ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                   8 Saṃvaramahārājajātakaṃ.
     Jānanto no mahārājāti idaṃ satthā jetavane viharanto
ekaṃ osaṭṭhaviriyaṃ bhikkhuṃ ārabbha kathesi.
     So kira sāvatthivāsī kulaputto satthu dhammadesanaṃ sutvā
pabbajitvā laddhupasampado ācariyupajjhāyavattaṃ pūrento ubhayāni
pāṭimokkhāni paguṇāni katvā paripuṇṇapañcavasso kammaṭṭhānaṃ
gahetvā araññe vasissāmīti ācariyupajjhāye āpucchitvā
kosalaraṭṭhe ekaṃ paccantagāmaṃ gantvā tattha iriyāpake pasannehi
manussehi paṇṇasālaṃ katvā upaṭṭhayamāno vassaṃ upagantvā
yuñjanto ghaṭento vāyamanto āraddhena viriyena temāsaṃ kammaṭṭhānaṃ
bhāvetvā obhāsamattampi uppādetuṃ asakkonto cintesi addhā
ahaṃ satthārā desitesu catūsu puggalesu padaparamo kiṃ me araññavāsena
jetavanaṃ gantvā tathāgatassa rūpasiriṃ passanto madhuradhammadesanaṃ
suṇanto vītināmessāmīti. So viriyaṃ osajjitvā tato nikkhamanto
anupubbena jetavanaṃ gantvā ācariyupajjhāyehi ceva sandiṭṭhasambhattehi
ca āgamanakāraṇaṃ puṭṭho tamatthaṃ kathetvā tehi kasmā evamakāsīti
garahitvā satthu santikaṃ netvā kiṃ bhikkhave anicchamānaṃ bhikkhuṃ
ānayitthāti vutte ayaṃ bhante viriyaṃ osajjitvā āgatoti
ārocite. Satthā saccaṃ kirāti pucchitvā saccanti
vutte kasmā bhikkhu viriyaṃ osajji imasmiṃ hi sāsane
Kusitapuggalassa aggaphalaṃ arahattaphalaṃnāma natthi āraddhaviriyā adhigamadhammaṃ
ārādhenti tvaṃ kho pana pubbe viriyaṃ vā ovādakkhamo teneva
kāraṇena bārāṇasirañño puttasatassa sabbakaniṭṭho hutvāpi
paṇḍitānaṃ ovāde ṭhatvā setacchattaṃ pattosīti vatvā atītaṃ āhari
     atīte bārāṇasiṃ patteneva tena tena saṅgahavatthunā ābandhitvā
saṅgaṇhi. Sabbesaṃ piyo ahosi manāpo. Aparabhāge rājānaṃ
maraṇamañce nisinnaṃ amaccā pucchiṃsu deva tumhākaṃ accayena setacchattaṃ
kassa dassāmāti. Tāta mama puttā sabbepi setacchattassa
sāmino yo pana tumhākaṃ manaṃ gaṇhati tasseva setacchattaṃ
dadeyyāthāti. Te tasmiṃ kālakate tassa sarīraparihāraṃ katvā
sattame divase sannipatitvā raññā yo tumhākaṃ manaṃ gaṇhati
tassa chattaṃ ussāpeyyāthāti vuttaṃ amhākañca ayaṃ saṃvarakumāro
manaṃ gaṇhatīti tassa kāñcanamālaṃ setacchattaṃ ussāpayiṃsu. Saṃvaramahārājā
bodhisattassa ovāde ṭhatvā dhammena rajjaṃ kāresi. Itare
ekūnasatakumārā pitā kira no kālakato saṃvarakumārassa kira chattaṃ
ussāpesuṃ so sabbakaniṭṭho tassa chattaṃ na pāpuṇāti sabbajeṭṭhassa
chattaṃ ussāpessāmāti sabbe ekato āgantvā chattaṃ vā
no detu yuddhaṃ vāti saṃvaramahārājassa paṇṇaṃ pesetvā
nagaraṃ upparundhiṃsu. Rājā bodhisattassa taṃ pavuttiṃ ārocetvā
idāni kiṃ karomāti pucchi. Mahārāja tava bhātikehi saddhiṃ
Yujjhanakiccaṃ natthi tvaṃ pitu santakaṃ dhanaṃ ekūnasatakoṭṭhāse katvā
ekūnasatabhātikānaṃ pesetvā imaṃ tumhākaṃ pitu santakaṃ koṭṭhāsaṃ
gaṇhatha nāhaṃ tumhehi saddhiṃ yujjhāmīti sāsanaṃ pahiṇāhīti . So
tathā akāsi. Athassa sabbajeṭṭhakabhātiko uposathakumāronāma
sese āmantetvā tātā rājānaṃnāma abhibhavituṃ samattho natthi
ayañca no kaniṭṭhabhātiko paṭisattupi hutvā na tiṭṭhati amhākaṃ
pitu santakaṃ pesetvā nāhaṃ tumhehi saddhiṃ yujjhāmīti pesesi
na kho pana mayaṃ sabbe ekakkhaṇe chattaṃ ussāpema ekasseva
chattaṃ dassāma ayameva rājā hotu etha naṃ passitvā
rājakuṭumbaṃ paṭicchāpetvā amhākaṃ janapadameva gacchāmāti āha.
