ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

                          11. Kevaṭṭasutta
                      kevaṭṭagahapatiputtavatthuvaṇṇanā
      [481] Evamme sutaṃ .pe. Nāḷandāyanti kevaṭṭasuttaṃ. Tatrāya-
manupubbapadavaṇṇanā:- pāvārikambavaneti pāvārikassa ambavane. Kevaṭṭoti idaṃ
tassa gahapatiputtassa nāmaṃ, so kira cattālīsakoṭimattadhano 1- gahapatimahāsālo
ativiya saddho pasanno ahosi. So saddhādhikattāyeva "sace eko bhikkhu
aḍḍhamāsantarena vā māsantarena vā saṃvaccharena vā ākāse uppatitvā vividhāni
pāṭihāriyāni dasseyya, sabbo jano ativiya pasīdeyya. Yannūnāhaṃ bhagavantaṃ
yācitvā pāṭihāriyakaraṇatthāya ekaṃ bhikkhuṃ anujānāpeyyan"ti cintetvā bhagavantaṃ
upasaṅkamitvā evamāha.
      Tattha iddhāti samiddhā. Phītāti nānābhaṇḍaussannatāya vuḍḍhippattā.
Ākiṇṇamanussāti aṃsakūṭena aṃsakūṭaṃ paharitvā viya vicarantehi manussehi ākiṇṇā.
Samādisatūti āṇāpetu ṭhānantare ṭhapetu. Uttarimanussadhammāti uttarimanussānaṃ
dhammato, dasakusalasaṅkhātato vā manussadhammato uttari. Bhiyyoso mattāyāti
pakatiyāpi pajjalitapadīpo telasnehaṃ labhitvā viya atirekappamāṇena abhippasīdissati.
Na kho ahanti bhagavā rājagahaseṭṭhivatthusmiṃ sikkhāpadaṃ paññapesi, tasmā "na kho
ahan"ti ādimāha.
      [482] Na dhaṃsemīti na guṇavināsanena dhaṃsemi, sīlabhedaṃ pāpetvā
anupubbena uccaṭṭhānato otārento nīcaṭṭhāne na ṭhapemi, athakho ahaṃ
buddhasāsanassa vuḍḍhiṃ paccāsiṃsanto kathemīti dasseti. Tatiyaṃpi khoti yāvatatiyaṃ
buddhānaṃ kathaṃ paṭibāhitvā kathetuṃ visahanto nāma natthi. Ayaṃ pana bhagavatā saddhiṃ
vissāsiko vissāsaṃ vaḍḍhetvā vallabho hutvā atthakāmosmīti tikkhattuṃ kathesi.
@Footnote: 1 cha.Ma. cattālīsakoṭidhano
                         Iddhipāṭihāriyavaṇṇanā
      [483-484] Atha bhagavā ayaṃ upāsako mayi paṭibāhantepi punppunaṃ
yācatiyeva. "handassa pāṭihāriyakaraṇe ādīnavaṃ dassemī"ti cintetvā "tīṇi
kho"tiādimāha. Tattha amāhaṃ bhikkhunti amuṃ ahaṃ bhikkhuṃ. Gandhārīti gandhārena
nāma isinā katā, gandhāraraṭṭhe vā uppannavijjā. Tattha kira bahū isayo
vasiṃsu, tesu ekena katā vijjāti adhippāyo. Aṭṭiyāmīti aṭṭo pīḷito viya
homi. Harāyāmīti lajjāmi. Jigucchāmīti gūthaṃ disvā viya jigucchaṃ uppādemi.
                       Ādesanāpāṭihāriyavaṇṇanā
      [485] Parasattānanti aññesaṃ sattānaṃ. Dutiyaṃ tasseva vevacanaṃ.
Ādisatīti katheti. Cetasikanti somanassadomanassaṃ adhippetaṃ. Evampi te manoti
evaṃ tava mano somanassito vā domanassito vā kāmavitakkādisampayutto vā.
Dutiyaṃ tasseva vevacanaṃ. Itipi te cittanti iti tava cittaṃ, imañcimañca atthaṃ
cintayamānaṃ pavattatīti attho. Maṇikā nāma vijjāti "cintāmaṇī"ti evaṃ
laddhanāmā loke ekā vijjā atthi, tāya paresaṃ cittaṃ jānātīti dīpeti.
