ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

page288.

8. Mahāsīhanādasutta acelakassapavatthuvaṇṇanā [381] Evamme sutaṃ .pe. Uruññāyanti mahāsīhanādasuttaṃ. Tatrāyaṃ anupubbapadavaṇṇanā:- uruññāyanti uruññāti tassa raṭṭhassapi nagarassapi etadeva nāmaṃ, bhagavā uruññānagaraṃ upanissāya viharati. Kaṇṇakathale 1- migadāyeti tassa nagarassa avidūre kaṇṇakathalaṃ nāma eko ramaṇīyo bhūmibhāgo atthi. So migānaṃ abhayatthāya dinnattā "migadāyo"ti vuccati, tasmiṃ kaṇṇakathale migadāye. Aceloti naggaparibbājako. Kassapoti tassa nāmaṃ. Tapassinti tapanissitakaṃ. Lūkhājīvanti acelakamuttācārādivasena lūkho ājīvo assāti lūkhājīvī, taṃ lūkhājīviṃ. Upakkosatīti upphaṇḍeti. 2- Upavadatīti hīḷeti vambheti. Dhammassa ca anudhammaṃ byākarontīti bhotā gotamena vuttakāraṇassa anukāraṇaṃ kathenti. Sahadhammiko vādānuvādoti parehi vuttakāraṇena sakāraṇo hutvā tumhākaṃ vādo vā anuvādo vā viññūhi garahitabbaṃ kāraṇaṃ koci appamattakopi kiṃ na āgacchatīti. Idaṃ vuttaṃ hoti "kiṃ sabbākārenapi tava vāde gārayhaṃ kāraṇaṃ natthī"ti. Anabbhakkhātukāmāti na abhūtena vattukāmā. [382] Ekaccaṃ tapassiṃ lūkhājīvinti ādīsu idhekacco acelakapabbajjāditapanissitattā tapassī "lūkhena jīvitaṃ kappessāmī"ti tiṇagomayādibhakkhanādīhi nānappakārehi attānaṃ kilameti, appapuññatāya ca sukhena jīvitavuttimeva na labhati, so tīṇi duccaritāni pūretvā niraye nibbattati. Aparo tādisaṃ tapaṃ nissitopi puññavā hoti, labhati lābhasakkakaraṃ. So "nadāni mayā sadiso atthī"ti attānaṃ ucce ṭhāne sambhāvetvā "bhiyyoso mattāya lābhaṃ uppādessāmī"ti anesanāvasena tīṇi duccaritāni pūretvā niraye nibbattati. ime dve sandhāya paṭhamanayo vutto. @Footnote: 1 cha.Ma. kaṇṇakatthale. evamuparipi 2 cha.Ma. upaṇḍeti.

--------------------------------------------------------------------------------------------- page289.

Aparo tapanissitakopi lūkhājīvī appapuñño hoti, na labhati sukhena jīvitavuttiṃ. So "mayhaṃ pubbepi akatapuññatāya sukhajīvikā nuppajjati, handadāni puññāni karomī"ti tīṇi sucaritāni pūretvā sagge nibbattati. Aparo lūkhājīvī puññavā hoti, labhati sukhena jīvitavuttiṃ. So "mayhaṃ pubbepi katapuññatāya sukhajīvikā uppajjatī"ti cintetvā anesanaṃ pahāya tīṇi sucaritāni pūretvā sagge nibbattati. Ime dve sandhāya dutiyanayo vutto. Eko pana tapassī appadukkhavihārī hoti bāhirakācārayutto tāpaso vā channaparibbājako vā, appapuññatāya ca manāpe paccaye na labhati. So anesanāvasena tīṇi duccaritāni pūretvā attānaṃ sukhetvā niraye nibbattati. Aparo puññavā hoti, so "nadāni mayā sadiso atthī"ti mānaṃ uppādetvā anesanāvasena lābhasakkāraṃ vā uppādento micchādiṭṭhivasena "sukho imissā paribbājikāya daharāya mudukāya lomasāya 1- samphasso"ti ādīni cintetvā kāmesu pātabyataṃ vā āpajjanto tīṇi duccaritāni pūretvā niraye nibbattati. Ime dve sandhāya tatiyanayo vutto. Aparo pana appadukkhavihārī appapuñño hoti, so "ahaṃ pubbepi akatapuññatāya sukhena jīvitaṃ na labhāmī"ti tīṇi sucaritāni pūretvā sagge nibbattati. Aparo puññavā hoti, so "pubbevāhaṃ 2- katapuññatāya sukhaṃ labhāmi, idāni puññāneva karissāmī"ti tīṇi sucaritāni pūretvā sagge nibbattati. Ime dve sandhāya catutthanayo vutto. Idaṃ titthiyavasena āgataṃ, sāsanepi pana labbhati. Ekacco hi dhutaṅgasamādānavasena lūkhājīvī hoti, appapuññatāya vā sakalampi gāmaṃ vicaritvā udarapūraṃ na labhati. So "paccaye uppādessāmī"ti vejjakammādivasena vā anesanaṃ katvā, arahattaṃ vā paṭijānitvā tīṇi vā kuhanavatthūni paṭisevitvā niraye nibbattati. @Footnote: 1 Sī. lomasāya bāhāya 2 cha.Ma. pubbepāhaṃ, Sī. pubbepahaṃ

--------------------------------------------------------------------------------------------- page290.

