negamāti nigamanivāsino. Jānapadāti janapadavāsino. Āmantayatanti
āmantetu jānāpetu. Yaṃ mama assāti yaṃ tumhākaṃ anujānanaṃ mama bhaveyya
dīgharattaṃ hitāya sukhāya. Amaccāti piyasahāyakā. Pārisajjāti sesā  āṇattikārakā.
Yajataṃ bhavaṃ rājāti yajatu bhavaṃ. Te kira "ayaṃ rājā `ahaṃ issaro'ti pasayha
dānaṃ adatvā amhe āmantesi, aho tena 1- suṭṭhu katanti attamanā evamāhaṃsu,
anāmantite panassa yaññaṭṭhānaṃ dassanāyapi na gaccheyyuṃ.  yaññakālo mahārājāti
deyyadhammasmiṃ hi asati mahallakakāle ca evarūpaṃ dānaṃ dātuṃ na sakkā, tvaṃ pana
mahaddhano 2- ceva taruṇo ca, tena 3-  te yaññakāloti dassentā vadanti.
Anumatipakkhāti anumatiyā pakkhā, anumatidāyakāti attho. Parikkhārā bhavantīti
parivārā bhavanti. "ratho sīlaparikkhāro, jhānakkho cakkavīriyo"ti 4- ettha pana
alaṅkāro parikkhāroti vutto.
                         Aṭṭhaparikkhāravaṇṇanā
      [340] Aṭṭhahaṅgehīti ubhato sujātādīhi aṭṭhahi aṅgehi. Yasasāti
āṇāṭhapanasamatthatāya. Saddhoti dānassa phalaṃ atthīti saddahati. Dāyakoti
dānasūro. Na saddhāmattakameva tiṭṭhati, pariccajituṃpi sakkotīti attho. Dānapatīti
yaṃ dānaṃ deti, tassa pati hutvā deti, na dāso na sahāyo. Yo  hi attanā
madhuraṃ bhuñjati, paresaṃ amadhuraṃ deti, so dānasaṅkhātassa, deyyadhammassa dāso
hutvā deti. Yo pana yaṃ attanā bhuñjati, tadeva deti, so sahāyo hutvā
deti. Yo pana attanā yena kenaci yāpeti, paresaṃ madhuraṃ deti, so pati jeṭṭhako
sāmiko hutvā deti, ayaṃ tādisoti attho.
      Samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānanti ettha samitapāpā
samaṇā. Bāhitapāpā brāhmaṇā. Kapaṇāti duggatā daliddamanussā. Addhikāti
pathāvino. Vaṇibbakāti ye "iṭṭhaṃ dinnaṃ, kantaṃ, manāpaṃ, kālena, anavajjaṃ
dinnaṃ, dadaṃ cittaṃ pasādeyya, gacchatu bhavaṃ brahmalokan"tiādinā nayena dānassa
vaṇṇaṃ thomayamānā vicaranti. Yācakāti ye "pasatamattaṃ detha, sarāvamattaṃ
@Footnote: 1 cha.Ma. ahonena     2 cha.Ma. mahādhano   3 cha.Ma. etena    4 cha.Ma. saṃ. mahā. 19/4/5
Dethā"tiādīni vatvā yācamānā vicaranti. Opānabhūtoti udapānabhūto, sabbesaṃ
sādhāraṇaparibhogo, cātummahāpathe khatapokkharaṇī viya hutvāti  attho. Sutajātassāti
ettha sutameva sutajātaṃ.  atītānāgatapaccuppanne atthe cintetunti ettha
"atīte puññassa  katattāyeva me ayaṃ sampattī"ti evaṃ cintento atītamatthaṃ
cintetuṃ paṭibalo nāma hoti. "idāni puññaṃ katvāva anāgate sakkā sampattiṃ
pāpuṇitun"ti cintento anāgatamatthaṃ cintetuṃ paṭibalo nāma hoti. "idaṃ
puññakammaṃ nāma sappurisānaṃ āciṇṇaṃ, mayhañca bhogāpi saṃvijjanti, dāyakacittaṃpi
atthi, handāhaṃ puññāni karomī"ti cintento paccuppannamatthaṃ cintetuṃ paṭibalo
nāma hotīti veditabbo. Iti imānīti evaṃ yathāvuttāni etāni. Etehi kira
aṭṭhahi aṅgehi samannāgatassa dānaṃ sabbadisāhi mahājano upasaṅkamati.
