ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

                          9. Poṭṭhapādasutta
                     poṭṭhapādaparibbājakavatthuvaṇṇanā
      [406] Evamme sutaṃ .pe. Sāvatthiyanti poṭṭhapādasuttaṃ. Tatrāyaṃ
anupubbapadavaṇnā. Sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāmeti
sāvatthiṃ upanissāya yo  jetassa kumārassa vane anāthapiṇḍikena gahapatinā
ārāmo kārito, tattha viharati. Poṭṭhapādo paribbājakoti nāmena poṭṭhapādo
channaparibbājako. So kira gihikāle brāhmaṇamahāsālo kāmesu ādīnavaṃ
disvā cattālīsakoṭiparimāṇaṃ bhogakkhandhaṃ pahāya pabbajitvā titthiyānaṃ gaṇācariyo
jāto. Samayaṃ pavadanti etthāti samayappavādakaṃ, 1- tasmiṃ kira ṭhāne
caṅkitārukkhapokkharasātippabhūtayo brāhmaṇā nigaṇṭhācelakaparibbājakādayo ca pabbajitā
sannipatitvā attano attano samayaṃ pavadanti 2- kathenti dīpenti, tasmā so ārāmo
samayappavādakoti vuccati. Sveva ca tindukācīrasaṅkhātāya timbarūrukkhapantiyā 3-
parikkhitattā tindukācīro. Yasmā panettha paṭhamaṃ ekāva sālā ahosi, pacchā
mahāpuññaṃ paribbājakaṃ nissāya bahū sālā katā, tasmā tamevekaṃ sālaṃ upādāya
laddhanāmavasena ekasālakoti vuccati. Mallikāya pana pasenadirañño deviyā
uyyānabhūto so pupphaphalasampanno ārāmoti katvā mallikāyārāmoti saṅkhyaṃ
gato. Tasmiṃ samayappavādake tindukācīre ekasālake mallikāyārāme.
@Footnote: 1 cha.Ma. samayappavādako          2 cha.Ma. vadanti.           3 ka. timbarukkhapantiyā

--------------------------------------------------------------------------------------------- page302.

Paṭivasatīti nivāsaphāsutāya vasati. Athekadivasaṃ bhagavā paccūsasamaye sabbaññutañāṇaṃ pattharitvā lokaṃ pariggaṇhanto ñāṇajālassa antogataṃ paribbājakaṃ disvā "ayaṃ poṭṭhapādo mayhaṃ ñāṇajāle paññāyati, kiṃ nukho bhavissatī"ti upaparikkhanto addasa "ahaṃ ajja tattha gamissāmi, atha maṃ poṭṭhapādo nirodhañca nirodhavuṭṭhānañca pucchissati, tassāhaṃ sabbabuddhānaṃ ñāṇena saṃsanditvā tadubhayaṃ kathessāmi, atha so katipāhaccayena cittaṃ hatthisāriputtaṃ gahetvā mama santikaṃ āgamissati, tesamahaṃ dhammaṃ desessāmi, desanāvasāne poṭṭhapādo maṃ saraṇaṃ gamissati, citto hatthisāriputto mama santike pabbajitvā arahattaṃ pāpuṇissatī"ti. Tato pātova sarīrapaṭijagganaṃ katvā surattadupaṭṭaṃ nivāsetvā vijjulatāsadisaṃ kāyabandhanaṃ bandhitvā yugandharapabbataṃ parikkhipitvā ṭhitamahāmeghaṃ viya meghavaṇṇaṃ paṃsukūlaṃ ekaṃsavaragataṃ katvā 1- paccagghaṃ selamayapattaṃ vāmaaṃsakūṭe laggetvā sāvatthiyaṃ 2- piṇḍāya pavisissāmīti sīho viya himavantapādā vihārā nikkhami. Imamatthaṃ sandhāya "athakho bhagavā"ti ādi vuttaṃ. [407] Etadahosīti nagadvārasamīpaṃ gantvā attano rucivasena suriyaṃ oloketvā atippagabhāvameva disvā etaṃ ahosi. Yannūnāhanti saṃsayaparidīpano viya nipāto, buddhānañca saṃsayo nāma natthi, "idaṃ karissāma, idaṃ na karissāma, imassa dhammaṃ desessāma, imassa dhammaṃ na desessāmā"ti evaṃ parivitakkapubbabhāgo panesa buddhānaṃ labbhati. Tenāha "yannūnāhan"ti, yadi panāhanti attho. [408] Unnādiniyāti uccaṃ nadamānāya, evaṃ nadamānāya cassā uddhaṃ gamanavasena ucco disāsu patthaṭavasena mahāsaddoti uccāsaddamahāsaddāya, tesaṃ hi paribbājakānaṃ pātova vuṭṭhāya kattabbaṃ nāma cetiyavattaṃ vā bodhivattaṃ vā ācariyupajjhāyavattaṃ vā yonisomanasikāro vā natthi. Tena te pātova vuṭṭhāya bālātape nisinnā "imassa hattho sobhaṇo, imassa pādo"ti evaṃ aññamaññassa hatthapādādīni vā ārabbha itthīpurisadārakadārikādīnaṃ vaṇṇe vā aññaṃ vā kāmassādabhavassādādivatthuṃ ārabbha kathaṃ samuṭṭhāpetvā anupubbena @Footnote: 1 Sī. ekaṃsaṃ katvā 2 cha.Ma. sāvatthiṃ

--------------------------------------------------------------------------------------------- page303.