Atha te sabbepi kumārā nagaradvāraṃ vivarāpetvā paṭisattuno
ahutvā nagaraṃ pavisiṃsu. Rājāpi tesaṃ amaccehi sakkāraṃ gāhāpetvā
paṭimaggaṃ pesesi. Kumārā mahantena parivārena pattikāva
āgantvā rājanivesanaṃ abhiruyhitvā saṃvaramahārājassa nipaccanākāraṃ
dassetvā nīcāsane nisīdiṃsu. Saṃvaramahārājā setacchattassa heṭṭhā
sīhāsane nisīdi. Mahanto yaso mahantaṃ sirisobhaggaṃ ahosi.
Olokitolokitaṭṭhānaṃ kampati. Uposathakumāro saṃvaramahārājassa
sirivibhavaṃ oloketvā amhākaṃ pitā attano accayena saṃvarakumārassa
rājabhāvaṃ ñatvā aññe amhākaṃ janapade datvā imassa na
adāsīti cintetvā tena saddhiṃ sallapanto tisso gāthā abhāsi
        Jānanto no mahārājā   tava sīlaṃ janādhipo
        ime kumāre pūjento    na taṃ kenaci maññatha.
        Tiṭṭhante no mahārāje   ādū deve divaṅgate
        ñātī taṃ samanumaññiṃsu       sampassaṃ  atthamattano .
        Kena saṃvaravattena        sañjāte abhitiṭṭhasi
        kena taṃ nātivattanti      ñātisaṅghā samāgatāti.
     Tattha jānanto noti jānanto nu. Janādhipoti amhākaṃ
pitā narindo. Imeti ime ekūnasate kumāre. Pālipoṭṭhakesu
pana aññe kumāreti likkhitaṃ. Pūjentoti tena tena janapadena
mānento. Na taṃ kenacīti khuddakenapi janapadena taṃ pūjetabbaṃ na
maññittha taṃ ayaṃ mama accayena rājā bhavissatīti ñatvā
maññe attano pādamūleyeva vāsesīti. Tiṭṭhante noti na
dharamāneyeva. Nūti pucchati. Ādū deveti udāhu amhākaṃ
pitari divaṅgate attano atthaṃ vuḍḍhiṃ passantā saddhiṃ rājakārakehi
negamajanapadehi ñātiyo taṃ rājāno hotūti samanumaññiṃsu vattenāti
sīlācārena. Sañjāte abhitiṭṭhasīti samānajātike ekūnasatabhātaro
abhibhavitvā tiṭṭhasi. Nātivattantīti nābhibhavanti.
     Taṃ sutvā saṃvaramahārājā attano guṇaṃ kathento cha gāthā
abhāsi
        na rājaputta ussuyyāmi    samaṇānaṃ mahesinaṃ
        sakkaccante namassāmi     pāde vandāmi tādinaṃ.
        Te maṃ dhammaguṇe yuttaṃ     sussūsamanussuyyakaṃ
    samaṇā samanussāsanti  isidhammaguṇe ratā.
        Tesāhaṃ vacanaṃ sutvā      samaṇānaṃ mahesinaṃ
na kiñci atimaññāmi   dhamme me ramatī mano.
        Hatthārohā anīkaṭṭhā     rathikā pattikārakā
        tesaṃ nappaṭibandhāmi       nibbatthaṃ bhattavettanaṃ.
        Mahāmattā ca me atthi    mantino paricārikā
        bārāṇasiṃ viharanti        bahū maṃsaṃ surodakaṃ.
        Athopi vāṇijā phītā      nānāraṭṭhehi āgatā
        tesu me vihitā rakkhā    evaṃ jānāhuposathāti.
     Tattha na rājaputtāti ahaṃ rājaputta kiñci janaṃ ayaṃnāma sampatti
imassa mā hotūti na ussuyyāmi. Tādinanti tādilakkhaṇayuttānaṃ
samitapāpatāya samaṇānaṃ mahantānaṃ sīlakhandhādīnaṃ guṇānaṃ esitatāya
mahesinaṃ dhammikasamaṇānaṃ pañcapatiṭṭhitena pāde vandāmi dānaṃ
dadanto dhammikañca nesaṃ rakkhāvaraṇaguttiṃ paccupaṭṭhāpento
sakkaccante namassāmi manena sampiyāyantova pūjemīti attho.
