ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 40 : PALI ROMAN Ja.A.6 ekadasaka-pakinnaka

                   8 Samvaramaharajajatakam.
     Jananto no maharajati idam sattha jetavane viharanto
ekam osatthaviriyam bhikkhum arabbha kathesi.
     So kira savatthivasi kulaputto satthu dhammadesanam sutva
pabbajitva laddhupasampado acariyupajjhayavattam purento ubhayani
patimokkhani pagunani katva paripunnapancavasso kammatthanam
gahetva aranne vasissamiti acariyupajjhaye apucchitva
kosalaratthe ekam paccantagamam gantva tattha iriyapake pasannehi
manussehi pannasalam katva upatthayamano vassam upagantva
yunjanto ghatento vayamanto araddhena viriyena temasam kammatthanam
bhavetva obhasamattampi uppadetum asakkonto cintesi addha
aham satthara desitesu catusu puggalesu padaparamo kim me arannavasena
jetavanam gantva tathagatassa rupasirim passanto madhuradhammadesanam
sunanto vitinamessamiti. So viriyam osajjitva tato nikkhamanto
anupubbena jetavanam gantva acariyupajjhayehi ceva sanditthasambhattehi
ca agamanakaranam puttho tamattham kathetva tehi kasma evamakasiti
garahitva satthu santikam netva kim bhikkhave anicchamanam bhikkhum
anayitthati vutte ayam bhante viriyam osajjitva agatoti
arocite. Sattha saccam kirati pucchitva saccanti
vutte kasma bhikkhu viriyam osajji imasmim hi sasane
Kusitapuggalassa aggaphalam arahattaphalamnama natthi araddhaviriya adhigamadhammam
aradhenti tvam kho pana pubbe viriyam va ovadakkhamo teneva
karanena baranasiranno puttasatassa sabbakanittho hutvapi
panditanam ovade thatva setacchattam pattositi vatva atitam ahari
     atite baranasim patteneva tena tena sangahavatthuna abandhitva
sanganhi. Sabbesam piyo ahosi manapo. Aparabhage rajanam
maranamance nisinnam amacca pucchimsu deva tumhakam accayena setacchattam
kassa dassamati. Tata mama putta sabbepi setacchattassa
samino yo pana tumhakam manam ganhati tasseva setacchattam
dadeyyathati. Te tasmim kalakate tassa sarirapariharam katva
sattame divase sannipatitva ranna yo tumhakam manam ganhati
tassa chattam ussapeyyathati vuttam amhakanca ayam samvarakumaro
manam ganhatiti tassa kancanamalam setacchattam ussapayimsu. Samvaramaharaja
bodhisattassa ovade thatva dhammena rajjam karesi. Itare
ekunasatakumara pita kira no kalakato samvarakumarassa kira chattam
ussapesum so sabbakanittho tassa chattam na papunati sabbajetthassa
chattam ussapessamati sabbe ekato agantva chattam va
no detu yuddham vati samvaramaharajassa pannam pesetva
nagaram upparundhimsu. Raja bodhisattassa tam pavuttim arocetva
idani kim karomati pucchi. Maharaja tava bhatikehi saddhim
Yujjhanakiccam natthi tvam pitu santakam dhanam ekunasatakotthase katva
ekunasatabhatikanam pesetva imam tumhakam pitu santakam kotthasam
ganhatha naham tumhehi saddhim yujjhamiti sasanam pahinahiti . So
tatha akasi. Athassa sabbajetthakabhatiko uposathakumaronama
sese amantetva tata rajanamnama abhibhavitum samattho natthi
ayanca no kanitthabhatiko patisattupi hutva na titthati amhakam
pitu santakam pesetva naham tumhehi saddhim yujjhamiti pesesi
na kho pana mayam sabbe ekakkhane chattam ussapema ekasseva
chattam dassama ayameva raja hotu etha nam passitva
rajakutumbam paticchapetva amhakam janapadameva gacchamati aha.
Atha te sabbepi kumara nagaradvaram vivarapetva patisattuno
ahutva nagaram pavisimsu. Rajapi tesam amaccehi sakkaram gahapetva
patimaggam pesesi. Kumara mahantena parivarena pattikava
agantva rajanivesanam abhiruyhitva samvaramaharajassa nipaccanakaram
dassetva nicasane nisidimsu. Samvaramaharaja setacchattassa hettha
sihasane nisidi. Mahanto yaso mahantam sirisobhaggam ahosi.
Olokitolokitatthanam kampati. Uposathakumaro samvaramaharajassa
sirivibhavam oloketva amhakam pita attano accayena samvarakumarassa
rajabhavam natva anne amhakam janapade datva imassa na
adasiti cintetva tena saddhim sallapanto tisso gatha abhasi
        Jananto no maharaja   tava silam janadhipo
        ime kumare pujento    na tam kenaci mannatha.
        Titthante no maharaje   adu deve divangate
        nati tam samanumannimsu       sampassam  atthamattano .
        Kena samvaravattena        sanjate abhititthasi
        kena tam nativattanti      natisangha samagatati.