Rājakathādianekavidhaṃ tiracchānakathaṃ kathenti. Tena vuttaṃ "unnādiniyā uccāsaddamahāsaddāya anekavihitaṃ tiracchānakathaṃ kathentiyā"ti. [409] Tato poṭṭhapādo paribbājako te paribjake oloketvā "ime paribbājakā ativiya aññamaññaṃ agāravā, mayañca samaṇassa gotamassa pātubhāvato paṭṭhāya suriyuggamane khajjopanakūpamā jātā, lābhasakkāropi no parihīno. Sace panimaṃ ṭhānaṃ samaṇo gotamo vā gotamassa sāvako vā gihī upaṭṭhāko vā tassa āgaccheyya, ativiya lajjanīyaṃ bhavissati, parisadoso kho pana parisajeṭṭhakasseva upari ārohatī"ti itocito ca vilokento 1- bhagavantaṃ addasa. Tena vuttaṃ "addasā kho poṭṭhapādo paribbājako .pe. Tuṇhī ahesun"ti. Tattha saṇṭhapesīti sikkhāpesi, vajjamassā paṭicchādesi. Yathā susaṇṭhitā hoti, tathā naṃ ṭhapesīti. Yathā nāma parisamajjhaṃ pavisanto puriso vajjapaṭicchādanatthaṃ nivāsanaṃ saṇṭhapeti, pārupanaṃ saṇṭhapeti, rajokiṇṇaṭṭhānaṃ puñchati, evamassā vajjapaṭicchādanatthaṃ "appasaddā bhonto"ti sikkhāpento yathā susaṇṭhitā hoti, tathā naṃ ṭhapesīti attho. Appasaddakāmoti appasaddaṃ icchati, eko nisīdati, eko tiṭṭhati, na gaṇasaṅgaṇikāya yāpeti. Upasaṅkamitabbaṃ maññeyyāti idhāgantabbaṃ maññeyya. Kasmā panesa bhagavato upasaṅkamanaṃ paccāsiṃsatīti 2-? attano vuḍḍhiṃ patthayamāno. Paribbājakā kira buddhesu vā buddhasāvakesu vā attano santikaṃ āgatesu "ajja amhākaṃ santikaṃ samaṇo gotamo āgato, sāriputto āgato, na kho pana te yassa vā tassa vā santikaṃ gacchanti, passatha amhākaṃ uttamabhāvan"ti attano upaṭṭhākānaṃ santike attānaṃ ukkhipanti, ucce ṭhāne ṭhapenti, bhagavatopi upaṭṭhāke gaṇhituṃ vāyamanti. Te kira bhagavato upaṭṭhāke disvā evaṃ vadanti "tumhākaṃ satthā bhavaṃ gotamopi gotamasāvakopi 3- amhākaṃ santikaṃ āgacchanti, mayaṃ aññamaññaṃ samaggā. Tumhe pana amhe akkhīhipi passituṃ na icchatha, sāmīcikammaṃ na karotha, kiṃ vo amhehi aparaddhan"ti. athekacce manussā "buddhāpi etesaṃ santikaṃ 4- gacchanti, kiṃ @Footnote: 1 Sī., Ma. olokento. 2 cha.Ma. paccāsīsatīti. @3 cha.Ma. gotamasāvakāpi. 4 ka. santike.

--------------------------------------------------------------------------------------------- page304.

Amhākan"ti tato paṭṭhāya te disvā nappamajjanti. Tuṇahī ahesunti poṭṭhapādaṃ parivāretvā nissaddā nisīdiṃsu. [410] Svāgataṃ bhanteti suṭṭhu āgamanaṃ bhante bhagavato, bhagavati hi no āgate ānando hoti, gate sokoti dīpeti. Cirassaṃ kho bhanteti kasmā āha? kiṃ bhagavā pubbepi tattha gatapubboti? na gatapubbo. Manussānaṃ pana "kuhiṃ gacchantā, kuto āgatattha, kiṃ maggamuḷhattha, cirassaṃ āgatatthā"ti evamādayo piyasamudācārā honti, tasmā evamāha. Evañca pana vatvā na mānatthaddho hutvā nisīdi, uṭṭhāyāsanā 1- bhagavato paccuggamanamakāsi. Bhagavantaṃ hi upagataṃ disvā āsanena animantento vā apacitiṃ akaronto vā dullabho. Kasmā? uccākulīnatāya. Ayaṃpi paribbājako attano nīsinnāsanaṃ papphoṭetvā Bhagavantaṃ āsanena nimantento "nisīdatu bhante bhagavā, idamāsanaṃ paññattan"ti āha. Antarākathā vippakatāti nisinnānaṃ vo ādito paṭṭhāya yāva mamāgamanaṃ, etasmiṃ antare kā nāma kathā vippakatā, mamāgamanapaccayā katamā kathā pariyantaṃ na gatā? vadatha, yāva naṃ pariyantaṃ netvā desemīti 2- sabbaññuppavāraṇaṃ pavāresi. Abhisaññānirodhakathāvaṇṇanā [411] Atha paribbājako "niratthakathā esā nissārā vaṭṭasannissitā, na tumhākaṃ purato vattabbataṃ arahatī"ti dīpento "tiṭṭhatesā bhante"ti ādimāha. Tiṭṭhatesā bhante"ti sace bhagavā sotukāmo bhavissati, pacchāpesā kathā na dullabhā bhavissati amhākaṃ panimāya kathāya attho natthi. Bhagavato panāgamanaṃ labhitvā mayaṃ aññadeva sukāraṇaṃ pucchāmāti dīpeti. Tato taṃ pucchanto "purimāni bhante"ti ādimāha. Tattha kotūhalasālāyanti kotūhalasālā nāma paccekasālā natthi. Yattha pana nānātitthiyā samaṇabrahmaṇā nānāvidhaṃ kathaṃ pavattenti, sā bahūnaṃ "ayaṃ kiṃ vadati, ayaṃ kiṃ vadatī"ti kotūhaluppattiṭṭhānato 3- kotūhalasālāti vuccati. Abhisaññānirodheti ettha abhīti upasaggamattaṃ. Saññānirodheti @Footnote: 1 Sī. uṭṭhāya pana 2 cha.Ma. demīti 3 Sī. kotūhalappavattiṭṭhānato

--------------------------------------------------------------------------------------------- page305.