Aparo ca tādisova puññavā hoti, so tāya puññasampattiyā mānaṃ janayitvā uppannalābhaṃ thāvaraṃ kattukāmo anesanāvasena tīṇi duccaritāni pūretvā niraye nibbattati. Aparo samādinnadhutaṅgo appapuññova hoti, na labhati sukhena jīvitavuttiṃ. So "pubbevāhaṃ akatapuññatāya kiñci na labhāmi, sace idāni anesanaṃ karissaṃ, āyatimpi dullabhasukho bhavissāmī"ti tīṇi sucaritāni pūretvā arahattaṃ pattuṃ asakkonto sagge nibbattati. Aparo puññavā hoti, so "pubbevāhaṃ katapuññatāya etarahi sukhito, idānipi puññaṃ karissāmī"ti anesanaṃ pahāya tīṇi sucaritāni pūretvā arahattaṃ pattuṃ asakkonto sagge nibbattati. [383] Āgatiñcāti "asukaṭṭhānato nāma ime āgatā"ti evaṃ āgatiñca. Gatiñcāti idāni gantabbaṭṭhānañca. Cutiñcāti tato cavanañca upapattiñcāti tato cutānaṃ puna upapattiñca. Kiṃ sabbantapaṃ garahissāmīti "kena kāraṇena garahissāmi. Garahitabbameva hi mayaṃ garahāma, pasaṃsitabbaṃ pasaṃsāma, na hi bhaṇḍikaṃ karonto mahārajako viya dhotañca adhotañca ekato karomā"ti dasseti. [384] Idāni tamatthaṃ pakāsento "santi kassapa eke samaṇabrāhmaṇā"ti ādimāha. Yaṃ te ekaccanti pañcavidhaṃ sīlaṃ, tañhi loke na koci "na sādhū"ti vadati. Puna yaṃ te ekaccanti pañcavidhaṃ veraṃ, taṃ na koci "sādhū"ti vadati. Puna yaṃ te ekaccanti pañcadvāre asaṃvaraṃ, te kira "cakkhu nāma na nirundhitabbaṃ, cakkhunā manāpaṃ rūpaṃ daṭṭhabban"ti vadanti, esa nayo sotādīsu. Puna yaṃ te ekaccanti pañcadvāre saṃvaraṃ. Evaṃ paresaṃ vādena saha attano vādassa samānāsamānataṃ dassetvā idāni attano vādena saha paresaṃ vādassa samānāsamānataṃ dassento "yaṃ mayan"ti ādimāha. Tatrāpi pañcasīlādivaseneva attho veditabbo.

--------------------------------------------------------------------------------------------- page291.

Samanuyuñjāpanakathāvaṇṇanā [385] Samanuyuñjantanti samanuyuñjantu, ettha ca laddhiṃ pucchanto samanuyuñjati nāma, kāraṇaṃ pucchanto samanugāhati nāma, ubhayaṃ pucchanto samanubhāsati nāma. Satthārā vā satthāranti satthārā vā saddhiṃ satthāraṃ upasaṃharitvā "kinte satthā te dhamme sabbaso pahāya pavattati, udāhu samaṇo gotamo"ti. Dutiyapadepi eseva nayo. Idāni tamatthaṃ yojetvā dassento "ye imesaṃ bhavatan"ti ādimāha. Tattha akusalā akusalasaṅkhātāti akusalā ceva "akusalā"ti ca saṅkhātā ñātā, koṭṭhāsaṃ vā katvā ṭhapitāti attho. Esa nayo sabbapadesu. Apicettha sāvajjāti sadosā. Na alamariyāti niddosaṭṭhena ariyā bhavituṃ nālaṃ asamatthā. [386-392] Yaṃ viññū samanuyuñjantāti yena viññū amhe ca aññe ca pucchantā evaṃ vadeyyuṃ, taṃ ṭhānaṃ vijjati, atthi taṃ kāraṇanti attho. Yaṃ vā pana bhonto pare gaṇācariyāti pare pana bhonto gaṇācariyā yaṃ vā taṃ vā 1- appamattakaṃ pahāya vattantīti attho. Amheva tattha yebhuyyena pasaṃseyyunti idaṃ bhagavā satthārā satthāraṃ samanuyuñjanepi āha, saṃghena saṃghaṃ samanuyuñjanepi. Kasmā? saṃghapasaṃsāyapi satthuyeva pasaṃsāsiddhito. Pasīdamānāpi hi buddhasampattiyā saṃghe, saṃghasampattiyā ca buddhe pasīdanti, tathā hi bhagavato sarīranippattiṃ 2- disvā dhammadesanaṃ vā sutvā bhavanti vattāro "lābhā vata bho sāvakānaṃ ye evarūpassa satthu santikāvacarā"ti, evaṃ buddhasampattiyā saṃghe pasīdanti. Bhikkhūnaṃ panācāragocaraṃ abhikkamapaṭikkamādīni ca disvā bhavanti vattāro "santikāvacarānaṃ vata bho sāvakānaṃ ayañca upasamaguṇo satthu kīvarūpo bhavissatī"ti. Evaṃ saṃghasampattiyā buddhe pasīdanti. Iti yā satthu pasaṃsā, sā saṃghassa, yā saṃghassa pasaṃsā, sā satthūti saṃghapasaṃsāyapi satthuyeva pasaṃsāsiddhito bhagavā dvīsupi nayesu "amheva tattha yebhuyyena pasaṃseyyun"ti āha. Samaṇo gotamo ime dhamme anavasesaṃ pahāya vattati yaṃ vā pana bhonto pare gaṇācariyāti ādīsupi panettha 3- ayamadhippāyo:- sampattasamādānasetughātavasena hi tisso viratiyo. Tāsu @Footnote: 1 ka. yathā vā tathā vā taṃ 2 cha.Ma. sarīrasampattiṃ 3 Ma. padesu.