Te manti te samaṇā maṃ ayaṃ dhammikakoṭṭhāse yuttapayutto
sussūsamanussuyyakoti tatthuto ñatvā maṃ dhammaguṇasaṃyuttaṃ sussusaṃ
anussuyyakaṃ anusāsanti idaṃ kari idaṃ mā karīti ovadantīti attho.
Tesāhanti tesaṃ ahaṃ. Hatthārohāti hatthiṃ āruyha yujjhanayodhā.
Anīkaṭṭhāti hatthānīkādīsu ṭhitā. Rathikāti rathayodhā.
Pattikārakāti pattinova. Nibbitthanti yaṃ tehi sajjitaṃ bhattañca
vettanañca ahaṃ taṃ nappaṭibandhāmi aparihāpetvā dadāmīti attho.
Mahāmattāti bhātika mayhaṃ mahāpaññā mantesu kusalā mahāamaccāceva
avasesamantino ca paricārikā atthi. Iminā idaṃ dasseti tumhe
mantasampanne paṇḍite ācariye na labhittha amhākaṃ pana ācariyo
paṇḍito upāyakusalo te no setacchattena yojesunti. Bārāṇasinti
bhātika mama chattaṃ ussāpitakālato paṭṭhāya amhākaṃ rājā
dhammiko aḍḍhamāsaṃ devo vassati nānāsassāni sampajjantīti
bārāṇasiyaṃ bahuṃ khāditabbayuttakaṃ macchamaṃsaṃ pātabbayuttakaṃ surodakaṃ
jānanti. Evaṃ nagaravāsino bahuṃ macchamaṃsaṃ surodakaṃ katvā bārāṇasiṃ
viharanti. Phītāti hatthiratanaassaratanamuttāratanādīni āharitvā
nirupaddavā vohāraṃ karontā phītā samiddhā. Evaṃ jānāhīti bhātika
uposatha ahaṃ imehi ettakehi kāraṇehi sabbakaniṭṭhopi hutvā
mama bhātike abhibhavitvā setacchattaṃ patto evaṃ jānāhīti.
     Athassa guṇaṃ sutvā uposatho kumāro dve gāthā abhāsi
        dhammena kira ñātīnaṃ        rajjaṃ kārehi saṃvara
        medhāvī paṇḍito cāsi      athopi ñātinaṃ hito
        taṃtaṃ ñātiparibyuḷhaṃ         nānāratanamocitaṃ
        amittā nappasahanti        inadaṃva asurādhipoti.
     Tattha dhammena kirāti tāta saṃvara mahārāja dhammena kira tvaṃ
ekūnasatānaṃ ñātīnaṃ attano jeṭṭhabhātikānaṃ ānubhāvaṃ abhibhavasi
Ito paṭṭhāya tvameva rajjaṃ kārehi tvameva medhāvī ceva paṇḍito
ca ñātīnañca hitoti attho. Taṃ tanti evaṃ vividhaguṇasampannaṃ taṃ.
Ñātiparibyuḷhanti amhehi ekūnasatañātakehi parivāritaṃ.
Nānāratanamocitanti nānāratanehi ocitaṃ sañcitaṃ bahuratanasañcayaṃ.
Asurādhipoti yathā tāvatiṃsehi parivutaṃ indaṃ asurarājā nappasahati
evaṃ amhehi ārakkhaṃ karontehi parivāritaṃ tiyojanasatike
kāsikaraṭṭhe dvādasayojanikāya bārāṇasiyā rajjaṃ kārentaṃ amittā na
bādhissantīti dīpeti. Saṃvaramahārājā sabbesaṃ bhātikānaṃ mahantaṃ
yasaṃ adāsi. Te tassa santike aḍḍhamāsaṃ vasitvā mahārāja
janapadesu coresu uṭṭhahantesu mayaṃ jānissāma tvaṃ rajjasukhaṃ
anubhavāti vatvā attano attano janapadaṃ gatā. Rājā bodhisattassa
ovāde ṭhatvā āyuhapariyosāne devanagaraṃ pūrento agamāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā bhikkhu evaṃ tvaṃ pubbe
ovādakkhamo idāni kasmā viriyaṃ na akāsīti vatvā saccāni
pakāsetvā jātakaṃ samodhānesi (saccapariyosāne so bhikkhu
sotāpattiphale patiṭṭhahi) tadā saṃvarakumāro rājā ayaṃ bhikkhu ahosi
uposathakumāro sārīputto sesabhātikā therānutherā parisā pana
buddhaparisā ovādadāyako amacco pana ahamevāti.
                 Saṃvaramahārājajātakaṃ aṭṭhamaṃ.
                 --------------------



             The Pali Atthakatha in Roman Book 40 page 59-65. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=1184              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=1184              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1577              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6309              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6506              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6506              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]