Cittanirodhe, khaṇikanirodhe kathā uppannāti attho. Idaṃ pana tassā uppattikāraṇaṃ. Yadā kira bhagavā jātakaṃ vā katheti, sikkhāpadaṃ vā paññapeti, tadā sakalajambudīpe bhagavato kittighoso pattharati, titthiyā taṃ sutvā "bhavaṃ kira gotamo pubbacariyaṃ kathesi. Mayaṃ kiṃ na sakkoma tādisaṃ kiñci kathetun"ti bhagavato paṭibhāgakiriyaṃ karontā ekaṃ bhavantarasamayaṃ kathenti "bhavaṃ gotamo sikkhāpadaṃ paññapesi, mayaṃ kiṃ na sakkoma paññapetun"ti attano sāvakānaṃ kiñcideva sikkhāpadaṃ paññapenti. Tadā pana bhagavā aṭṭhavidhaparisamajjhe nisīditvā nirodhakathaṃ kathesi. Titthiyā taṃ sutvā "bhavaṃ kira gotamo nirodhaṃ nāma kathesi, mayampi taṃ kathayissāmā"ti 1- sannipatitvā kathayiṃsu. Tena vuttaṃ "abhisaññānirodhe kathā udapādī"ti. Tatrekacceti tesu ekacce. Purimo cettha yvāyaṃ bāhire titthāyatane pabbajito cittappavattiyaṃ dosaṃ disvā "acittakabhāvo santo"ti samāpattiṃ bhāvetvā ito cuto pañcakappasatāni asaññībhave ṭhatvā 2- puna idha uppajjati, tassa saññuppāde ca nirodhe ca hetuṃ apassanto "ahetū apaccayā"ti āha. Dutiyo taṃ nisedhetvā migasiṅgatāpasassa asaññikabhāvaṃ gahetvā "upetipi apetipī"ti āha. Migasiṅgatāpaso kira tattatapo 3- ghoratapo paramādhitindriyo 4- ahosi. Tassa sīlatejena sakkavimānaṃ uṇhamahosi. Sakko devarājā "sakkaṭṭhānaṃ nu kho tāpaso patthetī"ti alambusaṃ nāma devakaññaṃ "tāpasassa tapaṃ bhinditvā ehī"ti pesesi. Sā tattha gatā. Tāpaso paṭhamadivase taṃ disvāva palāyitvā paṇṇasālaṃ pāvisi. Dutiyadivase kāmacchandanīvaraṇena laggo 5- taṃ hattheva 6- aggahesi, so tena dibbaphassena phuṭṭho visaññī hutvā tiṇṇaṃ saṃvaccharānaṃ accayena saññaṃ paṭilabhati. Taṃ disvā 7- so diṭṭhigatiko "tiṇṇaṃ saṃvaccharānaṃ accayena nirodhā vuṭṭhito"ti maññamāno evamāha. Tatiyo taṃ nisedhetvā āthabbaṇapayogaṃ sandhāya "upakaḍḍhantipi apakaḍḍhantipī"ti āha. Āthabbaṇikā kira āthabbaṇaṃ payojetvā sattaṃ sīsacchinnaṃ @Footnote: 1 cha.Ma. kathessāmāti 2 Ma. uppajjitvā 3 cha.Ma. attantapo @4 cha.Ma., Sī., i. parimāritindriyo 5 cha.Ma. bhaggo 6 cha.Ma. hatthe @7 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page306.

Viya, hatthacchinnaṃ viya, mataṃ vaya ca katvā dassenti. Tassa puna pākatikabhāvaṃ disvā so diṭṭhigatiko "nirodhā vuṭṭhito ayan"ti maññamāno evamāha. Catuttho taṃ nisedhetvā yakkhadāsīnaṃ madaniddaṃ sandhāya "santi hi bho devatā"tiādimāha. Yakkhadāsiyo kira sabbarattiṃ devatūpahāraṃ kurumānā naccitvā gāyitvā aruṇodaye ekaṃ surāpātiṃ pivitvā parivattitvā supitvā divā vuṭṭhahanti. Taṃ disvā so diṭṭhigatiko "suttakāle nirodhaṃ samāpannā, pabuddhakāle nirodhā vuṭṭhitā"ti maññamāno evamāha. Ayaṃ pana poṭṭhapādo paribbājako paṇḍitajātiko. Tenassa taṃ kathaṃ sutvā vippaṭisāro uppajji. "imesaṃ kathā eḷamūgakathā viya, cattāro hi nirodhe ete paññapenti, iminā ca nirodhena nāma ekena bhavitabbaṃ, na bahunā. Tenāpi ekena aññeneva bhavitabbaṃ, so pana aññena ñātuṃ na sakkā aññatra sabbaññunā. Sace bhagavā idha abhavissa, `ayaṃ nirodho ayaṃ na 1- nirodho'ti dīpasahassaṃ viya ujjāletvā ajjameva 2- pākaṭaṃ akarissā"ti dasabalaññeva anussari. "tassa mayhaṃ bhante"tiādimāha. Tattha aho nūnāti anussaraṇatthe napātadvayaṃ, tena tassa bhagavantaṃ anussarantassa etadahosi "aho nūna bhagavā, aho nūna sugato"ti. Yo imesanti yo etesaṃ nirodhadhammānaṃ sukusalo nipuṇo cheko, so bhagavā aho nūna katheyya, so sugato aho nūna katheyyāti ayametthādhippāyo. Pakataññūti ciṇṇavasitāya pakatiṃ sabhāvaṃ jānātīti pakataññū. Kathaṃ nu khoti idaṃ paribbājako "mayaṃ bhagavā na jānāma, tumhe jānātha, kathetha no"ti āyācanto vadati. Ahetukasaññuppādanirodhakathāvaṇṇanā [412] Atha bhagavā kathento "tatra poṭṭhapādā"tiādimāha. Tattha tatrāti tesu samaṇabrāhmaṇesu. Āditova tesaṃ aparaddhanti tesaṃ ādimhiyeva viraddhaṃ, gharamajjheyeva pakkhalitāti dīpeti. Sahetū sappaccayāti ettha hetupi @Footnote: 1 cha.Ma. na-saddo na dissati 2 Sī. ajja me

--------------------------------------------------------------------------------------------- page307.

Paccayopi kāraṇasseva nāmaṃ, sakāraṇāti attho. Taṃ pana kāraṇaṃ dassento "sikkhā ekā"ti āha. Tattha sikkhā ekā saññā uppajjantīti sikkhāya ekaccā saññā jāyantīti attho. [413] Kā ca sikkhāti bhagavāti avocāti katamā ca sā sikkhāti bhagavā vitthāretukamyatāpucchāvasena avoca. Atha yasmā adhisīlasikkhā adhicittasikkhā adhipaññāsikkhāti tisso sikkhā honti. Tasmā tā dassento bhagavā saññāya sahetukaṃ uppādanirodhaṃ dīpetuṃ buddhuppādato pabhūti tantidhammaṃ ṭhapento "idha poṭṭhapāda tathāgato loke"tiādimāha. Tattha adhisīlasikkhā adhicittasikkhāti dveeva sikkhā sarūpena āgatā, tatiyā pana "ayaṃ dukkhanirodhagāminīpaṭipadāti kho poṭṭhapāda mayā ekaṃsiko dhammo desito"ti ettha sammādiṭṭhisammāsaṅkappavasena pariyāpannattā āgatāti veditabbā. Kāmasaññāti pañcakāmaguṇikarāgopi asamuppannakāmarāgopi, 1- tattha pañcakāmaguṇikarāgo anāgāmimaggena samugghātaṃ gacchati, asamuppannakāmarāgo pana imasmiṃ ṭhāne vaṭṭati. Tasmā tassa yā purimā kāmasaññāti tassa paṭhamajjhānasamaṅgino yā pubbe uppannapubbāya kāmasaññāya sadisattā purimā kāmasaññāti vucceyya, sā nirujjhati, anuppannāva nuppajjatīti attho. Vivekajapītisukhasukhumasaccasaññīyeva tasmiṃ samaye hotīti tasmiṃ paṭhamajjhānasamaye vivekajapītisukhasaṅkhātā sukhumasaññā saccā hoti, bhūtā hotīti attho. athavā kāmacchandādioḷārikaṅgappahānavasena sukhumā ca sā bhūtatāya saccā ca saññāti sukhumasaccasaññā, vivekajehi pītisukhehi sampayuttā sukhumasaccasaññāti vivekajapītisukhasukhumasaccasaññā, sā assa atthīti vivekajapītisukhasukhumasaccasaññīti evamettha attho daṭṭhabbo. Esa nayo sabbattha. Evaṃpi sikkhāti ettha yasmā paṭhamajjhānaṃ samāpajjanto ca adhiṭṭhahanto ca vuṭṭhahanto ca sikkhati, tasmā taṃ evaṃ sikkhitabbato sikkhāti vuccati. Tenapi sikkhāsaṅkhātena paṭhamajjhānena evaṃ ekā vivekajapītisukhasukhumasaccasaññā @Footnote: 1 cha.Ma....kāmacāropi, evamuparipi

