ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 4 : PALI ROMAN Di.A. (sumangala.1)

                          9. Potthapadasutta
                     potthapadaparibbajakavatthuvannana
      [406] Evamme sutam .pe. Savatthiyanti potthapadasuttam. Tatrayam
anupubbapadavanna. Savatthiyam viharati jetavane anathapindikassa arameti
savatthim upanissaya yo  jetassa kumarassa vane anathapindikena gahapatina
aramo karito, tattha viharati. Potthapado paribbajakoti namena potthapado
channaparibbajako. So kira gihikale brahmanamahasalo kamesu adinavam
disva cattalisakotiparimanam bhogakkhandham pahaya pabbajitva titthiyanam ganacariyo
jato. Samayam pavadanti etthati samayappavadakam, 1- tasmim kira thane
cankitarukkhapokkharasatippabhutayo brahmana niganthacelakaparibbajakadayo ca pabbajita
sannipatitva attano attano samayam pavadanti 2- kathenti dipenti, tasma so aramo
samayappavadakoti vuccati. Sveva ca tindukacirasankhataya timbarurukkhapantiya 3-
parikkhitatta tindukaciro. Yasma panettha pathamam ekava sala ahosi, paccha
mahapunnam paribbajakam nissaya bahu sala kata, tasma tamevekam salam upadaya
laddhanamavasena ekasalakoti vuccati. Mallikaya pana pasenadiranno deviya
uyyanabhuto so pupphaphalasampanno aramoti katva mallikayaramoti sankhyam
gato. Tasmim samayappavadake tindukacire ekasalake mallikayarame.
@Footnote: 1 cha.Ma. samayappavadako          2 cha.Ma. vadanti.           3 ka. timbarukkhapantiya
      Pativasatiti nivasaphasutaya vasati. Athekadivasam bhagava paccusasamaye
sabbannutananam pattharitva lokam parigganhanto nanajalassa antogatam
paribbajakam disva "ayam potthapado mayham nanajale pannayati, kim nukho
bhavissati"ti  upaparikkhanto addasa "aham ajja tattha gamissami, atha mam
potthapado nirodhanca nirodhavutthananca pucchissati, tassaham sabbabuddhanam nanena
samsanditva tadubhayam kathessami, atha so katipahaccayena cittam hatthisariputtam
gahetva mama santikam agamissati, tesamaham dhammam desessami, desanavasane
potthapado mam saranam gamissati, citto hatthisariputto mama santike pabbajitva
arahattam papunissati"ti. Tato patova sarirapatijagganam katva surattadupattam
nivasetva vijjulatasadisam kayabandhanam bandhitva yugandharapabbatam parikkhipitva
thitamahamegham viya meghavannam pamsukulam ekamsavaragatam katva 1- paccaggham selamayapattam
vamaamsakute laggetva  savatthiyam 2- pindaya pavisissamiti siho viya himavantapada
vihara nikkhami. Imamattham sandhaya "athakho bhagava"ti adi vuttam.
      [407] Etadahositi nagadvarasamipam gantva attano rucivasena suriyam
oloketva atippagabhavameva disva etam ahosi. Yannunahanti samsayaparidipano
viya nipato, buddhananca samsayo nama natthi, "idam karissama, idam na karissama,
imassa dhammam desessama, imassa dhammam na desessama"ti evam parivitakkapubbabhago
panesa buddhanam labbhati. Tenaha "yannunahan"ti, yadi panahanti attho.
      [408] Unnadiniyati uccam nadamanaya, evam nadamanaya cassa
uddham gamanavasena ucco disasu patthatavasena mahasaddoti uccasaddamahasaddaya, tesam
hi paribbajakanam patova vutthaya kattabbam nama cetiyavattam va bodhivattam va
acariyupajjhayavattam va yonisomanasikaro va   natthi. Tena te patova vutthaya balatape
nisinna "imassa hattho sobhano, imassa pado"ti  evam annamannassa
hatthapadadini va arabbha itthipurisadarakadarikadinam vanne va annam va
kamassadabhavassadadivatthum arabbha katham samutthapetva anupubbena
@Footnote: 1 Si. ekamsam katva           2 cha.Ma. savatthim
Rajakathadianekavidham tiracchanakatham kathenti. Tena vuttam "unnadiniya
uccasaddamahasaddaya anekavihitam tiracchanakatham kathentiya"ti.
      [409] Tato potthapado paribbajako te paribjake oloketva
"ime paribbajaka ativiya annamannam agarava, mayanca samanassa gotamassa
patubhavato patthaya suriyuggamane khajjopanakupama jata, labhasakkaropi no
parihino. Sace panimam thanam samano gotamo va gotamassa savako va gihi
upatthako va tassa  agaccheyya, ativiya lajjaniyam bhavissati, parisadoso kho pana
parisajetthakasseva upari arohati"ti itocito ca vilokento 1-  bhagavantam addasa.
Tena vuttam "addasa kho potthapado paribbajako .pe. Tunhi ahesun"ti.