"ayaṃ dujjāto kittakaṃ kālaṃ dassati, idāneva vippaṭisārī hutvā
upacchindissatī"tievamādīni cintetvā na koci upasaṅkamitabbaṃ maññati. Tasmā
etāni aṭṭhaṅgāni parikkhārā bhavantīti vuttāni.
                         Catuparikkhārādivaṇṇanā
      [341] Sukhaṃ paggaṇhantānanti mahāyāgapaṭiggaṇhaṇaṭṭhāne dānakaṭacchuṃ
paggaṇhantānaṃ. Imehi catūhīti etehi sujātatādīhi. Etesu hi asati "evaṃ
dujjātassa saṃvidhānena pavattadānaṃ kittakaṃ kālaṃ pavattissatī"tiādīni vatvā
upasaṅkamitāro na honti. Garahitabbābhāvato pana upasaṅkamantiyeva. Tasmā
imānipi parikkhārā bhavantīti vuttāni.
      [342] Tisso   vidhā desesīti tīṇi ṭhapanāni desesi. So kira
cintesi "dānaṃ dadamānā nāma tiṇṇaṃ ṭhānānaṃ aññatarasmiṃ calanti, handāhaṃ
imaṃ rājānaṃ tesu  ṭhānesu paṭhamataraññeva niccalaṃ karomī"ti. Tenassa tisso vidhā
desesīti. So bhoto raññoti idaṃ karaṇatthe sāmivacanaṃ. Bhotā raññāti vā
pāṭho. Vippaṭisāro na karaṇīyoti "bhogānaṃ vigamahetuko  pacchānutāpo na
kātabbo, pubbacetanā pana acalā patiṭṭhapetabbā, evaṃ hi dānaṃ mahapphalaṃ
Hotī"ti dasseti. Itaresupi dvīsu ṭhānesu eseva nayo. Muñcanacetanāpi 1- hi
pacchāsamanussaraṇacetanāpi 2- niccalāva kātabbā. Tathā akarontassa dānaṃ na
mahapphalaṃ hoti, nāpi uḷāresu bhogesu cittaṃ namati, mahāroruvaṃ upapannassa
seṭṭhigahapatino 3- viya.
      [343] Dasahākārehīti dasahi kāraṇehi. Tassa kira evaṃ ahosi
"sacāyaṃ rājā dussīle disvā `nassati vata me dānaṃ, yassa me evarūpā dussīlā
bhuñjantī'ti sīlavantesupi vippaṭisāraṃ uppādessati, dānaṃ na mahapphalaṃ bhavissati.
Vippaṭisāro ca nāma dāyakānaṃ paṭiggāhakatova uppajjati, handassa paṭhamameva taṃ
vippaṭisāraṃ vinodemī"ti. Tasmā dasahākārehi uppajjituṃ 4-  yuttaṃ
paṭiggāhakesupi vippaṭisāraṃ vinodesīti. Tesaṃyeva tenāti tesaṃyeva tena pāpena
aniṭṭho vipāko bhavissati, na aññesanti dasseti. Yajataṃ bhavanti detu bhavaṃ.
Sajjatanti vissajjatu. Antaranti abbhantaraṃ.
      [344] Soḷasahakārehi cittaṃ sandassesīti idha  brāhmaṇo
rañño mahādānaṃ anumodanaṃ nāma āraddho. Tattha sandassesīti "idaṃ dānaṃ
dātā evarūpaṃ sampattiṃ labhissatī"ti 5- dassetvā dassetvā kathesi. 6- Samādapesīti
tadatthaṃ samādapetvā samādapetvā kathesi. Samuttejesīti vippaṭisāravinodanenassa
cittaṃ vodāpesi. Sampahaṃsesīti "sundaraṃ te kataṃ mahārāja dānaṃ dadamānenā"ti
thutiṃ katvā kathesi. Vattā dhammato natthīti dhammena samena kāraṇena vattā natthi.