--------------------------------------------------------------------------------------------- page292.

Sampattasamādānaviratimattameva aññesaṃ hoti, setughātavirati pana sabbena sabbaṃ natthi. Pañcasu pana tadaṅgavikkhambhanasamucchedapaṭippassaddhinissaraṇappahānesu aṭṭha- samāpattivasena ceva vipassanāmattavasena ca tadaṅgavikkhambhanappahānamattameva aññesaṃ hoti. Itarāni tīṇi pahānāni sabbena sabbaṃ natthi. Tathā hi sīlasaṃvaro khantisaṃvaro ñāṇasaṃvaro satisaṃvaro viriyasaṃvaroti pañca saṃvarā, tesu pañcasīlamattameva adhivāsanakhantimattameva ca aññesaṃ hoti, sesaṃ sabbena sabbaṃ natthi. Pañca kho panime uposathuddesā, tesu pañcasīlamattameva aññesaṃ hoti. Pāṭimokkhasaṃvarasīlaṃ sabbena sabbaṃ natthi. Iti akusalappahāne ca kusalasamādāne ca tīsu viratīsu pañcasu pahānesu pañcasu saṃvaresu pañcasu uddesesu "ahameva ca mayhañca sāvakasaṃgho loke paññāyati, mayā hi sadiso satthā nāma mayhañca sāvakasaṃghena sadiso saṃgho nāma natthī"ti bhagavā sīhanādaṃ nadati. 1- Ariyaaṭṭhaṅgikamaggavaṇṇanā [393] Evaṃ sīhanādaṃ naditvā tassa sīhanādassa aviparītabhāvāvabodhanatthaṃ "atthi kassapa maggo"ti ādimāha. Tattha maggoti lokututaramaggo. Paṭipadāti pubbabhāgapaṭipadā. Kālavādīti ādīni brahmajāle vaṇṇitāni. Idāni taṃ duvidhaṃpi maggañca paṭipadañca ekato katvā desento 2- "ayameva ariyo"ti. Ādimāha. Idaṃ pana sutvā acelo cintesi "samaṇo gotamo `mayhaṃyeva maggo ca paṭipadā ca atthi, aññesaṃ natthī'ti maññati, handassāhaṃ amhākaṃpi maggaṃ kathemī"ti. Tato acelakapaṭipadaṃ kathesi. Tenāha "evaṃ vutte acelo kassapo bhagavantaṃ etadavoca imepi kho .pe. Udakorohaṇānuyogamanuyutto viharatī"ti. Tapopakkamakathāvaṇṇanā [394] Tattha tapopakkamāti tapārambhā, tapokammānīti attho. Sāmaññasaṅkhātāti samaṇakammasaṅkhātā brahmaññasaṅkhātāti brāhmaṇakammasaṅkhātā. @Footnote: 1 ka. nadi 2 cha.Ma. dassento

--------------------------------------------------------------------------------------------- page293.

