ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

page1.

Ekādasanipātavaṇṇanā namo tassa bhagavato arahato sammāsambuddhassa --------------- 1 mātuposakajātakaṃ. Tassa nāgassa vippavāsenāti idaṃ satthā jetavane viharanto mātuposakabhikkhuṃ ārabbha kathesi. Paccuppannavatthu sāmajātakavatthusadisameva. Satthā pana bhikkhū āmantetvā mā bhikkhave etaṃ bhikkhuṃ ujjhāyittha porāṇakapaṇḍitā tiracchānayoniyaṃ nibbattāpi mātarā viyuttā sattāhaṃ nirāhāratāya sussamānā rājārahaṃ bhojanaṃ labhitvāpi mātarā vinā na bhuñjissāmāti mātaraṃ disvāva gocaraṃ gaṇhiṃsūti vatvā tehi yācito atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tadā bodhisatto himavantappadese hatthiyoniyaṃ nibbattitvā sabbaseto ahosi abhirūpo dassanīyo pāsādiko lakkhaṇasampanno anuvuḍḍhikaro asītisahassahatthiparivāro. Mātā panassa andhā. So madhuramadhurāni phalāni pana hatthīnaṃ datvā mātu santikaṃ pesesi. Hatthino tassā adatvāva attanā khādanti. So pariggaṇhanto taṃ pavuttiṃ ñatvā yūthaṃ chaḍḍetvā mātarameva posessāmīti

--------------------------------------------------------------------------------------------- page2.

Rattibhāge aññesaṃ hatthīnaṃ ajānantānaṃ mātaraṃ gahetvā caṇḍoraṇaṃnāma pabbatapādaṃ gantvā ekanilīnaṃ upanissāya ṭhitāya pabbatagūhāya mātaraṃ ṭhapetvā posesi. Atheko bārāṇasīvanacarako maggamuḷho disaṃ vavatthapetuṃ asakkonto mahantena saddena paridevi. Bodhisatto tassa saddaṃ sutvā ayaṃ puriso anātho nakho pana me taṃ paṭirūpaṃ yaṃ esa mayi ṭhite idha vinasseyyāti tassa santikaṃ gantvā taṃ bhayena palāyantaṃ disvā ambho purisa natthi te maṃ nissāya bhayaṃ mā palāyi kasmā tvaṃ paridevanto vicarasīti pucchitvā sāmi ahaṃ maggamuḷho ajja me sattamo divasoti vutte bho purisa mā bhāyi ahaṃ taṃ manussapathe ṭhapessāmīti taṃ attano piṭṭhiyaṃ nisīdāpetvā araññā nīharitvā nivatti. Sopi pāpo cintesi ahaṃ nagaraṃ gantvā rañño ārocessāmīti rukkhasaññaṃ pabbatasaññaṃ karontova nikkhamitvā bārāṇasiṃ agamāsi. Tasmiṃ kāle rañño maṅgalahatthī kālamakāsi. Rājā sace kenaci katthaci upavayhaṃ kātuṃ yuttarūpo hatthī diṭṭho atthi so ācikkhatūti bheriṃ cārāpesi. So puriso rājānaṃ upasaṅkamitvā mayā deva tumhākaṃ upavayho bhavituṃ yuttarūpo sabbaseto sīlavā hatthirājā diṭṭho ahaṃ maggaṃ desessāmi mayā saddhiṃ hatthācariyaṃ pesetvā taṃ gaṇhāpethāti āha. Rājā sādhūti imaṃ magguddesakaṃ katvā araññaṃ gantvā iminā vuttaṃ hatthināgaṃ ānethāti tena saddhiṃ mahantena parivārena hatthācariyaṃ

--------------------------------------------------------------------------------------------- page3.