      [345] Na rukkhā chijjiṃsu yūpatthāya, na dabbhā lūyiṃsu parihiṃsatthāyāti 7-
ye yūpanāmake mahāthambhe ussāpetvā "asukarājā asukāmacco
asukabrāhmaṇo evarūpaṃ nāma mahāyāgaṃ yajatī"ti nāmaṃ likhitvā ṭhapenti. Yāni ca
dabbhatiṇāni lāyitvā vanamālāsaṅkhepena yaññasālaṃ parikkhipanti, bhūmiyaṃ vā
pattharanti, tepi na rukkhā chijjiṃsu na dabbhā lūyiṃsu. Kiṃ pana bhāvo vā
ajādayo vā haññissantīti dasseti. Dāsāti antogehajātadāsādayo. Pessāti
@Footnote: 1 cha.Ma. muñcacetanāpi            2 cha.Ma....cetanā ca
@3 cha.Ma. saṃ. sagā. 15/130-131   4 ka. upacchijjituṃ
@5 cha.Ma., Sī., i. labhatīti    6 cha.Ma. katheti   7 cha.Ma. barihisatthāyāti
Ye pubbameva dhanaṃ gahetvā kammaṃ karonti. Kammakarāti ye bhattavetanaṃ gahetvā
karonti. Daṇḍatajjitā nāma daṇḍayaṭṭhimuggarādīni gahetvā "kammaṃ karotha
karothā"ti evaṃ tajjitā. Bhayatajjitā nāma sace kammaṃ karosi, iccetaṃ 1- kusalaṃ.
No ce karosi, chindissāma vā bandhissāma vā māressāma vāti evaṃ bhayena
tajjitā. Ete pana na daṇḍatajjitā, na bhayatajjitā, na assumukhā rodamānā
parikammāni akaṃsu. Athakho piyasamudācāreneva samudācariyamānā akaṃsu. Na hi tattha
dāsaṃ vā "dāsā"ti pessaṃ vā "pessā"ti kammakaraṃ vā "kammakarā"ti ālapanti.
Yathānāmavaseneva 2- pana piyasamudācārena ālapitvā itthīpurisabalavantadubbalānamanurūpa-
meva kammaṃ dassetvā "idañcidañca karothā"ti vadanti. Tepi attano
rucivaseneva  karonti. Tena vuttaṃ "ye icchiṃsu, te akaṃsu. Ye na icachiṃsu, na
te akaṃsu. Yaṃ  icchiṃsu, taṃ akaṃsu. Yaṃ na icchiṃsu, na taṃ akaṃsū"ti.
      Sappitelanavanītadadhimadhuphāṇitena ceva so yañño niṭṭhānamagamāsīti
rājā kira bahinagarassa catūsu dvāresu antonagarassa ca majjheti pañcasu ṭhānesu
mahādānasālāyo kārāpetvā ekekissāya sālāya satasahassaṃ satasahassaṃ katvā
divase divase  pañcasatasahassāni vissajjetvā suriyuggamanato paṭṭhāya tassa tassa
kālassa anurūpehi sahatthena suvaṇṇakaṭacchuṃ gahetvā paṇītehi sappitelādisammisseheva
yāgukhajjakabhattabyañjanapānakādīhi mahājanaṃ santappesi. Bhājanāni pūretvā
gaṇhitukāmānaṃ tatheva dāpesi. Sāyaṇhasamaye pana vatthagandhamālādīhi sampūjesi.
Sappiādīnaṃ pana mahācāṭiyo pūrāpetvā 3- "yo yaṃ paribhuñjitukāmo,
so taṃ paribhuñjatū"ti anekasatesu ṭhānesu ṭhapāpesi. Taṃ sandhāya vuttaṃ
"sappitelanavanītadadhimadhuphāṇitena ceva so yañño niṭṭhānamagamāsī"ti.