      Tattha santhapesiti sikkhapesi, vajjamassa paticchadesi. Yatha
susanthita hoti, tatha nam thapesiti. Yatha nama parisamajjham pavisanto puriso
vajjapaticchadanattham nivasanam santhapeti, parupanam santhapeti, rajokinnatthanam
punchati, evamassa vajjapaticchadanattham "appasadda bhonto"ti sikkhapento yatha
susanthita hoti, tatha nam thapesiti attho. Appasaddakamoti appasaddam icchati,
eko nisidati, eko titthati, na ganasanganikaya yapeti. Upasankamitabbam
manneyyati idhagantabbam manneyya. Kasma panesa bhagavato upasankamanam
paccasimsatiti 2-? attano vuddhim patthayamano. Paribbajaka kira buddhesu va
buddhasavakesu va attano santikam agatesu "ajja amhakam santikam samano gotamo
agato, sariputto agato, na kho pana te yassa va tassa va santikam
gacchanti, passatha amhakam uttamabhavan"ti attano upatthakanam santike attanam
ukkhipanti, ucce  thane thapenti, bhagavatopi upatthake ganhitum vayamanti. Te
kira bhagavato upatthake disva evam vadanti "tumhakam sattha bhavam gotamopi
gotamasavakopi 3- amhakam santikam agacchanti, mayam annamannam samagga. Tumhe
pana amhe akkhihipi passitum na icchatha, samicikammam na karotha, kim vo amhehi
aparaddhan"ti.  athekacce manussa "buddhapi etesam santikam 4- gacchanti, kim
@Footnote: 1 Si., Ma. olokento.        2 cha.Ma. paccasisatiti.
@3 cha.Ma. gotamasavakapi.          4 ka. santike.
Amhakan"ti tato patthaya te disva nappamajjanti. Tunahi ahesunti
potthapadam parivaretva nissadda nisidimsu.
      [410] Svagatam bhanteti sutthu agamanam bhante bhagavato, bhagavati
hi no agate anando hoti, gate sokoti dipeti. Cirassam kho bhanteti
kasma aha? kim bhagava pubbepi tattha gatapubboti? na gatapubbo. Manussanam
pana "kuhim gacchanta, kuto agatattha, kim maggamulhattha, cirassam agatattha"ti
evamadayo piyasamudacara honti, tasma evamaha. Evanca pana vatva na
manatthaddho hutva nisidi, utthayasana 1- bhagavato paccuggamanamakasi. Bhagavantam hi
upagatam disva asanena animantento va apacitim akaronto va dullabho.
Kasma? uccakulinataya. Ayampi paribbajako attano nisinnasanam papphotetva
Bhagavantam asanena nimantento "nisidatu bhante bhagava, idamasanam pannattan"ti
aha. Antarakatha vippakatati nisinnanam vo adito patthaya yava mamagamanam,
etasmim antare ka nama  katha vippakata, mamagamanapaccaya katama katha pariyantam
na gata? vadatha, yava  nam pariyantam netva desemiti 2- sabbannuppavaranam pavaresi.
                       Abhisannanirodhakathavannana
      [411] Atha paribbajako "niratthakatha esa nissara vattasannissita,
na tumhakam purato vattabbatam arahati"ti dipento "titthatesa bhante"ti
adimaha. Titthatesa  bhante"ti sace bhagava sotukamo bhavissati, pacchapesa
katha na dullabha bhavissati amhakam panimaya kathaya attho natthi. Bhagavato
panagamanam labhitva mayam annadeva sukaranam pucchamati dipeti. Tato tam pucchanto
"purimani bhante"ti adimaha. Tattha kotuhalasalayanti kotuhalasala nama
paccekasala natthi. Yattha pana nanatitthiya samanabrahmana nanavidham katham
pavattenti, sa bahunam "ayam kim vadati, ayam kim vadati"ti kotuhaluppattitthanato 3-
kotuhalasalati vuccati. Abhisannanirodheti ettha abhiti upasaggamattam. Sannanirodheti
@Footnote: 1 Si. utthaya pana        2 cha.Ma. demiti        3 Si. kotuhalappavattitthanato
Cittanirodhe,  khanikanirodhe katha uppannati  attho. Idam pana tassa uppattikaranam.
Yada kira  bhagava  jatakam va katheti, sikkhapadam va pannapeti, tada sakalajambudipe
bhagavato kittighoso pattharati, titthiya tam sutva "bhavam kira gotamo pubbacariyam
kathesi. Mayam kim na sakkoma tadisam kinci kathetun"ti bhagavato patibhagakiriyam
karonta ekam bhavantarasamayam kathenti "bhavam gotamo sikkhapadam pannapesi,  mayam kim
na sakkoma pannapetun"ti attano savakanam kincideva sikkhapadam pannapenti.
Tada pana bhagava atthavidhaparisamajjhe nisiditva nirodhakatham kathesi. Titthiya tam
sutva "bhavam kira gotamo nirodham nama kathesi, mayampi tam kathayissama"ti 1-
sannipatitva kathayimsu. Tena vuttam "abhisannanirodhe katha udapadi"ti.
      Tatrekacceti tesu ekacce. Purimo cettha yvayam bahire titthayatane
pabbajito cittappavattiyam dosam disva "acittakabhavo santo"ti samapattim
bhavetva ito cuto pancakappasatani asannibhave thatva 2- puna idha uppajjati,
tassa sannuppade ca nirodhe ca hetum apassanto "ahetu apaccaya"ti aha.