Pesesi. So tena saddhiṃ gantvā bodhisattaṃ nilīniṃ pavisitvā gocaraṃ gaṇhantaṃ passi. Bodhisattopi hatthācariyaṃ disvā idaṃ bhayaṃ na aññato uppannaṃ tassa pāpapurisassa santikā uppannaṃ bhavissati ahaṃ kho pana mahabbalo hatthisahassaṃpi viddhaṃsetuṃ samattho ca homi kujjhitvā saraṭṭhakaṃ senāvāhanaṃ nāsetuṃ sace pana kujjhissāmi sīlaṃ me bhijjissati tasmā ajja mama sīsaṃ sattīhi koṭiyamānopi na kujjhissāmīti adhiṭṭhāya sīsaṃ nāmetvā niccalova aṭṭhāsi. Hatthācariyo padumasaraṃ otaritvā tassa lakkhaṇasampattiṃ disvā ehi puttāti rajaṭadāmasadisāya soṇḍāya gahetvā sattame divase bārāṇasiṃ pāpuṇi. Bodhisattassa mātā pana putte anāgacchante putto me rājarājamahāmattehi nīto bhavissati idāni tassa vippavāsena ayaṃ vanaghaṭo vaḍḍhissatīti paridevamānā dve gāthā abhāsi tassa nāgassa vippavāsena viruḷhā sallakiyo ca kuṭajā kuruvindakaravarā bhisasāmā nivāte pupphitā ca kaṇṇikārā. Kocideva suvaṇṇakāyurā nāgarājaṃ bharanti piṇḍena yattha rājā rājakumāro vā kavacamabhihessati asaṃbhitoti.

--------------------------------------------------------------------------------------------- page4.

Tattha viruḷhāti vaḍḍhitānāma natthettha saṃsayoti āsiṃsavasenevamāha. Sallakiyo ca kuṭajāti indasālarukkhā ca kuṭajarukkhā ca. Kuruvindakaravarā bhisasāmāti kuruvindarukkhā ca karavaranāmakāni mahātiṇāni ca bhisāni ca sāmakāni cāti attho. Ete ca sabbe idāni vaḍḍhissantīti paridevantī. Nivāteti pabbatapāde. Pupphitāti mama puttena sākhā bhañjitvā akhādiyamānā kaṇṇikārā ca pupphitā bhavissantīti vuttaṃ hoti. Kocidevāti katthacideva gāme vā nagare vā. Suvaṇṇakāyurāti suvaṇṇābharaṇā rājarājamahāmattā. Bharanti piṇḍenāti ajja mātuposakaṃ nāgarājaṃ rājārahassa bhojanassa suvaḍḍhitena piṇḍena posenti. Yatthāti yasmiṃ nāgarāje rājā nisīditvā. Kavacamabhihessatīti saṅgāmaṃ pavisitvā paccāmittānaṃ kavacaṃ abhihanissati bhindissatīti. Idaṃ vuttaṃ hoti yattha mama putte nisinno rājā vā rājakumāro vā asaṃbhīto hutvā sampattānaṃ kavacaṃ hanissati taṃ me nāgarājānaṃ suvaṇṇābharaṇā ajja piṇḍena bharantīti. Hatthācariyopi antarāmagge vattamāno ca rañño sāsanaṃ pesesi. Rājā nagaraṃ alaṅkārāpesi. Hatthācariyopi bodhisattaṃ katagandhaparibhaṇḍaṃ alaṅkatapaṭiyattaṃ hatthisālaṃ netvā vicittasāṇiyā parikkhipāpetvā upari vicittāni bandhāpetvā rañño ārocāpesi. Rājā nānaggarasabhojanaṃ ādāya āgantvā bodhisattassa adāsi. So mātaraṃ vinā gocaraṃ na gaṇhissāmīti piṇḍaṃ na gaṇhi.

--------------------------------------------------------------------------------------------- page5.

Atha naṃ yācanto rājā tatiyaṃ gāthamāha gaṇhāhi nāga kabalaṃ mā nāga kisako bhava bahūni rājakiccāni tāni nāga karissasīti. Taṃ sutvā bodhisatto catutthaṃ gāthamāha sā nūna sā kappaṇikā andhā aparināyakā khāṇuṃ pādena ghaṭṭeti giriṃ caṇḍoraṇaṃ patīti. Tattha sā nūna sāti mahārāja nūna sā. Kappaṇikāti puttaviyogena kapaṇā. Khāṇunti tattha tattha patitarukkhakaliṅgaraṃ. Ghaṭṭetīti paridevamānā tattha tattha pādena pothentī nūna pādena hanati. Caṇḍoraṇaṃ patīti caṇḍoraṇapabbatābhimukhī pabbatapāde pariphandamānāti attho. Atha naṃ rājā pucchanto pañcamaṃ gāthamāha kānu te sā mahānāga andhā aparināyakā khāṇuṃ pādena ghaṭṭeti giriṃ caṇḍoraṇaṃ patīti. Bodhisatto chaṭṭhaṃ gāthamāha mātā me sā mahārāja andhā aparināyakā khāṇuṃ pādena ghaṭṭeti giriṃ caṇḍoraṇaṃ patīti. Rājā chaṭṭhagāthāya tamatthaṃ sutvā muñcāpento sattamaṃ gāthamāha muñcathetaṃ mahānāgaṃ yoyaṃ bharati mātaraṃ sametu mātarā nāgo saha sabbehi ñātibhīti.