Acelakoti niccelo, naggoti attho. Muttācāroti visaṭṭhācāro, uccārakammādīsu lokiyakulaputtācārena virahito ṭhitakova uccāraṃ karoti passāvaṃ karoti khādati bhuñjati ca. Hatthāvalekhanoti 1- hatthe piṇḍamhi niṭṭhite jivhāya hatthaṃ avalikhati, 2- uccāraṃ vā katvā hatthasmiññeva daṇḍakasaññī hutvā hatthena avalikhati. 2- Bhikkhāgahaṇatthaṃ "ehi bhaddante"ti vutto na etīti na ehibhaddantiko. "tenahi tiṭṭha bhaddante"ti vuttopi na tiṭṭhatīti na tiṭṭhabhaddantiko. Tadubhayaṃpi kira so "etassa vacanaṃ kataṃ bhavissatī"ti na karoti. Abhihaṭnti puretaraṃ gahetvā āhaṭaṃ bhikkhaṃ. Uddissa katanti "imaṃ tumhe uddissa katan"ti evaṃ āropitaṃ bhikkhaṃ. Na nimantananti "asukaṃ nāma kulaṃ vā vīthiṃ vā gāmaṃ vā paviseyyāthā"ti evaṃ nimantitabhikkhaṃpi na sādiyati na gaṇhāti. Na kumbhīmukhāti kumbhito uddharitvā diyyamānaṃ bhikkhaṃ na gaṇhāti. Na kaḷopīmukhāti kaḷopīti ukkhali vā pacchi vā, tatopi na gaṇhāti. Kasmā? kumbhīkaḷopiyo maṃ nissāya kaṭacchunā pahāraṃ labhantīti. Na eḷakamantaranti ummāraṃ antaraṃ katvā diyyamānaṃ 3- na gaṇhāti. Kasmā? "ayaṃ maṃ nissāya antarakaraṇaṃ labhatī"ti. Daṇḍamusalesupi eseva nayo. Na dvinnanti dvīsu bhuñjamānesu ekasmiṃ uṭṭhāya dente na gaṇhāti. Kasmā? ekassa kavaḷantarāyo hotīti. Na gabbhiniyāti ādīsu pana "gabbhiniyā kucchiyaṃ dārako kilamati, pāyantiyā dārakassa khīrantarāyo hoti, purisantaragatāya ratiantarāyo hotī"ti na gaṇhāti. Saṃkittīsūti saṃkittetvā katabhattesu, dubbhikkhasamaye kira acelakasāvakā acelakānaṃ atthāya tato tato taṇḍulādīni samādapetvā bhattaṃ pacanti. ukkaṭṭho acelako tatopi na paṭiggaṇhāti. Na yattha sāti yattha sunakho "piṇḍaṃ labhissāmī"ti upaṭṭhito hoti, tassa tattha adatvā āhaṭaṃ na gaṇhāti. Kasmā? etassa piṇḍantarāyo hotīti. Saṇḍasaṇḍacārinīti samūhasamūhacārinī, sacehi acelakaṃ disvā "imassa bhikkhaṃ dassāmā"ti mānusakā 4- bhattagehaṃ pavisanti, tesu ca pavisantesu kaḷopīmukhādīsu @Footnote: 1 hatthāpalekhano 2 cha.Ma. apalikhati 3 ka. niyyamānaṃ 4 cha.Ma. manussā

--------------------------------------------------------------------------------------------- page294.

Nilīnā makkhikā uppatitvā saṇḍasaṇḍā caranti, tato āhaṭaṃ bhikkhaṃ na gaṇhāti. Kasmā? maṃ nissāya makkhikānaṃ gocarantarāyo jātoti. Thusodakanti sabbasassasambhārehi kataṃ sovīrakaṃ. Ettha ca surāpānameva sāvajjaṃ, ayaṃ pana sabbesupi sāvajjasaññī. Ekāgārikoti yo ekasmiṃyeva gehe bhikkhaṃ labhitvā nivattati. Ekālopikoti yo ekeneva ālopena yāpeti. Dvāgārikādīsupi eseva nayo. Ekissāpi dattiyā ekāya dattiyā. Datti 1- nāma ekā khuddakapāti hoti, yattha aggabhikkhaṃ pakkhipitvā ṭhapenti. Ekāhikanti ekadivasantarikaṃ. Aḍḍhamāsikanti aḍḍhamāsantarikaṃ. Pariyāyabhattabhojananti vārabhattabhojanaṃ, ekāhavārena dvīhavārena sattāhavārena aḍḍhamāsavārenāti evaṃ divasavārena āgatabhattabhojanaṃ. [395] Sākabhakkhoti allasākabhakkho. Sāmākabhakkhoti sāmākataṇḍulabhakkho. Nīvārādīsu nīvārā 2- nāma araññe sayañjātavīhijāti. Daddulanti cammakārehi cammaṃ likhitvā chaḍḍitakasaṭaṃ. Haṭaṃ vuccati silesopi sevālopi. Kaṇanti kuṇḍakaṃ. Ācāmoti bhattaukkhalikāya laggo jhāmaodano, taṃ chaḍḍitaṭṭhānatova gahetvā khādati, "odanakañjiyanti"pi vadanti. Piññākādayo pākaṭāeva. Pavattaphalabhojīti patitaphalabhojī. [396] Sāṇānīti sāṇavākacoḷāni. Masāṇānīti missakacoḷāni. Chavadussānīti matasarīrato chaḍḍitavatthāni, erakatiṇādīni vā ganthetvā katanivāsanāni. Paṃsukūlānīti paṭhaviyaṃ chaḍḍitanantakāni. Tirīṭānīti rukkhatacavatthāni. 3- Ajinanti ajinamigacammaṃ. Ajinakkhipanti tadeva majjhe phālitakaṃ. Kusacīranti kusatiṇāni ganthetvā katacīraṃ. Vākacīraphalakacīresupi eseva nayo. Kesakambalanti manussakesehi katakambalaṃ, yaṃ sandhāya vuttaṃ:- "seyyathāpi bhikkhave yāni kānici tantāvutānaṃ vatthānaṃ, 4- kesakambalo tesaṃ paṭikkiṭṭho akkhāyati. Kesakambalo bhikkhave sīte sīto ca uṇhe uṇho ca appaggho ca dubbaṇṇo ca duggandho ca dukkhasamphasso cā"ti. 5- @Footnote: 1 Ma. ekadatti 2 Sī. nīvāro 3 Sī. tirīṭakarukkhatacavatthāni @4 ka. tantāvutāni vatthāni 5 aṃ. tika. 20/138/279