                       Anusāsanīpāṭihāriyavaṇṇanā
      [486] Evaṃ vitakkethāti evaṃ nekkhammavitakkādayo pavattentā
vitakketha. Mā evaṃ vitakkayitthāti evaṃ kāmavitakkādayo pavattentā mā
vitakkayittha. Evaṃ manasikarothāti evaṃ aniccasaññameva, dukkhasaññādīsu vā
aññataraṃ manasikarotha. Mā evanti "niccan"ti ādinā nayena mā manasikarittha.
Idanti idaṃ pañcakāmaguṇikarāgaṃ pajahatha. Idaṃ upasampajjāti idaṃ catumaggaphalappabhedaṃ
lokuttaradhammameva upasampajja pāpuṇitvā nipphādetvā viharatha. Iti bhagavā iddhividhaṃ
iddhipāṭihāriyanti dasseti, parassa cittaṃ ñatvā kathanaṃ ādesanāpāṭihāriyanti,
sāvakānañca buddhānañca satataṃ dhammadesanā anusāsanīpāṭihāriyanti.
      Tattha iddhipāṭihāriyena anusāsanīpāṭihāriyaṃ mahāmoggallānassāciṇṇaṃ,
ādesanāpāṭihāriyena  anussānīpāṭihāriyaṃ dhammasenāpatissa. Devadatte saṃghaṃ
bhinditvā pañcabhikkhusatāni gahetvā gayāsīse buddhalīḷāya tesaṃ dhammaṃ desente hi
bhagavatā pesitesu dvīsu aggasāvakesu dhammasenāpati tesaṃ cittavāraṃ 1- ñatvā dhammaṃ
desesi, therassa dhammadesanaṃ sutvā pañcasatā bhikkhū sotāpattiphale patiṭṭhahiṃsu. Atha
nesaṃ mahāmoggallāno vikubbanaṃ dassetvā dassetvā dhammaṃ desesi, taṃ sutvā
sabbe arahattaphale patiṭṭhahiṃsu. Atha dvepi mahānāgā pañcabhikkhusatāni gahetvā
vehāsaṃ abbhuggantvā veḷuvanamevāgamiṃsu. Anusāsanīpāṭihāriyaṃ pana buddhānaṃ satataṃ
dhammadesanā, tesu iddhipāṭihāriyaādesanāpāṭihāriyāni saupārambhāni sadosāni,
addhānaṃ na tiṭṭhanti, addhānaṃ atiṭṭhanato na niyyanti. Anusāsanīpāṭihāriyaṃyeva
anupārambhaṃ niddosaṃ, addhānaṃ tiṭṭhati, addhānaṃ tiṭṭhanato niyyati. Tasmā bhagavā
iddhipāṭihāriyañca ādesanāpāṭihāriyañca garahati, anusāsanīpāṭihāriyameva pasaṃsati.
                     Bhūtanirodhapariyesakabhikkhuvatthuvaṇṇanā
      [487] Bhūtapubbanti idaṃ kasmā bhagavatā āraddhaṃ? iddhipāṭihāriya-
ādesanāpāṭihāriyānaṃ aniyyānikabhāvadassanatthaṃ, anusāsanīpāṭihāriyasseva ca
niyyānikabhāvadassanatthaṃ. Apica sabbabuddhānaṃ mahābhūtapariyesako nāmeko bhikkhu
hotiyeva. Yo mahābhūte pariyesanto yāva brahmalokā vicaritvā vissajjotāraṃ 2-
alabhitvā āgamma buddhameva pucchitvā nikkaṅkho hoti. Kasmā buddhānaṃ
mahantabhāvappakāsanatthaṃ, idañca kāraṇaṃ paṭicchannaṃ, atha naṃ vivaṭaṃ katvā dassentopi
bhagavā "bhūtapubban"ti ādimāha.
      Tattha kattha mukhoti kismiṃ ṭhāne kiṃ āgamma kiṃ pattassa te
anavasesā appavattivasena nirujjhanti. Mahābhūtakathā panesā sabbākārena
visuddhimagge vuttā, tasmā sā tatova gahetabbā.