--------------------------------------------------------------------------------------------- page308.

Uppajjati. Evaṃ ekā kāmasaññā nirujjhatīti attho. Ayaṃ sikkhāti bhagavā avocāti ayaṃ paṭhamajjhānasaṅkhātā ekā sikkhāti bhagavā āha. Etenupāyena sabbattha attho daṭṭhabbo. [414] Yasmā pana aṭṭhamāya samāpattiyā 1- aṅgato sammasanaṃ buddhānaṃyeva hoti, sāvakesu sāriputtasadisānaṃ natthi, kalāpato sammasanaṃyeva pana sāvakānaṃ hoti, idañca "saññā saññā"ti evaṃ aṅgato sammasanaṃ uddhaṭaṃ, tasmā ākiñcaññāyatanaparamaṃyeva saññaṃ dassetvā puna tadeva saññagganti dassetuṃ "yato kho poṭṭhapāda bhikkhu .pe. Saññaggaṃ phusatī"ti āha. Tattha yato kho poṭṭhapāda bhikkhūti yo nāma poṭṭhapāda bhikkhu. Idha sasaññī hotīti idha sāsane sakasaññī hoti, ayameva vā pāṭho, attano paṭhamajjhānasaññāya saññavā hotīti attho. So tato amutra tato amutrāti so bhikkhu tato paṭhamajjhānato amutra dutiyajjhāne, tatopi amutra tatiyajjhāneti evaṃ tāya tāya jhānasaññāya sakasaññī sakasaññī hutvā anupubbena saññaggaṃ phusati. Saññagganti ākiñcaññāyatanaṃ vuccati. Kasmā? lokiyānaṃ kiccakārikasamāpattīnaṃ 2- Aggattā. Ākiñcaññāyatanasamāpattiyaṃ hi ṭhatvā nevasaññānāsaññāyatanaṃpi nirodhaṃpi samāpajjanti. Iti sā lokiyānaṃ kiccakārikasamāpattīnaṃ 2- aggattā saññagganti vuccati, taṃ phusati pāpuṇātīti attho. Idāni abhisaññānirodhaṃ dassetuṃ "tassa saññagge ṭhitassā"tiādimāha. Tattha ceteyyaṃ abhisaṅkhareyyanti padadvaye ca jhānaṃ samāpajjanto ceteti nāma, punappunaṃ kappetīti attho. Uparisamāpattiatthāya nikkantiṃ kurumāno abhisaṅkharoti nāma. Imā ca me saññā nirujjheyyunti imā ākiñcaññāyatanasaññā nirujjheyyuṃ. Aññā ca oḷārikāti aññā ca oḷārikā bhavaṅgasaññā uppajjeyyuṃ. So na ceva ceteti na ca abhisaṅkharotīti ettha kāmañcesa cetentova na ceteti, abhisaṅkharontova nābhisaṅkharoti. Imassa bhikkhuno ākiñcaññāyatanato vuṭṭhāya nevasaññānāsaññāyatanaṃ samāpajjitvā "ekaṃ dve cittavāre @Footnote: 1 cha.Ma.,Sī. aṭṭhamasamāpattiyā 2 cha.Ma. kiccakārakasamāpattīnaṃ, Sī. kiccakarasamāpattīnaṃ

--------------------------------------------------------------------------------------------- page309.

Ṭhassāmī"ti ābhogasamannāhāro natthi, uparinirodhasamāpattitthāyaeva pana ābhogasamannāhāro atthi, svāyamattho puttagharācikkhaṇena dīpetabbo:- pitugharamajjhena kira gantvā pacchābhāge puttassa gharaṃ hoti, tato paṇītaṃ bhojanaṃ ādāya āsanasālaṃ āgataṃ daharaṃ thero "manāpo piṇḍapāto kuto ābhato"ti pucchi. So "asukassa gharato"ti laddhagharameva ācikkhi. Yena panassa pitugharamajjhena gatopi āgatopi tattha ābhogopi natthi. Tattha āsanasālā viya ākiñcaññāyatanasamāpatti daṭṭhabbā, pitugehaṃ viya nevasaññānāsaññāyatanasamāpatti, puttagehaṃ viya nirodhasamāpatti, āsanasālāya ṭhatvā pitugharaṃ amanasikaritvā puttagharācikkhaṇaṃ viya ākiñcaññāyatanato vuṭṭhāya nevasaññānāsaññāyatanaṃ samāpajjitvā "ekaṃ dve cittavāre ṭhassāmī"ti pitugharaṃ amanasikaritvāva uparinirodhasamāpattitthāyaeva manasikāro, evamesa cetentova na ceteti, abhisaṅkharontova nābhisaṅkharoti. Tā ceva saññāti tā jhānasaññā nirujjhanti. Aññā cāti aññā ca oḷārikā bhavaṅgasaññā na uppajjanti. So nirodhaṃ phusatīti so evaṃ paṭipanno bhikkhu saññāvedayitanirodhaṃ phusati vindati paṭilabhati. Anupubbābhisaññānirodhasampajānasamāpattīti 1- ettha abhīti upasaggamattaṃ, sampajānapadaṃ nirodhapadena antarikaṃ katvā vuttaṃ. Anupaṭipāṭiyā sampajānasaññānirodhasamāpattīti ayaṃ panetthattho. Tatrāpi sampajānasaññānirodhasamāpattīti sampajānantassa ante saññānirodhasamāpatti sampajānantassa vā paṇḍitassa bhikkhuno saññānirodhasamāpattīti ayaṃ visesattho. Idāni idha ṭhatvā nirodhasamāpattikathā kathetabbā. Sā panesā sabbākārena visuddhimagge paññābhāvanānisaṃsādhikāre kathitā, tasmā tattha kathitatova gahetabbā. Evaṃ bhagavā poṭṭhapādassa paribbājakassa nirodhakathaṃ kathetvā atha naṃ tādisāya kathāya aññattha abhāvaṃ paṭijānāpetuṃ "taṃ kiṃ maññasī"tiādimāha. Paribbājakopi "bhagavā ajja tumhākaṃ kathaṃ ṭhapetvā na mayā evarūpā kathā @Footnote: 1 cha.Ma....samāpattinti

--------------------------------------------------------------------------------------------- page310.