      [346] Pahūtaṃ sāpateyyaṃ ādāyāti bahuṃ dhanaṃ gahetvā. Te kira
cintesuṃ "ayaṃ rājā sappitelādīni janapadato anāharāpetvā attano santakameva
nīharitvā mahādānaṃ deti. Amhe hi pana `rājā na kiñci āharāpetī'ti na
yuttaṃ tuṇhībhavituṃ. Na hi  rañño ghare dhanaṃ  akkhayadhammameva, amhesu ca
@Footnote: 1 cha.Ma.,i. iccetanti pāṭho na dissati   2 ka. yathārucivaseneva   3 ka. pūretvā
Adentesu ko añño rañño dasasati, handassa dhanaṃ upasaṃharāma"ti te
gāmabhāgena ca nigamabhāgena ca nagarabhāgena ca sāpateyyaṃ saṃharitvā 1-  sakaṭāni
pūretvā rañño upahariṃsu. Taṃ sandhāya "pahūtaṃ sāpateyyan"tiādimāha.
      [347] Puratthimena yaññāvāṭassāti 2- puratthimadisato 3- nagaradvāre
dānasālāya puratthimabhāge. Yathā puratthimadisato āgacchantā khattiyānaṃ dānasālāya
yāguṃ pivitvā rañño dānasālāya bhuñjitvā nagaraṃ pavisanti, evarūpe ṭhāne
paṭṭhapesuṃ. Dakkhiṇena yaññāvāṭassāti 2- dakkhiṇato nagaradvāre dānasālāya
vuttanayeneva dakkhiṇabhāge paṭṭhapesuṃ 4- pacchimuttaresupi  eseva nayo.
      [348] Aho yañño aho yaññasampadāti brāhmaṇā sappiādīhi
niṭṭhānagamanaṃ sutvā "yaṃ loke madhuraṃ, tadeva samaṇo gotamo katheti, handassa
yaññaṃ  pasaṃsāmā"ti tuṭṭhacittā pasaṃsamānā evamāhaṃsu. Tuṇhībhūtova nisinno hotīti
upari vattabbamatthaṃ cintayamāno nissaddova nisinno hoti. Abhijānāti pana bhavaṃ
gotamoti idaṃ brāhmaṇo parihārena pucchanto āha. Itarathā hi "kiṃ pana tvaṃ
bho gotama tadā rājā ahosi udāhu purohito brāhmaṇo"ti evaṃ ujukameva
pucchayamāno agāravo viya hoti.
                       Niccadānaanukulayaññavaṇṇanā
      [349] Atthi pana bho gotamāti idaṃ brāhmaṇo "sakalajambudīpavāsīnaṃ
uṭṭhāya samuṭṭhāya dānaṃ nāma dātuṃ garukaṃ sakalajanapado  ca attano kammāni
akaronto nassissati, atthi nu kho amhākaṃpi immahā yaññā añño
yañño appasamārambhataro ceva mahapphalataro cā"ti etamatthaṃ pucchanto āha.
Niccadānānīti dhuvadānāni niccabhattāni. Anukulayaññānīti "amhākaṃ pitupitāmahādīhi
pavattitānī"ti katvā pacchā duggatapurisehipi 5- vaṃsaparamparāya pavattetabbāni
yāgāni, 6- evarūpāni kira sīlavante uddissa nibaddhadānāni tasmiṃ kule daliddāpi
na upacchindanti.
@Footnote: 1 Sī. saṃgharitvā    2-2 cha.Ma. yaññavāṭassāti      3 cha.Ma. puratthimato
@4 i. ṭhapesuṃ      5 Ma. pacchānugatapurisehipi       6 ka. yāni tāni
      Tatridaṃ vatthuṃ. Anāthapiṇḍikassa kira ghare pañca niccabhattasatāni
dīyiṃsu. Dantamayasalākāni pañcasatāni ahesuṃ. Atha taṃ kulaṃ anukkamena dāliddiyena
abhibhūtaṃ, ekā tasmiṃ kule dārikā ekasalākato uddhaṃ dātuṃ nāsakkhi. Sāpi
pacchā setavāhanarajjaṃ gantvā khalaṃ sodhetvā laddhadhaññena taṃ salākaṃ adāsi.