      Dutiyo tam nisedhetva migasingatapasassa asannikabhavam gahetva
"upetipi  apetipi"ti aha. Migasingatapaso kira tattatapo 3- ghoratapo
paramadhitindriyo 4- ahosi. Tassa silatejena sakkavimanam unhamahosi. Sakko
devaraja "sakkatthanam nu kho tapaso pattheti"ti alambusam nama devakannam
"tapasassa tapam bhinditva ehi"ti pesesi. Sa tattha gata. Tapaso pathamadivase
tam disvava palayitva pannasalam pavisi. Dutiyadivase kamacchandanivaranena laggo 5-
tam hattheva 6- aggahesi, so tena dibbaphassena phuttho visanni hutva tinnam
samvaccharanam accayena sannam patilabhati. Tam disva 7- so ditthigatiko "tinnam
samvaccharanam accayena nirodha vutthito"ti mannamano evamaha.
      Tatiyo tam nisedhetva athabbanapayogam sandhaya "upakaddhantipi
apakaddhantipi"ti aha. Athabbanika kira athabbanam payojetva sattam sisacchinnam
@Footnote: 1 cha.Ma. kathessamati               2 Ma. uppajjitva       3 cha.Ma. attantapo
@4 cha.Ma., Si., i. parimaritindriyo    5 cha.Ma. bhaggo         6 cha.Ma. hatthe
@7 cha.Ma. ayam patho na dissati
Viya, hatthacchinnam viya,  matam vaya ca katva dassenti. Tassa puna pakatikabhavam
disva so ditthigatiko "nirodha vutthito ayan"ti mannamano evamaha.
       Catuttho tam nisedhetva yakkhadasinam madaniddam sandhaya "santi hi
bho devata"tiadimaha. Yakkhadasiyo kira sabbarattim devatupaharam kurumana
naccitva gayitva arunodaye  ekam surapatim pivitva parivattitva supitva diva
vutthahanti. Tam disva so ditthigatiko "suttakale nirodham samapanna, pabuddhakale
nirodha vutthita"ti mannamano evamaha.
      Ayam pana potthapado paribbajako panditajatiko. Tenassa tam katham
sutva vippatisaro uppajji. "imesam katha elamugakatha viya, cattaro hi nirodhe
ete pannapenti, imina ca nirodhena nama ekena  bhavitabbam, na bahuna.
Tenapi ekena anneneva  bhavitabbam, so pana annena natum na sakka
annatra sabbannuna. Sace bhagava idha  abhavissa, `ayam nirodho ayam na 1-
nirodho'ti dipasahassam viya ujjaletva ajjameva 2- pakatam akarissa"ti dasabalanneva
anussari. "tassa mayham bhante"tiadimaha.
      Tattha aho nunati anussaranatthe napatadvayam, tena tassa bhagavantam
anussarantassa etadahosi "aho nuna bhagava, aho nuna sugato"ti. Yo imesanti
yo etesam nirodhadhammanam sukusalo nipuno cheko, so bhagava aho nuna katheyya,
so sugato aho nuna katheyyati ayametthadhippayo. Pakatannuti cinnavasitaya
pakatim sabhavam janatiti pakatannu. Katham nu khoti idam paribbajako "mayam bhagava
na janama, tumhe  janatha, kathetha no"ti ayacanto vadati.
                    Ahetukasannuppadanirodhakathavannana
      [412] Atha bhagava kathento "tatra potthapada"tiadimaha. Tattha
tatrati tesu samanabrahmanesu. Aditova tesam aparaddhanti tesam adimhiyeva
viraddham, gharamajjheyeva pakkhalitati dipeti. Sahetu sappaccayati ettha hetupi
@Footnote: 1 cha.Ma. na-saddo na dissati           2 Si. ajja me
Paccayopi karanasseva namam, sakaranati attho. Tam pana karanam dassento
"sikkha eka"ti aha. Tattha sikkha eka sanna uppajjantiti sikkhaya
ekacca sanna jayantiti attho.
      [413] Ka ca sikkhati bhagavati avocati katama ca sa sikkhati
bhagava vittharetukamyatapucchavasena avoca. Atha yasma adhisilasikkha adhicittasikkha
adhipannasikkhati tisso sikkha honti. Tasma ta dassento bhagava sannaya
sahetukam uppadanirodham dipetum buddhuppadato pabhuti tantidhammam thapento "idha
potthapada tathagato loke"tiadimaha. Tattha adhisilasikkha adhicittasikkhati
dveeva sikkha sarupena agata, tatiya pana "ayam dukkhanirodhagaminipatipadati kho
potthapada maya ekamsiko dhammo desito"ti ettha sammaditthisammasankappavasena
pariyapannatta agatati veditabba. Kamasannati pancakamagunikaragopi
asamuppannakamaragopi, 1-  tattha pancakamagunikarago anagamimaggena samugghatam
gacchati, asamuppannakamarago pana imasmim thane vattati. Tasma tassa ya
purima kamasannati tassa pathamajjhanasamangino ya pubbe uppannapubbaya
kamasannaya sadisatta purima kamasannati vucceyya, sa nirujjhati, anuppannava
nuppajjatiti attho.