--------------------------------------------------------------------------------------------- page295.

Vālakambalanti assavālehi katakambalaṃ. Ulūkapakkhikanti ulūkapakkhāni ganthetvā 1- katanivāsanaṃ. Ukkuṭikappadhānamanuyuttoti ukkuṭikaviriyaṃ anuyutto, gacchantopi ukkuṭikova hutvā uppatitvā uppatitvā gacchati. Kaṇṭakapassayikoti ayakaṇṭake vā pakatikaṇṭake vā bhūmiyaṃ koṭṭetvā tattha cammaṃ attharitvā ṭhānacaṅkamādīni karoti. Seyyanti sayantopi tattheva seyyaṃ kappeti. Phalakaseyyanti rukkhaphalake seyyaṃ. Thaṇḍilaseyyanti thaṇḍile ucce bhūmiṭṭhāne seyyaṃ. Ekapassayikoti ekapasseneva sayati. Rajojalladharoti sarīraṃ telena makkhetvā rajuṭṭhānaṭṭhāne tiṭṭhati, athassa sarīre rajojallaṃ laggati, taṃ dhāreti. Yathāsanthatikoti laddhaṃ āsanaṃ akopetvā yadeva labhati, tattheva nisīdanasīlo. Vekaṭikoti vikaṭakhādanasīlo. Vikaṭanti gūthaṃ vuccati. Apānakoti paṭikkhittasītūdakapāno. Sāyaṃ tatiyamassāti sāyatatiyakaṃ. Pāto majjhantike sāyanti divasassa tikkhattuṃ pāpaṃ pavāhessāmīti udakorohaṇānuyogaṃ anuyutto viharatīti. Tapopakkamaniratthakatāvaṇṇanā [397] Atha bhagavā sīlasampadādīhi vinā tesaṃ tapopakkamānaṃ niratthakattaṃ dassento "acelako cepi kassapa hotī"ti ādimāha. Tattha ārakā cāti 2- dūreyeva. Averanti dosaveravirahitaṃ. Abyāpajjanti 3- domanassabyāpajjavirahitaṃ. [398] Dukkaraṃ bho gotamāti idaṃ kassapo "mayaṃ pubbe ettakamattaṃ sāmaññañca brahmaññañcāti vicarāma, tumhe pana aññaṃyeva sāmaññañca brahmaññañca vadathā"ti dīpento āha. Pakati kho esāti pakati kathā esā. Imāya ca kassapa mattāyāti "kassapa yadi iminā pamāṇena evaṃ parittakena paṭipattikkamena sāmaññaṃ vā brahmaññaṃ vā dukkaraṃ sudukkaraṃ nāma abhavissa, tato netaṃ abhavissa kallaṃ vacanāya dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññanti ayamettha padasambandhena saddhiṃ attho. Etena nayena sabbattha padasambandho veditabbo. @Footnote: 1 ka. bandhitvā 2 cha.Ma. ārakā vāti 3 Sī. abyāpajjhanti

--------------------------------------------------------------------------------------------- page296.