Eko thero rañño ārocesi. Rājā taṃ ānetvā aggamahesiṭṭhāne  ṭhapesi.
Sā tato paṭṭhāya puna pañcapi salākabhattasatāni pavattesi.
      Daṇḍappahārāti "paṭipāṭiyā tiṭṭhatha tiṭṭhathā"ti "ujukaṃ 1- gantvā
gaṇhatha gaṇhathā"ti ca ādīni vatvā dīyamānā daṇḍappahārāpi galaggāhāpi
dissanti. Ayaṃ kho brāhmaṇa hetu .pe. Mahānisaṃsatarañcāti ettha yasmā
mahāyaññe viya imasmiṃ salākabhatte na bahūhi veyyāvaccakarehi vā upakaraṇehi vā
attho  atthi, tasmā etaṃ appatthataraṃ. 2- Yasmā cettha na bahunnaṃ kammacchedavasena
pīḷāsaṅkhāto samārambho atthi, tasmā appasamārambhataraṃ. Yasmā cetaṃ saṃghassa yiṭṭhaṃ
pariccattaṃ, tasmā yaññanti vuttaṃ, yasmā pana chaḷaṅgasamannāgatāya dakkhiṇāya
mahāsamudde udakasseva na sukaraṃ puññābhisandassa pamāṇaṃ kātuṃ, idañca tathāvidhaṃ.
Tasmā taṃ mahapphalatarañca mahānisaṃsatarañcāti veditabbaṃ.
      [350] Idaṃ sutvā brāhmaṇo cintesi:- idaṃpi niccabhattaṃ uṭṭhāya
samuṭṭhāya dadato divase divase ekassa kammaṃ nassati, navanavo ussāhova 3-
janetabbo hoti, atthi nu kho itopi añño yañño   appatthataro ca
appasamārambhataro cāti. Tasmā "atthi pana bho gotamā"tiādimāha. Tattha
yasmā salākabhatte kiccapariyosānaṃ natthi, ekena uṭṭhāya samuṭṭhāya aññaṃ kammaṃ
akatvā saṃvidhātabbameva. Vihāradāne pana kiccapariyosānaṃ atthi. Paṇṇasālaṃ vā
hi kāretuṃ koṭidhanaṃ vissajjetvā mahāvihāraṃ vā kāretuṃ ekavāraṃ   dhanapariccāgaṃ
katvā kāritaṃ sattaṭṭhavassānipi vassasataṃpi vassasahassaṃpi gacchatiyeva, kevalaṃ
jiṇṇapatitaṭṭhāne paṭisaṅkharaṇamattameva kātabbaṃ hoti. Tasmā idaṃ vihāradānaṃ
salākabhattato appatthatarañca appasamārambhatarañca hoti. Yasmā panettha
@Footnote: 1 cha.Ma. ujuṃ      2 cha.Ma. appaṭṭhataraṃ evamuparipi       3 cha.Ma. ussāho ca
Suttantapariyāyena "yāvadeva sītassa paṭighātāyā"ti 1- ādayo navānisaṃsā vuttā,
khandhakapariyāyena:-
             "sītaṃ uṇhaṃ paṭihanti,         tato vāḷamigāni ca
              siriṃsape ca makase          sisire cāpi vuṭṭhiyo,
              tato vātātapo ghoro      sañjāto paṭihaññati.
              Leṇatthañca sukhatthañca        jhāyituṃ ca vipassituṃ
              vihāradānaṃ saṃghassa          aggaṃ buddhehi vaṇṇitaṃ.
              Tasmā hi paṇḍito poso     sampassaṃ atthamattano
              vihāre kāraye ramme      vāsayettha bahussute.
              Tesaṃ annañca pānañca       vatthasenāsanāni ca
              dadeyya ujubhūtesu          vippasannena cetasā.
              Te tassa dhammaṃ desenti     sabbadukkhāpanūdanaṃ
              yaṃ so dhammaṃ idhaññāya       parinibbātyanāsavo"ti. 2-
Sattarasānisaṃsā vuttā. Tasmā etaṃ salākabhattato mahapphalatarañca mahānisaṃsatarañcāti
veditabbaṃ. Saṃghassa pana pariccattattāva "yañño"ti vuccati.