      Vivekajapitisukhasukhumasaccasanniyeva  tasmim samaye hotiti tasmim
pathamajjhanasamaye vivekajapitisukhasankhata sukhumasanna sacca hoti, bhuta hotiti
attho.  athava kamacchandadiolarikangappahanavasena sukhuma ca sa bhutataya sacca
ca sannati sukhumasaccasanna, vivekajehi pitisukhehi sampayutta sukhumasaccasannati
vivekajapitisukhasukhumasaccasanna, sa assa atthiti vivekajapitisukhasukhumasaccasanniti
evamettha attho datthabbo. Esa nayo sabbattha.
      Evampi sikkhati ettha yasma pathamajjhanam samapajjanto ca
adhitthahanto ca vutthahanto ca sikkhati, tasma tam evam sikkhitabbato sikkhati
vuccati. Tenapi sikkhasankhatena pathamajjhanena evam eka vivekajapitisukhasukhumasaccasanna
@Footnote: 1 cha.Ma....kamacaropi, evamuparipi
Uppajjati. Evam  eka kamasanna nirujjhatiti attho. Ayam sikkhati bhagava
avocati ayam pathamajjhanasankhata eka sikkhati bhagava aha. Etenupayena
sabbattha  attho datthabbo.
      [414] Yasma pana atthamaya samapattiya 1- angato sammasanam
buddhanamyeva hoti, savakesu sariputtasadisanam natthi, kalapato sammasanamyeva pana
savakanam hoti, idanca "sanna sanna"ti evam angato sammasanam uddhatam, tasma
akincannayatanaparamamyeva sannam dassetva puna tadeva sannagganti dassetum
"yato kho potthapada bhikkhu .pe. Sannaggam phusati"ti aha.
      Tattha yato kho potthapada bhikkhuti yo nama potthapada bhikkhu.
Idha sasanni hotiti idha sasane sakasanni hoti, ayameva va  patho, attano
pathamajjhanasannaya sannava hotiti attho. So tato amutra tato amutrati
so bhikkhu tato pathamajjhanato amutra dutiyajjhane, tatopi amutra tatiyajjhaneti
evam taya taya jhanasannaya sakasanni sakasanni hutva anupubbena sannaggam phusati.
Sannagganti akincannayatanam vuccati. Kasma? lokiyanam kiccakarikasamapattinam 2-
Aggatta. Akincannayatanasamapattiyam hi thatva nevasannanasannayatanampi nirodhampi
samapajjanti. Iti sa lokiyanam kiccakarikasamapattinam 2- aggatta sannagganti
vuccati, tam phusati papunatiti attho.
      Idani abhisannanirodham dassetum "tassa sannagge thitassa"tiadimaha.
Tattha ceteyyam abhisankhareyyanti padadvaye ca jhanam samapajjanto ceteti nama,
punappunam kappetiti attho. Uparisamapattiatthaya nikkantim kurumano abhisankharoti
nama. Ima ca me sanna nirujjheyyunti ima akincannayatanasanna nirujjheyyum.
Anna ca olarikati anna ca olarika bhavangasanna uppajjeyyum. So na ceva
ceteti na ca abhisankharotiti ettha kamancesa cetentova na ceteti,
abhisankharontova nabhisankharoti. Imassa bhikkhuno akincannayatanato vutthaya
nevasannanasannayatanam samapajjitva "ekam dve cittavare
@Footnote: 1 cha.Ma.,Si. atthamasamapattiya  2 cha.Ma. kiccakarakasamapattinam, Si. kiccakarasamapattinam
Thassami"ti abhogasamannaharo natthi, uparinirodhasamapattitthayaeva pana
abhogasamannaharo atthi, svayamattho puttagharacikkhanena dipetabbo:-
     pitugharamajjhena kira gantva pacchabhage puttassa gharam hoti, tato
panitam bhojanam adaya asanasalam agatam daharam thero "manapo pindapato kuto
abhato"ti pucchi. So "asukassa gharato"ti laddhagharameva acikkhi. Yena panassa
pitugharamajjhena gatopi agatopi tattha abhogopi natthi. Tattha asanasala viya
akincannayatanasamapatti datthabba, pitugeham viya nevasannanasannayatanasamapatti,
puttageham viya nirodhasamapatti, asanasalaya thatva pitugharam amanasikaritva
puttagharacikkhanam viya akincannayatanato vutthaya nevasannanasannayatanam
samapajjitva "ekam dve cittavare thassami"ti pitugharam amanasikaritvava
uparinirodhasamapattitthayaeva manasikaro, evamesa cetentova na ceteti,
abhisankharontova nabhisankharoti. Ta ceva sannati ta jhanasanna nirujjhanti. Anna
cati anna ca olarika bhavangasanna na uppajjanti. So nirodham phusatiti
so evam patipanno bhikkhu sannavedayitanirodham phusati vindati patilabhati.
      Anupubbabhisannanirodhasampajanasamapattiti 1- ettha abhiti
upasaggamattam, sampajanapadam nirodhapadena antarikam katva vuttam.
Anupatipatiya sampajanasannanirodhasamapattiti ayam panetthattho. Tatrapi
sampajanasannanirodhasamapattiti sampajanantassa ante sannanirodhasamapatti
sampajanantassa va panditassa bhikkhuno sannanirodhasamapattiti ayam visesattho.