[399] Dujjānoti idaṃpi so iminā "mayaṃ pubbe ettakena samaṇo vā brāhmaṇo vā hotīti vicarāma, tumhe pana aññathāva vadathā"ti idaṃ sandhāyāha. Athassa bhagavā taṃ pakativādaṃ paṭikkhipitvā sabhāvatova dujjānabhāvaṃ āvikaronto punapi "pakati kho"ti ādimāha. Tatrāpi vuttanayeneva padasambandhaṃ katvā attho vedibatbo. Sīlacittapaññāsampadāvaṇṇanā [400-401] Katamā pana sā bho gotamāti kasmā pucchati? ayaṃ kira paṇḍito bhagavato kathentasseva kathaṃ uggahesi, atha attano paṭipattiyā niratthakataṃ viditvā samaṇo gotamo "tassa `cāyaṃ sīlasampadā cittasampadā paññāsampadā abhāvitā hoti asacchikatā, athakho so ārakāva sāmaññā'tiādimāha. Handadāni naṃ tā sampattiyo pucchāmī"ti sīlasampadādivijānanatthaṃ pucchati. Athassa bhagavā buddhuppādaṃ dassetvā tantidhammaṃ kathento tā sampattiyo dassetuṃ "idha kassapā"ti ādimāha. Imāya ca kassapa sīlasampadāyāti idaṃ arahattaphalameva sandhāya vuttaṃ. Arahattaphalapariyosānaṃ hi bhagavato sāsanaṃ. Tasmā arahattaphalasampayuttāhi sīlacittapaññāsampadāhi aññā uttaritarā vā paṇītatarā vā sīlādisampadā natthīti āha. Sīhanādakathāvaṇṇanā [402] Evañca pana vatvā idāni anuttaraṃ mahāsīhanādaṃ 1- nadanto "santi kassapa eke samaṇabrāhṇā"ti ādimāha. Tattha ariyanti nirupakkilesaṃ paramavisuddhaṃ. Paramanti uttamaṃ. Pañcasīlāni hi ādiṃ katvā yāva pātimokkhasaṃvarasīlā 2- sīlameva, lokuttaramaggaphalasampayuttaṃ pana paramasīlaṃ nāma. Nāhaṃ tatthāti tattha sīlepi paramasīlepi ahaṃ attano samasamaṃ mama sīlasamena sīlena mayā samaṃ puggalaṃ na passāmīti attho. Ahameva tattha bhiyyoti ahameva tasmiṃ sīle uttamo. @Footnote: 1 ka. sīhanādaṃ, Sī. buddhasīhanādaṃ. 2 Sī. pātimokkhasaṃvarasīlaṃ

--------------------------------------------------------------------------------------------- page297.

Katamasminti? 1- yadidaṃ adhisīlanti yaṃ etaṃ uttamaṃ sīlanti attho. Iti imaṃ paṭhamaṃ sīhanādaṃ nadati. Tapojigucchavādāti ye tapojigucchaṃ vadanti. Tattha tapatīti tapo, kilesasantāpakaviriyassetaṃ nāmaṃ, tadeva te kilese jigucchatīti jigucchā. Ariyā paramāti ettha niddosattā ariyā, aṭṭhaārambhavatthuvasenapi uppannā vipassanāviriyasaṅkhātā tapojigucchā tapojigucchāva, maggaphalasampayuttā paramā nāma. Adhijegucchanti idha jigucchabhāvo jegucchaṃ, uttamaṃ jegucchaṃ adhijegucchaṃ, tasmā yadidaṃ adhijegucchaṃ, tattha ahameva bhiyyoti evamettha attho daṭṭhabbo. Paññādhikārepi kammassakatāpaññā ca vipassanāpaññā ca paññā nāma, maggaphalasampayuttā paramā paññā nāma. Adhippaññanti ettha liṅgavipallāso veditabbo. Ayaṃ panetthattho yā ayaṃ adhipaññā nāma, ahamevettha 2- bhiyyoti. Vimuttādhikāre tadaṅgavikkhambhanavimuttiyo vimutti nāma, samucchedapaṭippassaddhinissaraṇavimuttiyo pana paramā vimuttīti veditabbā. Idhāpi ca yadidaṃ adhivimuttīti yā ayaṃ adhivimutti, ahamevettha bhiyyoti attho. [403] Suññāgāreti suññe ghare, ekakova nisīditvāti adhippāyo. Parisāsu cāti aṭṭhasu parisāsu. Vuttampi cetaṃ:- "cattārimāni sāriputta tathāgatassa vesārajjāni, yehi vesārajjehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadatī"ti 3- suttaṃ vitthāretabbaṃ. Pañhañca naṃ pucchantīti paṇḍitā devamanussā pañhaṃ abhisaṅkharitvā pucchanti. Byākarotīti taṃkhaṇeyeva vissajjeti. 4- Cittaṃ ārādhetīti pañhāvijsajjanena mahājanassa cittaṃ paritosetiyeva. No ca kho sotabbaṃ maññantīti cittaṃ ārādhetvā kathentassapissa vacanaṃ pare sotabbaṃ na maññantīti evañca vadeyyunti attho. Sotabbañcassa maññantīti devāpi manussāpi mahanteneva ussāhena @Footnote: 1 Sī. katarasmiṃ 2 cha.Ma. ahameva tattha evamuparipi. @3 Ma.mū. 12/150/110 4 ka. vissajjesi

--------------------------------------------------------------------------------------------- page298.