      [351] Idaṃpi sutvā brāhmaṇo cintesi "dhanapariccāgaṃ katvā
vihāradānaṃ nāma dukkaraṃ, attano santakā hi kākaṇikāpi 3- parassa duppariccajjā,
handāhaṃ itopi appatthatarañca appasamārambhatarañca yaññaṃ pucchāmī"ti. Tato taṃ 4-
pucchanto "atthi pana bho"ti ādimāha.
      Tattha yasmā sakiṃ pariccattepi vihāre punappunaṃ chādanakhaṇḍaphulla-
paṭisaṅkharaṇādivasena kiccaṃ atthiyeva, saraṇaṃ pana ekabhikkhussa vā santike saṃghassa
vā gaṇassa vā sakiṃ gahitaṃ gahitameva hoti, natthi tattha punappunaṃ kattabbatā,
tasmā taṃ vihāradānato appatthatarañca apapasamārambhatarañca hoti. Yasmā ca
saraṇagamanaṃ nāma tiṇṇaṃ ratanānaṃ jīvitapariccāgamayaṃ puñañakammaṃ 5- sabbasampattiṃ 6-
@Footnote: 1 Ma.mū. 12/23/14, aṅ. chakka. 22/329/434 (sayā)     2  vi. cūḷa. 7/295/61
@3 Sī. santakakākaṇikāpi    4 Ma. tato  paraṃ  5 cha.Ma. puññaṃ   6 cha.Ma. saggasampattiṃ
Deti, tasmā mahapphalatarañca mahānisaṃsatarañcāti veditabbaṃ. Tiṇṇaṃ pana ratanānaṃ
jīvitapariccāgavasena "yañño"ti vuccati.
      [352] Idaṃ sutvā brāhmaṇo cintesi "attano jīvitaṃ nāma parassa 1-
pariccajituṃ dukkaraṃ, atthi nu kho itopi appatthataro (ca appasamārambhataro ca 2-)
yaññoti,  tato taṃ pucchanto puna "atthi pana bho gotamā"ti ādimāha.
Tattha pāṇātipātā veramaṇīti ādīsu veramaṇī nāma virati. Sā tividhā hoti
sampattavirati samādānavirati setughātaviratīti. Tattha yo sikkhāpadāni aggahetvāpi
kevalaṃ attano jātigottakulappadesādīni 3- anussaritvā "na me idaṃ paṭirūpan"ti
pāṇātipātādīni na karoti, sampattavatthuṃ pariharati, tato ārakā viramati. Tassa
sā virati sampattaviratīti veditabbā.
      "ajjatagge jīvitahetupi pāṇaṃ na hanāmī"ti vā "pāṇātipātā
viramāmī"ti vā "veramaṇiṃ samādiyāmī"ti vā evaṃ sikkhāpadāni gaṇhantassa pana
virati samādānaviratīti veditabbā.
      Ariyasāvakānaṃ pana maggasampayuttā virati setughātavirati nāma. Tattha
purimā dve viratiyo yaṃ voropanādivasena vītikkamitabbaṃ jīvitindrīyādivatthu, taṃ
ārammaṇaṃ katvā pavattanti, pacchimā nibbānārammaṇāva. Ettha ca yo pañca
sikkhāpadāni ekato gaṇhāti, tassa ekasmiṃ bhinne sabbānipi bhinnāni
honti. Yo ekekaṃ gaṇhāti, so yaṃ vītikkamati, tadeva bhijjati. Setughātaviratiyā
pana bhedo nāma natthi, bhavantarepi hi ariyasāvako jīvitahetupi neva pāṇaṃ
hanati na suraṃ pivati. Sacepissa surañca khīrañca missetvā mukhe pakkhipanti,
khīrameva pavisati,  na suRā. Yathā  kiṃ? yathā koñcasakuṇānaṃ khīramissake udake
khīrameva pavisati, na udakaṃ. Idaṃ yonisiddhanti ceva 4-  idaṃ dhammatāsiddhanti ca
veditabbaṃ. Yasmā pana saraṇagamane diṭṭhiujukaraṇaṃ nāma bhāriyaṃ sikkhāpadasamādāne
pana viratimattakameva. Tasmā etaṃ yathā vā tathā vā gaṇhantassāpi sādhukaṃ
gaṇhantassāpi appatthatarañca appasamārambhatarañca. Pañcasīlasadisassa pana dānassa
abhāvato ettha mahapphalatā mahānisaṃsatā ca veditabbā. Vuttaṃ hetaṃ:-
@Footnote: 1 ka. tiṇṇaṃ ratanānaṃ         2 etthantare pāṭho cha.Ma. potthakesu na dissati
@3 cha.Ma....kulāpadesādīni   4 cha.Ma. ce?