      Idani idha thatva nirodhasamapattikatha kathetabba. Sa panesa
sabbakarena  visuddhimagge pannabhavananisamsadhikare kathita, tasma tattha
kathitatova gahetabba.
      Evam bhagava potthapadassa paribbajakassa nirodhakatham kathetva atha nam
tadisaya kathaya annattha abhavam patijanapetum "tam kim mannasi"tiadimaha.
Paribbajakopi "bhagava ajja tumhakam katham thapetva na maya evarupa   katha
@Footnote: 1 cha.Ma....samapattinti
Sutapubba"ti patijananto "no hetam bhante"ti vatva puna sakkaccam bhagavato
kathaya uggahitabhavam dassento "evam kho aham bhante"tiadimaha. Athassa
bhagava "suuggahitam taya"ti anujananto "evam potthapada"ti aha.
      [415] Atha paribbajako "bhagavata `akincannayatanam sannaggan'ti
vuttam, etadeva nukho sannaggam, udahu avasesasamapattisupi sannaggam atthi"ti
cintetva tamattham pucchanto "ekanneva nukho"tiadimaha. Bhagavapi tassa
vissajjesi. Tattha puthupiti bahunipi. Yatha yatha kho potthapada nirodham phusatiti
pathavikasinadisu yena yena kasinena, pathamajjhanadinam va yena yena jhanena. Idam
vuttam hoti:- sace hi pathavikasinena karanabhutena 1- pathavikasinasamapattim ekavaram
samapajjanto purimasannanirodham phusati ekam sannaggam, atha dve vare, tayo
vare, varasatam, varasahassam, varasatasahassam va samapajjanto purimasannanirodham
phusati, satasahassam sannaggani. Eseva nayo sesakasinesu. Jhanesupi sace
pathamajjhanena  karanabhutena 1- ekavaram purimasannanirodham phusati ekam sannaggam. Atha
dve vare, tayo vare, varasatam, varasahassam, varasatasahassam va samapajjanto 2-
purimasannanirodham phusati, satasahassam sannaggani. Esa nayo sesajhanasamapattisupi.
Iti ekavaram samapajjanavasena va sabbampi sanjananalakkhanena sangahetva va
ekam sannaggam hoti, aparaparam samapajjanavasena bahuni.
      [416] Sanna nukho bhanteti bhante nirodhasamapajjanakassa bhikkhuno
sanna nukho pathamam uppajjatiti pucchati. Tassabhagava "sanna kho potthapada"ti
byakasi. Tattha sannati jhanasanna. Nananti vipassanananam. Aparo nayo,
sannati vipassana. 3- Nananti maggananam. Aparo nayo, sannati maggasanna.
Nananti phalananam.
      Tipitakamahasivatthero panaha:- kim ime bhikkhu bhananti, potthapado
hettha bhagavantam nirodham pucchi. Idani nirodha vutthanam pucchanto "bhagava nirodha
vutthahantassa kim pathamam arahattaphalasanna uppajjati, udahu paccavekkhanananan"ti
@Footnote: 1 cha.Ma. karanabhutena      2 cha.Ma. ayam patho na dissati        3 cha.Ma. vipassana sanna
Vadati. Athassa bhagava yasma phalasanna pathamam uppajjati, paccha paccavekkhanananam.
Tasma "sanna kho potthapada"tiadimaha. Tattha sannuppadati arahatta-
phalasannaya uppada, paccha "idam arahattaphalan"ti evam paccavekkhanananuppado
hoti. Idappaccaya kira meti phalasamadhisannapaccaya kira mayham paccavekkhanananam
uppannanti.
                        Sannaattakathavannana
      [417] Idani paribbajako yatha nama gamasukaro gandhodakena
nhapetva gandhehi anulimpitva maladamam pilandhitva sirisayane aropitopi
sukham na vindati, vegena guthatthanameva gantva sukham vindati. Evameva bhagavata
sanhasukhumatilakkhanabbhahataya desanaya nhapitavilittamanditopi nirodhakathasirisayanam
aropitopi tattha sukham avindanto 1- guthatthanasadisam attano laddhim gahetva
tameva pucchanto "sanna nu kho bhante purisassa atta"tiadimaha.
Athassanumatim gahetva byakatukamo bhagava "kim pana tvan"tiadimaha. Tato
so "arupi atta"ti evamladdhiko samanopi "bhagava desanaya sukusalo, so me
aditova laddhim ma viddhamsetu"ti cintetva attano laddhim pariharanto "olarikam
kho"tiadimaha. Athassa bhagava tattha dosam dassento "olariko ca hi te"tiadimaha.
Tattha evam santanti evam sante. Bhummatthe hi etam upayogavacanam. Evam
santam attanam paccagacchato teti 2- ayam va ettha attho. Catunnanca
khandhanam ekuppadekanirodhatta kincapi ya sanna uppajjati, sava nirujjhati.
Aparaparam upadaya pana "anna ca sanna uppajjanti, anna ca sanna
nirujjhanti"ti vuttam.