Sotabbaṃ maññanti. Pasīdantīti supasannā kallacittā muducittā honti. Pasannākāraṃ karontīti na muddhappasannāva honti, paṇītāni cīvarādīni veḷuvanavihārādayo ca mahāvihāre pariccajantā pasannākāraṃ karonti. Tathattāyāti yaṃ so dhammaṃ deseti tathābhāvāya, dhammānudhammapaṭipattipūraṇatthāya paṭipajjantīti attho. Tathattāya ca paṭipajjantīti tathābhāvāya paṭipajjanti, tassa hi bhagavato dhammaṃ sutvā keci saraṇesu, keci pañcasīlesu patiṭṭhahanti, apare nikkhamitvā pabbajjanti. Paṭipannā ca ārādhentīti tañca pana paṭipadaṃ paṭipannā pūretuṃ sakkonti, 1- sabbākārena pana pūrenti, paṭipattipūraṇena tassa bhoto gotamassa cittaṃ ārādhentīti vattabbā. Imasmiṃ panokāse ṭhatvā sīhanādā samodhānetabbā. Ekaccaṃ tapassiṃ niraye nibbattaṃ passāmīti hi bhagavato eko sīhanādo. Aparaṃ sagge nibbattaṃ passāmīti eko. Akusaladhammappahāne ahameva seṭṭhoti eko. Kusaladhammasamādānepi ahameva seṭṭhoti eko. Akusaladhammappahāne mayhameva sāvakasaṃgho seṭṭhoti eko. Kusaladhammasamādānepi mayhameva sāvakasaṃgho seṭṭhoti eko. Sīlena mayhaṃ sadiso natthīti eko. Viriyena mayhaṃ sadiso natthīti eko. Paññāya mayhaṃ sadiso natthīti eko. Vimuttiyā mayhaṃ sadiso natthīti eko. Sīhanādaṃ nadanto parisamajjhe nisīditvā nadāmīti eko. Visārado hutvā nadāmīti eko. Pañhaṃ maṃ pucchantīti eko. Pañhaṃ puṭṭho vissajjemīti eko. Vissajjanena parassa cittaṃ ārādhemīti eko. Sutvā sotabbaṃ maññantīti eko. Sutvā me pasīdantīti eko. Pasannā pasannākāraṃ karontīti eko. Yaṃ paṭipattiṃ desemi, tathattāya paṭipajjantīti eko. Paṭipattiyā 2- ca maṃ ārādhentīti eko. Iti purimānaṃ dasannaṃ ekekassa "parisāsu ca nadatī"ti ādayo dasa dasa parivāRā. Evante dasa purimānaṃ dasannaṃ parivāravasena sataṃ purimā ca dasāti dasādhikaṃ 3- sīhanādasataṃ hoti. Ito aññasmiṃ pana sutte ettakā sīhanādā dullabhā, tenidaṃ suttaṃ mahāsīhanādanti vuccati. @Footnote: 1 Sī. na pūretuṃ na sakkonti 2 cha.Ma. paṭipannā. 3 Sī. dasuttaraṃ.

--------------------------------------------------------------------------------------------- page299.

Titthiyaparivāsakathāvaṇṇanā [404] Iti bhagavā "sīhanādaṃ kho samaṇo gotamo nadati, tañca kho suññāgāre nadatī"ti evaṃ vādānuvādaṃ 1- paṭisedhetvā idāni parisati naditapubbaṃ puna sīhanādaṃ dassento "ekamidāhan"ti ādimāha. Tattha tatra maṃ aññataro te sabrahmacārīti 2- tatra rājagahe gijjhakūṭe pabbate viharantaṃ maṃ aññataro tava sabrahmacārī 3- nigrodho nāma paribbājako. Adhijiguccheti viriyena pāpajigucchanādhikāre pañhaṃ pucchi. Idaṃ yaṃ taṃ bhagavā gijjhakūṭe mahāvihāre nisinno udumbarikāya deviyā uyyāne nisinnassa nigrodhassa ca paribbājakassa sandhānassa ca upāsakassa dibbāya sotadhātuyā kathāsallāpaṃ sutvā ākāsenāgantvā tesaṃ santike paññatte āsane nisīditvā nigrodhena adhijegucche puṭṭhapañhaṃ vissajjesi, taṃ sandhāya vuttaṃ. Paraṃ viya mattāyāti paramāya mattāya, atimahanteneva pamāṇenāti attho. Ko hi bhanteti ṭhapetvā andhabālaṃ diṭṭhigatikaṃ añño paṇḍitajātiko "ko nāma bhagavato dhammaṃ sutvā na attamano assā"ti vadati. Labheyyāhanti idaṃ so "ciraṃ vata me aniyyānikapakkhe yojetvā attā kilamito, `sukkhanadītīre nhāyissāmī'ti samparivattentena viya thuse koṭṭentena viya na koci attho nipphādito. Handāhaṃ attānaṃ yoge yojessāmī"ti cintento 4- āha. [405] Atha bhagavā yo anena khandhake titthiyaparivāso paññatto, yaṃ aññatitthiyapubbo sāmaṇerabhūmiyaṃ ṭhito "ahaṃ bhante itthannāmo aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhāmi upasampadaṃ svāhaṃ bhante saṃghaṃ cattāro māse parivāsaṃ yācāmī"ti 5- ādinā nayena samādiyitvā parivasati, taṃ sandhāya "yo kho kassapa aññatitthiyapubbo"ti ādimāha. Tattha pabbajjanti vacanasiliṭṭhatāvaseneva vuttaṃ, aparivasitvāyeva hi pabbajjaṃ labhati. Upasampadatthikena pana nātikālena gāmappavesanādīni 6- aṭṭhavattāni @Footnote: 1 cha.Ma. vādīnaṃ vādaṃ, Sī. vādānaṃ vādaṃ. 2 cha.Ma. tapabrahmacārīti. evamuparipi. @3 cha.Ma. tapabrahmacārī 4 cha.Ma. cintetvā 5 vi.mahā. 4/86/102 6 vi.mahā. 4/87/103