--------------------------------------------------------------------------------------------- page6.

Tattha yoyaṃ bharatīti ayaṃ nāgo ahaṃ mahārāja andhaṃ mātaraṃ posāmi mayā vinā mayhaṃ mātā jīvitakkhayaṃ pāpuṇissati tāya vinā mayhaṃ issariyena attho natthi ajja me mātu gocaraṃ alabhantiyā sattamo divasoti vadati tasmā yo ayaṃ mātaraṃ bharati etaṃ mahānāgaṃ khippaṃ muñcatha sabbehi ñātīhi saddhiṃ esa mātarā sametu samāgacchatūti. Aṭṭhamanavamā abhisambuddhagāthā honti muttova bandhanā nāgo kāsirājena pesito muhuttaṃ visamitvāna agamā yena pabbato tato so nilīnaṃ gantvā sītaṃ kuñjarasevitaṃ soṇḍāya udakamāhitvā mātaraṃ abhisiñcathāti. So kira nāgo bandhanā mutto thokaṃ visamitvā rañño dasarājadhammagāthāya dhammaṃ desetvā appamatto hohi mahārājāti ovādaṃ datvā mahājanehi gandhamālādīhi pūjiyamāno nagarā nikkhamitvā tadaheva taṃ padumasaraṃ patvā mama mātaraṃ gocaraṃ agāhāpetvāva nāhaṃ sayaṃ gaṇhissāmīti bahū bhisamūlāni ādāya soṇḍāya puraṃ udakaṃ gahetvā guhāleṇato nikkhamitvā guhādvāre nippannāya mātu santikaṃ gantvā sattāhaṃ nirāhāratāya mātu sarīrassa phassapaṭilābhatthaṃ upari udakaṃ siñca. Tamatthaṃ āvīkaronto satthā imā dve gāthā abhāsi. Bodhisattassa mātāpi devo vassatīti saññāya taṃ akkosantī dasamaṃ gāthamāha

--------------------------------------------------------------------------------------------- page7.

Koyaṃ anariyo devo akālena pavassati gato me atrajo putto yo mayhaṃ paricārakoti. Tattha atrajoti attani jāto. Atha naṃ samassāsento bodhisatto ekādasamaṃ gāthamāha uṭṭhehi amma kiṃ sesi āgato tyāhamatrajo muttomhi kāsirājena vedehena yasassināti. Tattha āgato tyāhanti āgato te ahaṃ. Vedehenāti ñāṇasampannena. Yasassināti mahāparivārena. Tena raññā maṅgalahatthibhāvāya gahitopi ahaṃ mutto idāni tava santikaṃ āgato uṭṭhehi gocaraṃ gaṇhāhīti. Sā tuṭṭhamānasā rañño anumodanaṃ karontī osānagāthamāha ciraṃ jīvatu so rājā kāsīnaṃ raṭṭhavaḍḍhano yo me puttaṃ pamocesi sadā vuḍḍhāpacāyikanti. Tadā rājā bodhisattassa guṇe pasīditvā nilīniyā avidūre gāmaṃ māpetvā bodhisattassa mātuyā ca nivaddhaṃ bhattaṃ paṭṭhapesi. Aparabhāge bodhisatto mātari kālakatāya tassā sarīraparihāraṃ katvā karaṇḍakaṃ assamapadaṃnāma gato. Tasmiṃ pana ṭhāne himavantato otaritvā pañcasatā isayo vasiṃsu. Taṃ pavattaṃ tesaṃ adāsi. Rājā bodhisattassa samānarūpasilāpaṭimaṃ kāretvā mahāsakkāraṃ pavattesi. Jambūdīpavāsino anusaṃvaccharaṃ sannipatitvā hatthimahannāma kariṃsu.

--------------------------------------------------------------------------------------------- page8.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi (saccapariyosāne mātuposakabhikkhu sotāpattiphale patiṭṭhahi .) tadā rājā ānando ahosi. Pāpapuriso devadatto ahosi. Hatthācariyo sārīputto ahosi sā hatthinī mahāmāyā mātuposakanāgo pana ahameva sammāsambuddhoti. Mātuposakajātakaṃ paṭhamaṃ. -----------------


             The Pali Atthakatha in Roman Book 40 page 1-8. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=1&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=1&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1493              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6034              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6180              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6180              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

previous bookno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]