       [418-420] Idani annam laddhim dassento "manomayam kho aham
bhante"tiadini 3- vatva tatrapi dose dinne yatha nama ummattako yavassa
sanna nappatitthati, tava annam gahetva annam vissajjeti, sannapatitthanakale
pana vattabbameva vadati, evameva annam gahetva annam vissajjetva idani
@Footnote: 1 cha.Ma. na vindanto        2 cha.Ma. tavati        3 cha.Ma....adim
Attano laddhimyeva vadanto "arupi kho"tiadimaha. Tatrapi yasma so sannaya
uppadanirodham  icchati, attanam pana sassatam mannati. Tasma tathevassa dosam
dassento bhagava "evam santampi"tiadimaha. Tato paribbajako micchadassanena
abhibhutatta bhagavata vuccamanampi tam nanattam ajananto "sakka panetam bhante
maya"tiadimaha. Athassa bhagava yasma so sannaya uppadanirodham passantopi
sannamayam attanam niccameva mannati. Tasma "dujjanam kho"tiadimaha.
     Tatthayam sankhepattho:- tava anna ditthi, anna khanti, anna
ruciyo, 1- annathayeva te dassanam pavattam, annadeva  ca te khamati ceva ruccati
ca, annatra ca te ayogo, annissayeva patipattiya, yuttapayuttata, annattha
ca te  acariyakam, annasmim titthayatane acariyabhavo. Tena taya evam
annaditthikena annakhantikena annarucikena annatraayogena annatracariyakena dujjanam
etanti. Atha paribbajako "sanna va purisassa atta hotu, anno va
sannato, tam sassatadibhavamassa pucchissan"ti puna "kim pana bhante"tiadimaha.
     Tattha lokoti attanam sandhaya vadati. Na hetam potthapada
atthasanhitanti potthapada etam ditthigatam na idhalokaparalokaatthanissitam, na
attatthaparatthanissitam. Na dhammasanhitanti na navalokuttaradhammanissitam. Na
adibrahmacariyakanti  sikkhattayasankhatassa sasanabrahmacariyakassa na adimattam,
adhisilasikkhamattampi na hoti. Na nibbidayati samsaravatte nibbindanatthaya na
samvattati. Na viragayati vattaviragatthaya na samvattati. Na nirodhayati vattassa
nirodhakaranatthaya na samvattati. Na upasamayati vattassa vupasamanatthaya na samvattati.
Na abhinnayati vattabhijananaya paccakkhakiriyaya na samvattati. Na sambodhayati
vattasambujjhanatthaya na samvattati. Na nibbanayati amatamahanibbanassa 2-
paccakkhakiriyaya na samvattati.
      Idam dukkhantiadisu tanham thapetva tebhumika pancakkhandha dukkhanti,
tasseva dukkhassa pabhavanato 3- sappaccaya tanha dukkhasamdayoti, ubhinnam
@Footnote: 1 cha.Ma. ruci        2 Ma. amatamahanibbanaya       3 cha.Ma. pabhavanato
Appavatti dukkhanirodhoti, ariyo atthangiko maggo dukkhanirodhagaminipatipadati
maya byakatanti attho. Evanca pana vatva bhagava "imassa paribbajakassa
maggapatubhavo va phalasacchikiriya va natthi, mayham ca bhikkhacaravela"ti cintetva
tunhi ahosi. Paribbajakopi tam akaram natva bhagavato gamanakalam arocento
viya "evametan"ti adimaha.
      [421] Vacaya sannipatodakenati 1- vacanapatodena. Sanjambharimakamsuti
sanjambharitam 2- nirantaram phutam akamsu, upari vijjhimsuti vuttam hoti. Bhutanti
sabhavato vijjamanam. Taccham tathanti tasseva vevacanam. Dhammatthitatanti
navalokuttaradhammesu thitasabhavam. Dhammaniyamatanti lokuttaradhammaniyamaniyatam. Buddhanam
hi catusaccavinimutta katha nama natthi. Tasma sa edisa hoti.
                   Cittahatthisariputtapotthapadavatthuvannana
      [422] Citto ca hatthisariputtoti so kira savatthiyam hatthiacariyassa
putto bhagavato santike pabbajitva tini pitakani uggahetva sukhumesu
atthantaresu kusalo ahosi,  pubbe katapapakammavasena pana satta vare
vibbhamitva gihi jato. Kassapasammasambuddhassa kira sasane dve sahayaka ahesum,
annamannam samagga ekatova sajjhayanti. Tesu eko anabhirato gihibhave cittam
uppadetva itarassarocesi. So gihibhave adinavam pabbajjaya ca anisamsam
dassetva tam ovadi. So tam sutva abhiramitva punekadivasam tadise citte
uppanne tam etadavoca "mayham avuso  evarupam cittam uppajjati `imaham
pattacivaram tuyham dassami"ti. So pattacivaralobhena tassa gihibhave anisamsam
dassetva pabbajjayevadinavam kathesi. Athassa tam sutvava gihibhavato cittam
virajjitva 3- pabbajjayameva abhirami. Evamesa tada silavantassa bhikkhuno gihibhave
anisamsakathaya kathitatta idani cha vare vibbhamitva sattame vare pabbajito,
mahamoggallanassa mahakotthitattherassa ca abhidhammakatham kathentanam antarantara
@Footnote: 1 cha.Ma. vacasannitodakenati        2 Si. sambharitam       3 Ma. nivattetva
Katham opateti. Atha nam mahakotthitatthero apasadeti. So mahasavakassa kathite
patitthatum asakkonto vibbhamitva gihi jato. Potthapadassa panayam gihisahayako
hoti. Tasma vibbhamitva dvihatihaccayena potthapadassa santikam gato. Atha nam
so disva "samma kim taya katam, evarupassa nama satthu sasana apakkantopi, 1-
ehi, pabbajitum idani te vattati"ti tam gahetva bhagavato santikam agamasi.