     Tattha jananto noti jananto nu. Janadhipoti amhakam
pita narindo. Imeti ime ekunasate kumare. Palipotthakesu
pana anne kumareti likkhitam. Pujentoti tena tena janapadena
manento. Na tam kenaciti khuddakenapi janapadena tam pujetabbam na
mannittha tam ayam mama accayena raja bhavissatiti natva
manne attano padamuleyeva vasesiti. Titthante noti na
dharamaneyeva. Nuti pucchati. Adu deveti udahu amhakam
pitari divangate attano attham vuddhim passanta saddhim rajakarakehi
negamajanapadehi natiyo tam rajano hotuti samanumannimsu vattenati
silacarena. Sanjate abhititthasiti samanajatike ekunasatabhataro
abhibhavitva titthasi. Nativattantiti nabhibhavanti.
     Tam sutva samvaramaharaja attano gunam kathento cha gatha
abhasi
        na rajaputta ussuyyami    samananam mahesinam
        sakkaccante namassami     pade vandami tadinam.
        Te mam dhammagune yuttam     sussusamanussuyyakam
    samana samanussasanti  isidhammagune rata.
        Tesaham vacanam sutva      samananam mahesinam
na kinci atimannami   dhamme me ramati mano.
        Hattharoha anikattha     rathika pattikaraka
        tesam nappatibandhami       nibbattham bhattavettanam.
        Mahamatta ca me atthi    mantino paricarika
        baranasim viharanti        bahu mamsam surodakam.
        Athopi vanija phita      nanaratthehi agata
        tesu me vihita rakkha    evam janahuposathati.
     Tattha na rajaputtati aham rajaputta kinci janam ayamnama sampatti
imassa ma hotuti na ussuyyami. Tadinanti tadilakkhanayuttanam
samitapapataya samananam mahantanam silakhandhadinam gunanam esitataya
mahesinam dhammikasamananam pancapatitthitena pade vandami danam
dadanto dhammikanca nesam rakkhavaranaguttim paccupatthapento
sakkaccante namassami manena sampiyayantova pujemiti attho.
Te manti te samana mam ayam dhammikakotthase yuttapayutto
sussusamanussuyyakoti tatthuto natva mam dhammagunasamyuttam sussusam
anussuyyakam anusasanti idam kari idam ma kariti ovadantiti attho.
Tesahanti tesam aham. Hattharohati hatthim aruyha yujjhanayodha.
Anikatthati hatthanikadisu thita. Rathikati rathayodha.
Pattikarakati pattinova. Nibbitthanti yam tehi sajjitam bhattanca
vettananca aham tam nappatibandhami aparihapetva dadamiti attho.
Mahamattati bhatika mayham mahapanna mantesu kusala mahaamaccaceva
avasesamantino ca paricarika atthi. Imina idam dasseti tumhe
mantasampanne pandite acariye na labhittha amhakam pana acariyo
pandito upayakusalo te no setacchattena yojesunti. Baranasinti
bhatika mama chattam ussapitakalato patthaya amhakam raja
dhammiko addhamasam devo vassati nanasassani sampajjantiti
baranasiyam bahum khaditabbayuttakam macchamamsam patabbayuttakam surodakam
jananti. Evam nagaravasino bahum macchamamsam surodakam katva baranasim
viharanti. Phitati hatthiratanaassaratanamuttaratanadini aharitva
nirupaddava voharam karonta phita samiddha. Evam janahiti bhatika
uposatha aham imehi ettakehi karanehi sabbakanitthopi hutva
mama bhatike abhibhavitva setacchattam patto evam janahiti.
     Athassa gunam sutva uposatho kumaro dve gatha abhasi
        dhammena kira natinam        rajjam karehi samvara
        medhavi pandito casi      athopi natinam hito
        tamtam natiparibyulham         nanaratanamocitam
        amitta nappasahanti        inadamva asuradhipoti.
     Tattha dhammena kirati tata samvara maharaja dhammena kira tvam
ekunasatanam natinam attano jetthabhatikanam anubhavam abhibhavasi
Ito patthaya tvameva rajjam karehi tvameva medhavi ceva pandito
ca natinanca hitoti attho. Tam tanti evam vividhagunasampannam tam.
Natiparibyulhanti amhehi ekunasatanatakehi parivaritam.
Nanaratanamocitanti nanaratanehi ocitam sancitam bahuratanasancayam.
Asuradhipoti yatha tavatimsehi parivutam indam asuraraja nappasahati
evam amhehi arakkham karontehi parivaritam tiyojanasatike
kasikaratthe dvadasayojanikaya baranasiya rajjam karentam amitta na
badhissantiti dipeti. Samvaramaharaja sabbesam bhatikanam mahantam
yasam adasi. Te tassa santike addhamasam vasitva maharaja
janapadesu coresu utthahantesu mayam janissama tvam rajjasukham
anubhavati vatva attano attano janapadam gata. Raja bodhisattassa
ovade thatva ayuhapariyosane devanagaram purento agamasi.
     Sattha imam dhammadesanam aharitva bhikkhu evam tvam pubbe
ovadakkhamo idani kasma viriyam na akasiti vatva saccani
pakasetva jatakam samodhanesi (saccapariyosane so bhikkhu
sotapattiphale patitthahi) tada samvarakumaro raja ayam bhikkhu ahosi
uposathakumaro sariputto sesabhatika theranuthera parisa pana
buddhaparisa ovadadayako amacco pana ahamevati.
                 Samvaramaharajajatakam atthamam.
                 --------------------



             The Pali Atthakatha in Roman Book 40 page 59-65. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=1184&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=1184&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1577              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6309              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6506              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6506              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]