@Footnote: 1 cha.Ma. cittācāraṃ            2 cha.Ma. vissajjetāraṃ
      [488] Devayāniyo maggoti pāṭiyekko devalokagamanamaggo nāma
natthi, iddhividhañāṇasseva panetaṃ adhivacanaṃ. Tena hesa yāva brahmalokāpi kāyena
vasaṃ vattento devalokaṃ yāti. Tasmā taṃ "devayāniyo maggo"ti vuttaṃ. Yena
cātummahārājikāti samīpe ṭhitaṃpi bhagavantaṃ apucchitvā dhammatāya codito devatā
mahānubhāvāti maññamāno upasaṅkami. Mayaṃpi kho bhikkhu na jānāmāti buddhavisaye
pañhaṃ pucchitā devatā na jānanti, tenevamāhaṃsu. Atha kho so bhikkhu "mama imaṃ
pañhaṃ na kathetuṃ na labbhā, sīghaṃ kathethā"ti tā devatā ajjhottharati, punappunaṃ
pucchati, tā "ajjhottharati no ayaṃ bhikkhu, handa naṃ hatthato mocessāmā"ti 1-
cintetvā "atthi kho bhikkhu cattāro mahārājāno"ti ādimāhaṃsu. Tattha
abhikkantatarāti  atikkamma kantataRā. 2- Paṇītarāti vaṇṇayasaissariyādīhi uttamataRā.
Etena nayena sabbavāresu attho veditabbo.
      [491-493] Ayaṃ pana viseso:- sakko kira devarājā cintesi
"ayaṃ pañho buddhavisayo, na sakkā aññena vissajjituṃ, ayañca bhikkhu aggiṃ
pahāya khajjopanakaṃ dhamento viya, bheriṃ pahāya udaraṃ vādento viya ca loke
aggapuggalaṃ sammāsambuddhaṃ pahāya devatā pucchanto vicarati, pesemi naṃ satthu
santikan"ti. Tato punadeva so cintesi "sudūraṃpi gantvā satthu santikeva
nikkaṅkho bhavissati, atthiceva 3- puggalo 3- nāmesa thokaṃ tāva āhiṇḍanto kilamatu
pacchā jānissatī"ti. Tato naṃ "ahaṃpi kho"ti ādimāha. Brahmayāniyopi
devayāniyasadisova. Devayāniyamaggoti vā brahmayāniyamaggoti vā dhammasetūti
vā ekacittakkhaṇikaappanāti vā sanniṭṭhānikacetanāti vā mahaggatacittanti vā
abhiñāṇanti vā sabbametaṃ idadhividhañāṇasseva nāmaṃ.
      [494] Pubbanimittanti āgamanapubbabhāge nimittaṃ suriyassa udayato
aruṇuggaṃ viya. Tasmā idāneva brahmā āgamissati, evaṃ mayaṃ jānāmāti dīpayiṃsu.
Pāturahosīti pākaṭo ahosi. Atha kho so brahmā tena bhikkhunā puṭṭho
attano avisayabhāvaṃ ñatvā sacāhaṃ "na jānāmī"ti vakkhāmi, ime mamaṃ paribhavissanti,
@Footnote: 1 Sī. mocemāti, Ma. muñcissāmāti      2 Ma. atikkantatarā
@3 Sī. aṭṭhivedhapuggalo
Atha jānanto viya yaṃkiñci kathessāmi, ayaṃ me bhikkhu veyyākaraṇena anāraddhacitto
vādaṃ āropessati. "ahamasmi bhikkhu brahmā"ti ādīni pana me bhaṇantassa na
koci vacanaṃ sadhahissati, yannūnāhaṃ vikkhepaṃ katvā imaṃ bhikkhuṃ satthu santikaṃyeva
peseyyanti cintetvā "ahamasmi bhikkhu brahmā"ti ādimāha.
      [495-496] Ekamantaṃ apanetvāti kasmā evamakāsi? kuhakattā.
Bahiddhā pariyeṭṭhinti telatthiko vālikaṃ nippīḷiyamāno viya yāva brahmalokā
bahiddhā pariyesanaṃ āpajjasi.
      [497] Sakuṇanti kākaṃ vā kulalaṃ vā. Na kho eso bhikkhu
pañho evaṃ pucchitabboti idaṃ bhagavā yasmā padeseneva 1- pañho pucchitabbo,
ayañca kho bhikkhu anupādinnakepi gahetvā nippadesato pucchati, tasmā paṭisedheti.