Tena vuttam "citto ca hatthisariputto potthapado ca paribbajabho"ti.
      [423] Andhati pannacakkhuno natthitaya andha, tasseva abhavena
acakkhuka. Tvanceva nesam eko cakkhumati subhasitadubbhasitajananabhavamattena
pannacakkhuna cakkhuma. Ekamsikati ekakotthasa. Pannattati thapita. Anekamsikati
na ekakotthasa, ekeneva kotthasena sassatati va asassatati va na vuttati
attho.
                          Ekamsikadhammavannana
      [425] Santi potthapadati idam bhagava kasma arabhi, bahirakehi
pannapitanitthaya aniyyanikabhavadassanattham. Sabbehi titthiya yatha bhagava amatam
nibbanam, evam attano attano samaye lokathupikadivasena nittham pannapenti,
sa ca na niyyanika. Yatha pannatta hutva na niyyati na gacchati,
annadatthum 2- panditehi patikkhitta nivattati, tam dassetum bhagava evamaha. Tattha
ekantasukham lokam janam passanti puratthimaya disaya ekantasukho loko,
pacchimadinam va annatarayati evam jananta evam passanta viharatha,
ditthapubbani kho tasmim loke manussanam sarirasanthanadiniti. Appatihirikatanti 3-
appatihirakatam 4- patiharanavirahitam, aniyyanikanti vuttam hoti.
      [426] Janapadakalyaniti janapade annahi itthihi vannasanthanavilasakappadihi
asadisa.
@Footnote: 1 cha.Ma. apasakkantopi       2 cha.Ma. annadatthu
@3 cha.Ma. appatihirakatanti      4 cha.Ma.  appatihirakam tam
                        Tayoattapatilabhavannana
      [428] Evam bhagava paresam nitthaya aniyyanikattam dassetva
attano nitthaya niyyanikabhavam dassetum "tayo kho me potthapada"ti
adimaha. Tattha attapatilabhoti attabhavapatilabho, ettha ca bhagava tihi
attabhavapatilabhehi tayo bhave dassesi. Olarikattabhavapatilabhena avicito patthaya
paranimmitavasavattipariyosanam kamabhavam dassesi. Manomayaattabhavapatilabhena pathamajjhanabhumito
patthaya akanitthabrahmalokapariyosanam rupabhavam dassesi. Arupaattabhavapatilabhena
akasanancayatanabrahmalokato patthaya nevasannanasannayatanabrahmalokapariyosanam
arupabhavam dassesi.
      [429] Samkilesika dhamma nama dvadasa akusalacittuppada. Vodaniya
dhamma nama samathavipassana. Pannaparipurim vepullattanti maggapannaphalapannanam
paripurinceva vipulabhavanca. Pamujjanti tarunapiti. Pititi balavatutthi.
Kim vuttam hoti? yam avocumha "sayam abhinna sacchikatva upasampajja
Viharissati"ti, tattha tassa evam viharato tam pamojjanceva bhavissati, piti ca
namakayapassaddhi ca sati ca supatthita uttamanananca sukho ca viharo.
Sabbaviharesu ca ayameva viharo "sukho"ti vattum yutto "upasanto paramamadhuro"ti.
Tattha pathamajjhane pamujjadayo chapi dhamma labbhanti, dutiyajjhane dubbalapitisankhatam
pamojjam nivattati, sesa panca labbhanti. Tatiye piti nivattati, sesa
cattaro labbhanti. Tatha catutthe imesu ca catusu jhanesu sampasadanasutte 1-
suddhavipassanapadakajjhanameva kathitam. Pasadikasutte 2- catuhi maggehi saddhim
vipassana kathita. Dasuttarasutte 3- catutthajjhanikaphalasamapatti kathita. Imasmim
potthapadasutte pamojjam pitivevacanameva katva dutiyajjhanikaphalasamapatti nama kathitati
veditabba.
      [432-437] Ayam va soti ettha vasaddo vibhavanattho hoti.
Ayam soti evam vibhavetva pakasetva byakareyyama. Yatha pare "ekantasukham
attanam sanjanatha"ti  puttha "no"ti vadanti, na nam evam vadamati attho.
@Footnote: 1 di. pati. 11/141/85      2 di. pati. 11/164/101      3 di. pati. 11/350/241
Sappatihirikatanti 1- sappatiharanam, niyyanikanti attho. Mogho hotiti tuccho hoti,
natthi so tasmim samayeti adhippayo. Sacco hotiti bhuto hoti, sveva tasmim
samaye sacco hotiti attho. Ettha panayam citto attano asabbannutaya tayo
attapatilabhe kathetva attapatilabho nama pannattimattam etanti uddharitum
nasakkhi, attapatilabhotveva niyyatesi. Athassa bhagava rupadayo cettha dhamma,
attapatilabhoti pana namamattametam, tesu tesu rupadisu sati evarupa vohara
hontiti dassetukamo tasseva katham gahetva namapannattivasena niyyatanattham
"yasmim citta samaye"ti adimaha.