Sutapubbā"ti paṭijānanto "no hetaṃ bhante"ti vatvā puna sakkaccaṃ bhagavato kathāya uggahitabhāvaṃ dassento "evaṃ kho ahaṃ bhante"tiādimāha. Athassa bhagavā "suuggahitaṃ tayā"ti anujānanto "evaṃ poṭṭhapādā"ti āha. [415] Atha paribbājako "bhagavatā `ākiñcaññāyatanaṃ saññaggan'ti vuttaṃ, etadeva nukho saññaggaṃ, udāhu avasesasamāpattīsupi saññaggaṃ atthī"ti cintetvā tamatthaṃ pucchanto "ekaññeva nukho"tiādimāha. Bhagavāpi tassa vissajjesi. Tattha puthūpīti bahūnipi. Yathā yathā kho poṭṭhapāda nirodhaṃ phusatīti paṭhavīkasiṇādīsu yena yena kasiṇena, paṭhamajjhānādīnaṃ vā yena yena jhānena. Idaṃ vuttaṃ hoti:- sace hi paṭhavīkasiṇena kāraṇabhūtena 1- paṭhavīkasiṇasamāpattiṃ ekavāraṃ samāpajjanto purimasaññānirodhaṃ phusati ekaṃ saññaggaṃ, atha dve vāre, tayo vāre, vārasataṃ, vārasahassaṃ, vārasatasahassaṃ vā samāpajjanto purimasaññānirodhaṃ phusati, satasahassaṃ saññaggāni. Eseva nayo sesakasiṇesu. Jhānesupi sace paṭhamajjhānena kāraṇabhūtena 1- ekavāraṃ purimasaññānirodhaṃ phusati ekaṃ saññaggaṃ. Atha dve vāre, tayo vāre, vārasataṃ, vārasahassaṃ, vārasatasahassaṃ vā samāpajjanto 2- purimasaññānirodhaṃ phusati, satasahassaṃ saññaggāni. Esa nayo sesajhānasamāpattīsupi. Iti ekavāraṃ samāpajjanavasena vā sabbampi sañjānanalakkhaṇena saṅgahetvā vā ekaṃ saññaggaṃ hoti, aparāparaṃ samāpajjanavasena bahūni. [416] Saññā nukho bhanteti bhante nirodhasamāpajjanakassa bhikkhuno saññā nukho paṭhamaṃ uppajjatīti pucchati. Tassabhagavā "saññā kho poṭṭhapādā"ti byākāsi. Tattha saññāti jhānasaññā. Ñāṇanti vipassanāñāṇaṃ. Aparo nayo, saññāti vipassanā. 3- Ñāṇanti maggañāṇaṃ. Aparo nayo, saññāti maggasaññā. Ñāṇanti phalañāṇaṃ. Tipiṭakamahāsivatthero panāha:- kiṃ ime bhikkhū bhaṇanti, poṭṭhapādo heṭṭhā bhagavantaṃ nirodhaṃ pucchi. Idāni nirodhā vuṭṭhānaṃ pucchanto "bhagavā nirodhā vuṭṭhahantassa kiṃ paṭhamaṃ arahattaphalasaññā uppajjati, udāhu paccavekkhaṇañāṇan"ti @Footnote: 1 cha.Ma. karaṇabhūtena 2 cha.Ma. ayaṃ pāṭho na dissati 3 cha.Ma. vipassanā saññā

--------------------------------------------------------------------------------------------- page311.

Vadati. Athassa bhagavā yasmā phalasaññā paṭhamaṃ uppajjati, pacchā paccavekkhaṇañāṇaṃ. Tasmā "saññā kho poṭṭhapādā"tiādimāha. Tattha saññuppādāti arahatta- phalasaññāya uppādā, pacchā "idaṃ arahattaphalan"ti evaṃ paccavekkhaṇañāṇuppādo hoti. Idappaccayā kira meti phalasamādhisaññāpaccayā kira mayhaṃ paccavekkhaṇañāṇaṃ uppannanti. Saññāattakathāvaṇṇanā [417] Idāni paribbājako yathā nāma gāmasūkaro gandhodakena nhāpetvā gandhehi anulimpitvā mālādāmaṃ pilandhitvā sirisayane āropitopi sukhaṃ na vindati, vegena gūthaṭṭhānameva gantvā sukhaṃ vindati. Evameva bhagavatā saṇhasukhumatilakkhaṇabbhāhatāya desanāya nhāpitavilittamaṇḍitopi nirodhakathāsirisayanaṃ āropitopi tattha sukhaṃ avindanto 1- gūthaṭṭhānasadisaṃ attano laddhiṃ gahetvā tameva pucchanto "saññā nu kho bhante purisassa attā"tiādimāha. Athassānumatiṃ gahetvā byākātukāmo bhagavā "kiṃ pana tvan"tiādimāha. Tato so "arūpī attā"ti evaṃladdhiko samānopi "bhagavā desanāya sukusalo, so me āditova laddhiṃ mā viddhaṃsetū"ti cintetvā attano laddhiṃ pariharanto "oḷārikaṃ kho"tiādimāha. Athassa bhagavā tattha dosaṃ dassento "oḷāriko ca hi te"tiādimāha. Tattha evaṃ santanti evaṃ sante. Bhummatthe hi etaṃ upayogavacanaṃ. Evaṃ santaṃ attānaṃ paccāgacchato teti 2- ayaṃ vā ettha attho. Catunnañca khandhānaṃ ekuppādekanirodhattā kiñcāpi yā saññā uppajjati, sāva nirujjhati. Aparāparaṃ upādāya pana "aññā ca saññā uppajjanti, aññā ca saññā nirujjhantī"ti vuttaṃ. [418-420] Idāni aññaṃ laddhiṃ dassento "manomayaṃ kho ahaṃ bhante"tiādīni 3- vatvā tatrāpi dose dinne yathā nāma ummattako yāvassa saññā nappatiṭṭhāti, tāva aññaṃ gahetvā aññaṃ vissajjeti, saññāpatiṭṭhānakāle pana vattabbameva vadati, evameva aññaṃ gahetvā aññaṃ vissajjetvā idāni @Footnote: 1 cha.Ma. na vindanto 2 cha.Ma. tavāti 3 cha.Ma....ādiṃ

--------------------------------------------------------------------------------------------- page312.