      "pañcimāni bhikkhave dānāni mahādānādi aggaññāni rattaññāni
vaṃsaññāni porāṇāni asaṃkiṇṇāni asaṃkiṇṇapubbāni na saṅkiyanti na saṅkiyissanti
appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhi. Katamāni pañca? idha bhikkhave
ariyasāvako pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti. Pāṇātipātā
paṭivirato bhikkhave ariyasāvako aparimāṇānaṃ sattānaṃ abhayaṃ deti, averaṃ deti,
abyāpajjaṃ deti aparimāṇānaṃ sattānaṃ abhayaṃ datvā averaṃ datvā abyāpajjaṃ
datvā aparimāṇassa abhayassa averassa abyāpajjhassa bhāgī hoti. Idaṃ
bhikkhave paṭhamaṃ dānaṃ mahādānaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ
asaṅkiṇṇapubbaṃ na saṅkiyati na saṅkiyissati appaṭikkuṭṭhaṃ samaṇehi brāhmaṇehi
viññūhi.
      Puna ca paraṃ bhikkhave ariyasāvako adinnādānaṃ pahāya .pe. Kāmesu
micchācāraṃ pahāya .pe. Musāvādaṃ pahāya .pe. Surāmerayamajjapamādaṭṭhānaṃ
pahāya .pe. Imāni kho bhikkhave pañca dānāni mahādānāni aggaññāni
.pe. Viññūhīti. 1-
      Idañca pana sīlapañcakaṃ "attasinehañca jīvitasinehañca pariccajitvā
rakkhissāmī"ti samādinnatāya "yañño"ti vuccati. Tattha kiñcāpi pañcasīlato
saraṇagamanameva jeṭṭhakaṃ, idaṃ pana saraṇagamaneyeva patiṭṭhāya rakkhitasīlavasena
mahapphalanti vuttaṃ.
      [353] Idaṃpi sutvā brāhmaṇo cintesi "pañcasīlaṃ nāma rakkhituṃ
garukaṃ, atthi nukho aññaṃ kiñci īdisameva hutvā ito appatthatarañca
mahapphalatarañcā"ti. Tato taṃ pucchanto punapi "atthi pana bho gotamā"tiādimāha.
Athassa bhagavā tividhasīlapāripūriyaṃ ṭhitassa paṭhamajjhānādīnaṃ yaññānaṃ appatthataratañca 2-
mahapphalatarañca 2- dassetukāmo buddhuppādato paṭṭhāya desanaṃ ārabhanto "idha
brāhmaṇā"ti ādimāha. Tattha yasmā heṭṭhāvuttehi guṇehi samannāgato paṭhamaṃ
jhānaṃ, paṭhamajjhānādīsu ṭhito dutiyādīni nibbattento na kilamati, tasmā tāni
@Footnote: 1 aṅ. aṭṭhaka. 23/129/250 (sayā), abhi. kathā. 37/1142/369 (sayā)
@2-2 cha.Ma. appaṭṭhatarañca mahapphalatarañca evamuparipi
Appatthāni appasamārambhāni. Yasmā panettha paṭhamaṃ jhānaṃ ekaṃ kappaṃ
brahmaloke āyuṃ deti. Dutiyaṃ aṭṭha   kappe. Tatiyaṃ catusaṭṭhi kappe. Catutthaṃ
pañcakappasatāni. Tadevākāsānañcāyatanādisamāpattivasena bhāvitaṃ vīsati cattālīsaṃ saṭṭhi
caturāsīti ca kappasahassāni āyuṃ deti. Tasmā mahapphalatarañca mahānisaṃsatarañca.