      [438] Evanca pana vatva patipucchitva vinayanattham puna "sace
tam cittam evam puccheyyun"ti adimaha. Tattha yo me ahositi 2- atito
attapatilabho, sveva me attapatilabho, tasmim samaye sacco ahosi, mogho
anagato mogho paccuppannoti  ettha tava imamattham dasseti:- yasma ye te
atita dhamma, te etarahi natthi, ahesunti pana sankhyam  gata, tasma sopi me
attapatilabho tasmimyeva samaye sacco ahosi. Anagatapaccuppannanam pana dhammanam
tadabhava tasmim samaye "mogho anagato, mogho paccuppanno"ti, evam atthato
namamattameva attapatilabham patijanati. Anagatapaccuppannesupi eseva nayo.
      [439-443] Atha bhagava tassa byakaranena saddhim attano
byakaranam samsanditum "evameva kho citta"ti adini vatva puna opammato tamattham
dassento "seyyathapi citta gava khiran"ti adimaha. Tatrayam sankhepattho:-
yatha gava khiram, khiradihi ca dadhiadini bhavanti, tattha yasmim samaye khiram hoti, na
tasmim samaye dadhiti va navanitadisu va annataranti sankhyam niruttim namam voharam
gacchati. Kasma? ye dhamme upadaya dadhitiadivoharo hoti, 3- tesam abhava. Atha
kho khirantveva tasmim samaye sankhyam gacchati. Kasma? ye dhamme upadaya khiranti
sankhya nirutti namam voharo hoti, tesam bhavati. Esa nayo sabbattha. Ima
kho cittati olariko attapatilabho iti ca manomayo attapatilabho iti ca
@Footnote: 1 cha.Ma. sappatihirakatanti   2 cha.Ma. iti saddo na dissati   3 cha.Ma. vohara honti
Arupo attapatilabho iti ca ima kho citta lokasamanna loke samannamattakani
samanujananamattakani etani. Tatha lokaniruttimattakani vacanapathamattakani
voharamattakani namapannattimattakani etaniti. Evam bhagava hettha tayo attapatilabhe
kathetva idani sabbametam voharamattakanti vadati. Kasma? yasma paramatthato
satto nama natthi, sunno tuccho esa loko.
      Buddhanam pana dve katha sammatikatha ca paramatthakatha ca. Tattha
"satto poso devo brahma"ti adika sammatikatha nama. "aniccam
dukakhamanatta khandha dhatuyo ayanani satipatthana sammappadhana"ti adika
paramatthakatha nama. Tattha yo sammatidesanaya "satto"ti va "poso"ti va
"devo"ti va "brahma"ti va vutte vijanitum pativijjhitum niyyatum 1-
arahattajayaggaham 2- gahetum sakkoti, tassa bhagava aditova "satto"ti va "poso"ti
va "devo"ti va "brahma"ti va katheti, yo paramatthadesanaya "aniccan"ti
va "dukkhan"ti vati adisu annataram sutva vijanitum pativijjhitum niyyatum 1-
arahattajayaggaham 2- gahetum sakkoti, tassa "aniccan"ti va "dukkhan"ti vati
adisu annatarameva katheti. Tatha sammatikathaya bujjhanakasattassapi na pathamam
paramatthakatham katheti. Sammatikathaya pana bodhetva paccha paramatthakatham katheti.
Paramatthakathaya bujjhanakasattassapi na pathamam sammatikatham katheti. Paramatthakathaya pana
bodhetva paccha sammatikatham katheti. Pakatiya pana pathamameva paramatthakatham kathentassa
desana lukhakara hoti. Tasma buddha pathamam sammatikatham kathetva paccha
paramatthakam kathenti. Sammatikatham kathentapi saccameva sabhavameva amusava kathenti.
Paramatthakam kathentapi saccameva sabhavameva amusava kathenti.
          Duve saccani akkhasi,       sambuddho vadatam varo.
          Sammatim paramatthanca,          tatiyam nupalabbhati.
          Sanketavacanam saccam,          lokasammatikaranam. 3-
          Paramatthavacanam saccam,          dhammanam bhutalakkhanan"ti. 4-
@Footnote: 1-1 Ma. niyyanitum                        2-2 ka. arahattaddhajaggaham
@3 cha.Ma. lokasammutikaranam, Ma....karana     4 Ma. bhutakarana
      Yahi tathagato voharati aparamasantoti yahi lokasamannahi
lokaniruttihi tathagato tanhamanaditthiparamasanam abhava aparamasanto voharatiti
desanam vinivattetva arahattanikutena desanam nitthapesi. Sesam sabbattha
uttanatthamevati.
                  Iti sumangalavilasiniya dighanikayatthakathaya
                     potthapadasuttavannana nitthita.
                              Navamam.
                       ------------------



             The Pali Atthakatha in Roman Book 4 page 301-318. http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=7890&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=7890&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=9&i=275              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=9&A=6029              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=9&A=4425              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=9&A=4425              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]