Attano laddhiṃyeva vadanto "arūpī kho"tiādimāha. Tatrāpi yasmā so saññāya uppādanirodhaṃ icchati, attānaṃ pana sassataṃ maññati. Tasmā tathevassa dosaṃ dassento bhagavā "evaṃ santampī"tiādimāha. Tato paribbājako micchādassanena abhibhūtattā bhagavatā vuccamānaṃpi taṃ nānattaṃ ajānanto "sakkā panetaṃ bhante mayā"tiādimāha. Athassa bhagavā yasmā so saññāya uppādanirodhaṃ passantopi saññāmayaṃ attānaṃ niccameva maññati. Tasmā "dujjānaṃ kho"tiādimāha. Tatthāyaṃ saṅkhepattho:- tava aññā diṭṭhi, aññā khanti, aññā ruciyo, 1- aññathāyeva te dassanaṃ pavattaṃ, aññadeva ca te khamati ceva ruccati ca, aññatra ca te āyogo, aññissāyeva paṭipattiyā, yuttapayuttatā, aññattha ca te ācariyakaṃ, aññasmiṃ titthāyatane ācariyabhāvo. Tena tayā evaṃ aññadiṭṭhikena aññakhantikena aññarucikena aññatraāyogena aññatrācariyakena dujjānaṃ etanti. Atha paribbājako "saññā vā purisassa attā hotu, añño vā saññato, taṃ sassatādibhāvamassa pucchissan"ti puna "kiṃ pana bhante"tiādimāha. Tattha lokoti attānaṃ sandhāya vadati. Na hetaṃ poṭṭhapāda atthasañhitanti poṭṭhapāda etaṃ diṭṭhigataṃ na idhalokaparalokaatthanissitaṃ, na attatthaparatthanissitaṃ. Na dhammasañhitanti na navalokuttaradhammanissitaṃ. Na ādibrahmacariyakanti sikkhattayasaṅkhātassa sāsanabrahmacariyakassa na ādimattaṃ, adhisīlasikkhāmattaṃpi na hoti. Na nibbidāyāti saṃsāravaṭṭe nibbindanatthāya na saṃvattati. Na virāgāyāti vaṭṭavirāgatthāya na saṃvattati. Na nirodhāyāti vaṭṭassa nirodhakaraṇatthāya na saṃvattati. Na upasamāyāti vaṭṭassa vūpasamanatthāya na saṃvattati. Na abhiññāyāti vaṭṭābhijānanāya paccakkhakiriyāya na saṃvattati. Na sambodhāyāti vaṭṭasambujjhanatthāya na saṃvattati. Na nibbānāyāti amatamahānibbānassa 2- paccakkhakiriyāya na saṃvattati. Idaṃ dukkhantiādīsu taṇhaṃ ṭhapetvā tebhūmikā pañcakkhandhā dukkhanti, tasseva dukkhassa pabhavanato 3- sappaccayā taṇhā dukkhasamdayoti, ubhinnaṃ @Footnote: 1 cha.Ma. ruci 2 Ma. amatamahānibbānāya 3 cha.Ma. pabhāvanato

--------------------------------------------------------------------------------------------- page313.

Appavatti dukkhanirodhoti, ariyo aṭṭhaṅgiko maggo dukkhanirodhagāminīpaṭipadāti mayā byākatanti attho. Evañca pana vatvā bhagavā "imassa paribbājakassa maggapātubhāvo vā phalasacchikiriyā vā natthi, mayhaṃ ca bhikkhācāravelā"ti cintetvā tuṇhī ahosi. Paribbājakopi taṃ ākāraṃ ñatvā bhagavato gamanakālaṃ ārocento viya "evametan"ti ādimāha. [421] Vācāya sannipatodakenāti 1- vacanapatodena. Sañjambharimakaṃsūti sañjambharitaṃ 2- nirantaraṃ phuṭaṃ akaṃsu, upari vijjhiṃsūti vuttaṃ hoti. Bhūtanti sabhāvato vijjamānaṃ. Tacchaṃ tathanti tasseva vevacanaṃ. Dhammaṭṭhitatanti navalokuttaradhammesu ṭhitasabhāvaṃ. Dhammaniyāmatanti lokuttaradhammaniyāmaniyataṃ. Buddhānaṃ hi catusaccavinimuttā kathā nāma natthi. Tasmā sā edisā hoti. Cittahatthisāriputtapoṭṭhapādavatthuvaṇṇanā [422] Citto ca hatthisāriputtoti so kira sāvatthiyaṃ hatthiācariyassa putto bhagavato santike pabbajitvā tīṇi piṭakāni uggahetvā sukhumesu atthantaresu kusalo ahosi, pubbe katapāpakammavasena pana satta vāre vibbhamitvā gihī jāto. Kassapasammāsambuddhassa kira sāsane dve sahāyakā ahesuṃ, aññamaññaṃ samaggā ekatova sajjhāyanti. Tesu eko anabhirato gihibhāve cittaṃ uppādetvā itarassārocesi. So gihibhāve ādīnavaṃ pabbajjāya ca ānisaṃsaṃ dassetvā taṃ ovadi. So taṃ sutvā abhiramitvā punekadivasaṃ tādise citte uppanne taṃ etadavoca "mayhaṃ āvuso evarūpaṃ cittaṃ uppajjati `imāhaṃ pattacīvaraṃ tuyhaṃ dassāmī"ti. So pattacīvaralobhena tassa gihibhāve ānisaṃsaṃ dassetvā pabbajjāyevādīnavaṃ kathesi. Athassa taṃ sutvāva gihibhāvato cittaṃ virajjitvā 3- pabbajjāyameva abhirami. Evamesa tadā sīlavantassa bhikkhuno gihibhāve ānisaṃsakathāya kathitattā idāni cha vāre vibbhamitvā sattame vāre pabbajito, mahāmoggallānassa mahākoṭṭhitattherassa ca abhidhammakathaṃ kathentānaṃ antarantarā @Footnote: 1 cha.Ma. vācāsannitodakenāti 2 Sī. saṃbharitaṃ 3 Ma. nivattetvā

--------------------------------------------------------------------------------------------- page314.