--------------------------------------------------------------------------------------------- page300.

Pūrentena parivasitabbaṃ. Āraddhacittāti aṭṭhavattapūraṇena tuṭṭhacittā, ayamettha saṅkhePo. Vitthārato panesa titthiyaparivāso samantapāsādikāya vinayaṭṭhakathāya pabbajjākhandhakavaṇṇanāya vuttanayeneva veditabbo. Apica metthāti apica me ettha. Puggalavemattatā viditāti puggalanānattaṃ viditaṃ. "ayaṃ puggalo parivāsāraho, ayaṃ na parivāsāraho"ti idaṃ mayhaṃ pākaṭanti dasseti. Tato kassapo cintesi "aho acchariyaṃ buddhasāsanaṃ, yattha evaṃ ghaṃsitvā koṭṭetvā yuttameva gaṇhanti, ayuttaṃ chaḍḍentī"ti, tato suṭṭhutaraṃ pabbajjāya sañjātussāho "sace bhante"ti ādimāha. Atha kho bhagavā tassa tibbacchandataṃ viditvā "na kassapo parivāsaṃ arahatī"ti aññataraṃ bhikkhuṃ āmantesi "gaccha bhikkhu kassapaṃ nhāpetvā pabbājetvā ānehī"ti. So tathā katvā taṃ pabbājetvā bhagavato santikaṃ āgamāsi. Bhagavā taṃ gaṇamajjhe nisīditvā upasampādesi tena vuttaṃ "alattha kho acelo kassapo bhagavato santike pabbajjaṃ, alattha upasampadan"ti. Acirūpasampannoti upasampanno hutvā acirameva. 1- Vūpakaṭṭhoti vatthukāmakilesakāmehi kāyena ceva cittena ca vūpakaṭṭho. Appamattoti kammaṭṭhāne satiṃ avijahanto. Ātāpīti kāyikacetasikasaṅkhātena viriyātāpena ātāpī. Pahitattoti kāye ca jīvite ca anapekkhatāya pesitacitto vissaṭṭhaattabhāvo. Yassatthāyāti yassa atthāya. Kulaputtāti ācārakulaputtā. Sammadevāti hetunāva kāraṇeneva. Tadanuttaranti taṃ anuttaraṃ. Brahmacariyapariyosānanti maggabrahmacariyassa pariyosānabhūtaṃ arahattaphalaṃ, tassa hi atthāya kulaputtā pabbajjanti. Diṭaṭheva dhammeti imasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti attanāyeva paññāya paccakkhaṃ katvā, aparapaccayaṃ katvāti attho. Upasampajja viharatīti pāpuṇitvā sampādetvā vihāsi, evaṃ viharantopi 2- khīṇā jāti .pe. Abbhaññāsīti. Evamassa paccavekkhaṇabhūmiṃ dassetvā arahattanikūṭena desanaṃ niṭṭhāpetuṃ "aññataro kho panāyasmā kassapo arahataṃ ahosī"ti vuttaṃ. Tattha @Footnote: 1 cha.Ma. nacirameva 2 cha.Ma. viharanto ca

--------------------------------------------------------------------------------------------- page301.

Añañtaroti eko. Arahatanti arahantānaṃ, bhagavato sāvakānaṃ arahantānaṃ abbhantaro ahosīti ayamettha adhippāyo. Yaṃ yaṃ pana antarantarā na vuttaṃ, taṃ taṃ tattha tattha vuttattā pākaṭamevāti. Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya mahāsīhanādasuttavaṇṇanā niṭṭhitā. Aṭṭhamaṃ. ---------------


             The Pali Atthakatha in Roman Book 4 page 288-301. http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=7552&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=7552&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=9&i=260              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=9&A=5295              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=9&A=4073              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=9&A=4073              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]