Āciṇṇaṃ kiretaṃ buddhānaṃ, pucchāmūḷhassa janassa pucchāya dosaṃ dassetvā
pucchaṃ sikkhāpetvā pacchāvissajjanaṃ. Kasmā? pucchituṃ ajānitvā paripucchanto
dubbiññāpayo hoti.
      [498] Pañhaṃ sikkhāpento pana kattha "āpo cā"ti ādimāha.
Tattha na gādhatīti na patiṭṭhāti, ime cattāro mahābhūtā kiṃ āgamma appatiṭṭhā
bhavantīti attho. Upādinnaṃyeva sandhāya pucchati. 2- Dīghañca rassañcāti
sañṭhānavasena upādārūpaṃ vuttaṃ. Aṇuṃ thūlanti khuddakaṃ vā mahantaṃ vā, imināpi
upādārūpe vaṇṇamattameva kathitaṃ. Subhāsubhanti subhañca asubhañca upādārūpameva
kathitaṃ. Kiṃ pana upādārūpaṃ subhaṃ asubhanti atthi? natthi. Iṭṭhāniṭṭhārammaṇaṃ panevaṃ
kathitaṃ. Nāmañca rūpañcāti nāmañca dīghādibhedaṃ rūpañca. Uparujjhatīti nirujjhati,
kiṃ āgamma asesametaṃ nappavattatīti.
      [499] Evaṃ pucchitabbaṃ siyāti pucchaṃ dassetvā idāni vissajjanaṃ
dassento tatra veyyākaraṇaṃ bhavatīti vatvā "viññāṇan"ti ādimāha. Tattha
viññātabbanti viññāṇaṃ, nibbānassetaṃ nāmaṃ, tadetaṃ nidassanābhāvato
anidassanaṃ. Uppādanto vā vayanto vā ṭhitassa aññathattaanto vā etassa
@Footnote: 1 cha.Ma. padesenesa         2 Sī. pucchā
Natthīti anantaṃ. Pabhanti papaṃ. Etaṃ kira titthassa nāmaṃ, tañhi papanti etthāti
papaṃ, pakārassa pana bhakāro kato. Sabbato pabhamassāti sabbatopabhaṃ. Nibbānassa
kira yathā mahāsamuddassa yato yato otaritukāmā honti, taṃtadeva titthaṃ, atitthaṃ
nāma natthi. Evameva aṭṭhattiṃsāya kammaṭṭhānesu yena yena mukhena nibbānaṃ
otaritukāmā honti, taṃ tadeva titthaṃ, nibbānassa atitthaṃ nāma kammaṭṭhānaṃ
natthi. Tena vuttaṃ "sabbatopabhan"ti. Ettha āpo cāti ettha nibbāne idaṃ
nibbānaṃ āgamma sabbametaṃ "āpo"ti ādinā nayena vuttaṃ upādinnakadhammajātaṃ
nirujjhati, appavattaṃ hotīti.
      Idānissa nirujjhanupāyaṃ dassento "viññāṇassa nirodhena etthetaṃ
uparujjhatī"ti 1- āha. Tattha "viññāṇanti carimakaviññāṇaṃpi abhisaṅkhāraviññāṇaṃpi.
Carimakaviññāṇassāpi hi nirodhena etthetaṃ uparujjhati. Vijjhātadīpasikhā viya
apaṇṇattikabhāvaṃ yāti. Abhisaṅkhāraviññāṇassāpi anuppādanirodhena anuppādavasena
uparujjhati. Yathāha "sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena ṭhapetvā
satta bhave anamatagge saṃsāre ye uppajjeyyuṃ nāmañca rūpañca etthete
nirujjhantī"ti sabbaṃ cūḷaniddese 1- vuttanayeneva veditabbaṃ. Sesaṃ sabbattha
uttānamevāti.
                  Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya
                      kevaṭṭasuttavaṇṇanā niṭṭhitā.
                            Ekādasamaṃ.
                       -------------------
@Footnote: 1-1 khu. cūḷa. 30/85/21 ajitamāṇavapucchāniddesa (sayā)



             The Pali Atthakatha in Roman Book 4 page 322-327. http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=8429              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=8429              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=9&i=338              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=9&A=7317              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=9&A=5428              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=9&A=5428              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]