Kathaṃ opāteti. Atha naṃ mahākoṭṭhitatthero apasādeti. So mahāsāvakassa kathite patiṭṭhātuṃ asakkonto vibbhamitvā gihī jāto. Poṭṭhapādassa panāyaṃ gihisahāyako hoti. Tasmā vibbhamitvā dvīhatīhaccayena poṭṭhapādassa santikaṃ gato. Atha naṃ so disvā "samma kiṃ tayā kataṃ, evarūpassa nāma satthu sāsanā apakkantopi, 1- ehi, pabbajituṃ idāni te vaṭṭatī"ti taṃ gahetvā bhagavato santikaṃ agamāsi. Tena vuttaṃ "citto ca hatthisāriputto poṭṭhapādo ca paribbājabho"ti. [423] Andhāti paññācakkhuno natthitāya andhā, tasseva abhāvena acakkhukā. Tvañceva nesaṃ eko cakkhumāti subhāsitadubbhāsitajānanabhāvamattena paññācakkhunā cakkhumā. Ekaṃsikāti ekakoṭṭhāsā. Paññattāti ṭhapitā. Anekaṃsikāti na ekakoṭṭhāsā, ekeneva koṭṭhāsena sassatāti vā asassatāti vā na vuttāti attho. Ekaṃsikadhammavaṇṇanā [425] Santi poṭṭhapādāti idaṃ bhagavā kasmā ārabhi, bāhirakehi paññāpitaniṭṭhāya aniyyānikabhāvadassanatthaṃ. Sabbehi titthiyā yathā bhagavā amataṃ nibbānaṃ, evaṃ attano attano samaye lokathūpikādivasena niṭṭhaṃ paññapenti, sā ca na niyyānikā. Yathā paññattā hutvā na niyyāti na gacchati, aññadatthuṃ 2- paṇḍitehi paṭikkhittā nivattati, taṃ dassetuṃ bhagavā evamāha. Tattha ekantasukhaṃ lokaṃ jānaṃ passanti puratthimāya disāya ekantasukho loko, pacchimādīnaṃ vā aññatarāyāti evaṃ jānantā evaṃ passantā viharatha, diṭṭhapubbāni kho tasmiṃ loke manussānaṃ sarīrasaṇṭhānādīnīti. Appāṭihirīkatanti 3- appāṭihirakataṃ 4- paṭiharaṇavirahitaṃ, aniyyānikanti vuttaṃ hoti. [426] Janapadakalyāṇīti janapade aññāhi itthīhi vaṇṇasaṇṭhānavilāsākappādīhi asadisā. @Footnote: 1 cha.Ma. apasakkantopi 2 cha.Ma. aññadatthu @3 cha.Ma. appāṭihīrakatanti 4 cha.Ma. appāṭihīrakaṃ taṃ

--------------------------------------------------------------------------------------------- page315.

Tayoattapaṭilābhavaṇṇanā [428] Evaṃ bhagavā paresaṃ niṭṭhāya aniyyānikattaṃ dassetvā attano niṭṭhāya niyyānikabhāvaṃ dassetuṃ "tayo kho me poṭṭhapādā"ti ādimāha. Tattha attapaṭilābhoti attabhāvapaṭilābho, ettha ca bhagavā tīhi attabhāvapaṭilābhehi tayo bhave dassesi. Oḷārikattabhāvapaṭilābhena avīcito paṭṭhāya paranimmitavasavattipariyosānaṃ kāmabhavaṃ dassesi. Manomayaattabhāvapaṭilābhena paṭhamajjhānabhūmito paṭṭhāya akaniṭṭhabrahmalokapariyosānaṃ rūpabhavaṃ dassesi. Arūpaattabhāvapaṭilābhena ākāsānañcāyatanabrahmalokato paṭṭhāya nevasaññānāsaññāyatanabrahmalokapariyosānaṃ arūpabhavaṃ dassesi. [429] Saṃkilesikā dhammā nāma dvādasa akusalacittuppādā. Vodāniyā dhammā nāma samathavipassanā. Paññāpāripūriṃ vepullattanti maggapaññāphalapaññānaṃ pāripūriñceva vipulabhāvañca. Pāmujjanti taruṇapīti. Pītīti balavatuṭṭhi. Kiṃ vuttaṃ hoti? yaṃ avocumhā "sayaṃ abhiññā sacchikatvā upasampajja Viharissatī"ti, tattha tassa evaṃ viharato taṃ pāmojjañceva bhavissati, pīti ca nāmakāyapassaddhi ca sati ca supaṭṭhitā uttamañāṇañca sukho ca vihāro. Sabbavihāresu ca ayameva vihāro "sukho"ti vattuṃ yutto "upasanto paramamadhuro"ti. Tattha paṭhamajjhāne pāmujjādayo chapi dhammā labbhanti, dutiyajjhāne dubbalapītisaṅkhātaṃ pāmojjaṃ nivattati, sesā pañca labbhanti. Tatiye pīti nivattati, sesā cattāro labbhanti. Tathā catutthe imesu ca catūsu jhānesu sampasādanasutte 1- suddhavipassanāpādakajjhānameva kathitaṃ. Pāsādikasutte 2- catūhi maggehi saddhiṃ vipassanā kathitā. Dasuttarasutte 3- catutthajjhānikaphalasamāpatti kathitā. Imasmiṃ poṭṭhapādasutte pāmojjaṃ pītivevacanameva katvā dutiyajjhānikaphalasamāpatti nāma kathitāti veditabbā. [432-437] Ayaṃ vā soti ettha vāsaddo vibhāvanattho hoti. Ayaṃ soti evaṃ vibhāvetvā pakāsetvā byākareyyāma. Yathā pare "ekantasukhaṃ attānaṃ sañjānāthā"ti puṭṭhā "no"ti vadanti, na naṃ evaṃ vadāmāti attho. @Footnote: 1 dī. pāṭi. 11/141/85 2 dī. pāṭi. 11/164/101 3 dī. pāṭi. 11/350/241

--------------------------------------------------------------------------------------------- page316.