Nīvaraṇādīnaṃ pana paccanīkadhammānaṃ 1-  pariccattattā taṃ "yañño"ti 2- veditabbaṃ.
       Vipassanāñāṇaṃpi yasmā catutthajjhānapariyosānesu guṇesu patiṭṭhāya
nibbattento na kilamati, tasmā appatthaṃ appasamārambhaṃ, vipassanāsukhasadisassa
pana sukhassa abhāvā mahapphalaṃ. Paccanīkakilesapariccāgato yaññoti. Manomayiddhipi
yasmā vipassanāñāṇe patiṭṭhāya nibbattento na kilamati, tasmā  appatthā
appasamārambhā attano sadisarūpanimmānasamatthatāya mahapphalā, attano
paccanīkakilesapariccāgato yañño. Iddhividhañāṇādīnipi yasmā manomayañāṇādīsu
patiṭṭhāya nibbattento na kilamati, tasmā appatthāni appasamārambhāni, attano
attano paccanīkakilesappahānato yañño.
      Iddhividhaṃ panettha nānāvidhavikubbanadassanasamatthatāya, dibbasotaṃ
devamanussānaṃ saddasavanasamatthatāya, cetopariyañāṇaṃ paresaṃ soḷasavidhacittajānanasamatthatāya,
pubbenivāsānussatiñāṇaṃ icchiticchitaṭṭhānasamanussaraṇasamatthatāya, dibbacakkhu
icchiticchitarūpadassanasamatthatāya, āsavakkhayañāṇaṃ atipaṇītalokuttaramaggasukhanipphādana-
samatthatāya mahapphalanti veditabbaṃ. Yasmā pana arahattato visiṭṭhataro añño
yañño nāma natthi, tasmā arahattanikūṭeneva desanaṃ samādapento "ayaṃ kho
brāhmaṇā"ti ādimāha.
                   Kūṭadantaupāsakattapaṭivedanākathāvaṇṇanā
      [354-358] Evaṃ vutteti evaṃ bhagavatā vutte desanāya
pasīditvā saraṇaṃ gantukāmo kūṭadanto brāhmaṇo etaṃ "abhikkantaṃ bho
gotamā"ti ādikaṃ vacanamavoca. Upavāyatūti upagantvā sarīradarathaṃ nibbāpento
@Footnote: 1 cha.Ma. paccanīkānaṃ dhammānaṃ          2 cha.Ma. yaññanti
Tanusītalo vāto vāyatūti. Idañca pana vatvā brāhmaṇo purisaṃ pesesi "gaccha
tāta yaññāvāṭaṃ 1- pavisitvā sabbe te pāṇayo bandhanā mocehī"ti. So
"sādhū"ti paṭisuṇitvā tathā katvā āgantvā "muttā bho te pāṇayo"ti
ārocesi. Yāva brāhmaṇo taṃ pavattiṃ na suṇi, na tāva bhagavā dhammaṃ desesi.
Kasmā? "brāhmaṇassa citte ākulabhāvo atthī"ti sutvā panassa "bahū vata
Me pāṇā mocitā"ti cittavāro vippasīdati. Bhagavā tassa vippasannamanataṃ
ñatvā dhammadesanaṃ ārabhi. Taṃ sandhāya "athakho  bhagavā"ti ādi vuttaṃ. Puna
"kallacittan"ti ādi anupubbikathānubhāvena vikkhambhitanīvaraṇataṃ sandhāya vuttaṃ.
Sesaṃ uttānatthamevāti.
                  Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ
                      kūṭadantasuttavaṇṇanā niṭaṭhitā.
                             Pañcamaṃ.
                         -------------



             The Pali Atthakatha in Roman Book 4 page 264-277. http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=6929              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=6929              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=9&i=199              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=9&A=3478              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=9&A=3227              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=9&A=3227              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]