Sappāṭihirīkatanti 1- sappaṭiharaṇaṃ, niyyānikanti attho. Mogho hotīti tuccho hoti, natthi so tasmiṃ samayeti adhippāyo. Sacco hotīti bhūto hoti, sveva tasmiṃ samaye sacco hotīti attho. Ettha panāyaṃ citto attano asabbaññutāya tayo attapaṭilābhe kathetvā attapaṭilābho nāma paññattimattaṃ etanti uddharituṃ nāsakkhi, attapaṭilābhotveva niyyātesi. Athassa bhagavā rūpādayo cettha dhammā, attapaṭilābhoti pana nāmamattametaṃ, tesu tesu rūpādīsu sati evarūpā vohārā hontīti dassetukāmo tasseva kathaṃ gahetvā nāmapaññattivasena niyyātanatthaṃ "yasmiṃ citta samaye"ti ādimāha. [438] Evañca pana vatvā paṭipucchitvā vinayanatthaṃ puna "sace taṃ cittaṃ evaṃ puccheyyun"ti ādimāha. Tattha yo me ahosīti 2- atīto attapaṭilābho, sveva me attapaṭilābho, tasmiṃ samaye sacco ahosi, mogho anāgato mogho paccuppannoti ettha tāva imamatthaṃ dasseti:- yasmā ye te atītā dhammā, te etarahi natthi, ahesunti pana saṅkhyaṃ gatā, tasmā sopi me attapaṭilābho tasmiṃyeva samaye sacco ahosi. Anāgatapaccuppannānaṃ pana dhammānaṃ tadābhāvā tasmiṃ samaye "mogho anāgato, mogho paccuppanno"ti, evaṃ atthato nāmamattameva attapaṭilābhaṃ paṭijānāti. Anāgatapaccuppannesupi eseva nayo. [439-443] Atha bhagavā tassa byākaraṇena saddhiṃ attano byākaraṇaṃ saṃsandituṃ "evameva kho cittā"ti ādīni vatvā puna opammato tamatthaṃ dassento "seyyathāpi citta gavā khīran"ti ādimāha. Tatrāyaṃ saṅkhepattho:- yathā gavā khīraṃ, khīrādīhi ca dadhiādīni bhavanti, tattha yasmiṃ samaye khīraṃ hoti, na tasmiṃ samaye dadhīti vā navanītādīsu vā aññataranti saṅkhyaṃ niruttiṃ nāmaṃ vohāraṃ gacchati. Kasmā? ye dhamme upādāya dadhītiādivohāro hoti, 3- tesaṃ abhāvā. Atha kho khīrantveva tasmiṃ samaye saṅkhyaṃ gacchati. Kasmā? ye dhamme upādāya khīranti saṅkhyā nirutti nāmaṃ vohāro hoti, tesaṃ bhāvāti. Esa nayo sabbattha. Imā kho cittāti oḷāriko attapaṭilābho iti ca manomayo attapaṭilābho iti ca @Footnote: 1 cha.Ma. sappāṭihīrakatanti 2 cha.Ma. iti saddo na dissati 3 cha.Ma. vohārā honti

--------------------------------------------------------------------------------------------- page317.

Arūpo attapaṭilābho iti ca imā kho citta lokasamaññā loke samaññāmattakāni samanujānanamattakāni etāni. Tathā lokaniruttimattakāni vacanapathamattakāni vohāramattakāni nāmapaṇṇattimattakāni etānīti. Evaṃ bhagavā heṭṭhā tayo attapaṭilābhe kathetvā idāni sabbametaṃ vohāramattakanti vadati. Kasmā? yasmā paramatthato satto nāma natthi, suñño tuccho esa loko. Buddhānaṃ pana dve kathā sammatikathā ca paramatthakathā ca. Tattha "satto poso devo brahmā"ti ādikā sammatikathā nāma. "aniccaṃ dukakhamanattā khandhā dhātuyo āyanāni satipaṭṭhānā sammappadhānā"ti ādikā paramatthakathā nāma. Tattha yo sammatidesanāya "satto"ti vā "poso"ti vā "devo"ti vā "brahmā"ti vā vutte vijānituṃ paṭivijjhituṃ niyyātuṃ 1- arahattajayaggāhaṃ 2- gahetuṃ sakkoti, tassa bhagavā āditova "satto"ti vā "poso"ti vā "devo"ti vā "brahmā"ti vā katheti, yo paramatthadesanāya "aniccan"ti vā "dukkhan"ti vāti ādīsu aññataraṃ sutvā vijānituṃ paṭivijjhituṃ niyyātuṃ 1- arahattajayaggāhaṃ 2- gahetuṃ sakkoti, tassa "aniccan"ti vā "dukkhan"ti vāti ādīsu aññatarameva katheti. Tathā sammatikathāya bujjhanakasattassāpi na paṭhamaṃ paramatthakathaṃ katheti. Sammatikathāya pana bodhetvā pacchā paramatthakathaṃ katheti. Paramatthakathāya bujjhanakasattassāpi na paṭhamaṃ sammatikathaṃ katheti. Paramatthakathāya pana bodhetvā pacchā sammatikathaṃ katheti. Pakatiyā pana paṭhamameva paramatthakathaṃ kathentassa desanā lūkhākārā hoti. Tasmā buddhā paṭhamaṃ sammatikathaṃ kathetvā pacchā paramatthakaṃ kathenti. Sammatikathaṃ kathentāpi saccameva sabhāvameva amusāva kathenti. Paramatthakaṃ kathentāpi saccameva sabhāvameva amusāva kathenti. Duve saccāni akkhāsi, sambuddho vadataṃ varo. Sammatiṃ paramatthañca, tatiyaṃ nūpalabbhati. Saṅketavacanaṃ saccaṃ, lokasammatikāraṇaṃ. 3- Paramatthavacanaṃ saccaṃ, dhammānaṃ bhūtalakkhaṇan"ti. 4- @Footnote: 1-1 Ma. niyyānituṃ 2-2 ka. arahattaddhajaggāhaṃ @3 cha.Ma. lokasammutikāraṇaṃ, Ma....kāraṇā 4 Ma. bhūtakāraṇā

--------------------------------------------------------------------------------------------- page318.

Yāhi tathāgato voharati aparāmasantoti yāhi lokasamaññāhi lokaniruttīhi tathāgato taṇhāmānadiṭṭhiparāmāsānaṃ abhāvā aparāmasanto voharatīti desanaṃ vinivattetvā arahattanikūṭena desanaṃ niṭṭhāpesi. Sesaṃ sabbattha uttānatthamevāti. Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya poṭṭhapādasuttavaṇṇanā niṭṭhitā. Navamaṃ. ------------------


             The Pali Atthakatha in Roman Book 4 page 301-318. http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=7890&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=7890&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=9&i=275              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=9&A=6029              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=9&A=4425              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=9&A=4425              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]