ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                     9 Supārakajātakaṃ.
     Ummujjanti nimujjantīti idaṃ satthā jetavane viharanto paññāpāramiṃ
ārabbha kathesi.
     Ekadivasaṃ hi sāyaṇhasamaye tathāgatassa dhammaṃ desetuṃ nikkhamanaṃ
āgamayamānā bhikkhū dhammasabhāyaṃ nisīditvā āvuso aho vata satthā
mahāpañño puthupañño hāsapañño javanapañño tikkhapañño
nibbedhikapañño tatra tatra upāyāya paññāya samannāgato vipulāya
paṭhavisamāya mahāsamuddo viya gambhīrāya ākāso viya vitthiṇṇāya
ca sakalajambūdīpasmiṃ hi uṭṭhitapañho dasabalaṃ atikkamitvā gantuṃ
samatthonāma natthi yathā mahāsamudde uṭṭhitā ummi velaṃ pattamattāva
bhijjati evaṃ na koci pañho dasabalaṃ atikkami satthu pādamūlaṃ
patto bhijjatievāti dasabalassa mahāpaññāpāramiṃ vaṇṇayantā
nisīdiṃsu. Satthā āgantvā kāyanuttha bhikkhave etarahi
kathāya sannisinnāti pucchitvā imāyanāmāti vutte na bhikkhave
tathāgato idāneva paññavā pubbepi aparipakkañāṇena paññavāyeva
andhopi hutvā mahāsamudde udakasaññāya imasmiṃ samudde idaṃnāma
ratananti aññāsīti vatvā atītaṃ āhari
     atīte kururaṭṭhe kururājā nāma rajjaṃ kāresi. Bharukacchaṃnāma
paṭṭanagāmo ahosi. Tadā bodhisatto bharukacche niyāmakajeṭṭhakassa
putto hutvā nibbatti pāsādiko suvaṇṇavaṇṇo.
Supārakakumārotissa nāmaṃ kariṃsu. So mahantena parivārena vaḍḍhanto
soḷasavassakāleyeva niyāmakasippeyeva nipphattiṃ patvā aparabhāge
pituaccayena niyāmakajeṭṭhako hutvā niyāmakakammaṃ akāsi. Paṇḍito
ñāṇasampanno ahosi. Tena āruḷhanāvāya byāpattināma natthi.
Tassa aparabhāge loṇajalapahatāni dvepi cakkhūni nassiṃsu. So tato
paṭṭhāya niyāmakajeṭṭhako hutvāpi niyāmakakammaṃ akatvā rājānaṃ nissāya
jīvissāmīti rājānaṃ upasaṅkami. Atha naṃ rājā agghāpaniyakamme
ṭhapesi. So tato paṭṭhāya rañño hatthiratanaassaratanañca
muttāsāramaṇisārādīni agghāpesi. Athekadivasaṃ rañño
maṅgalahatthī bhavissatīti kāḷapāsāṇakūṭavaṇṇaṃ ekaṃ vāraṇaṃ ānesuṃ.
Taṃ disvā rājā paṇḍitassa dassethāti āha. Atha naṃ tassa
santikaṃ nayiṃsu. So hatthena tassa sarīraṃ parimajjitvā nāyaṃ maṅgalahatthī
bhavituṃ anucchaviko pacchā pādehi vāmanakadhātuko esa etaṃhi
mātā vijāyamānā aṅkena paṭicchituṃ nāsakkhi tasmā bhūmiyaṃ patitvā
pacchimapādehi vāmanakadhātuko jātoti āha. Te hatthiṃ gahetvā
āgate manusse pucchiṃsu. Te saccaṃ paṇḍito kathetīti vadiṃsu. Taṃ
kāraṇaṃ rājā sutvā haṭṭhatuṭṭho tassa aṭṭha kahāpaṇe dāpesi.
Punekadivasaṃ rañño maṅgalaasso bhavissatīti ekaṃ assaṃ ānayiṃsu. Taṃpi
rājā paṇḍitassa santikaṃ pesesi. So taṃpi hatthena parāmasitvā
ayaṃ maṅgalaasso bhavituṃ na yutto etassa hi jātadivaseyeva
mātā mari tasmā mātu khīraṃ alabhanto na sammā vaḍḍhitoti
Āha. Asse gahetvā āgatamanussā sāpissa kathā saccāti
vadiṃsu. Taṃpi sutvā rājā tusitvā aṭṭha kahāpaṇeyeva dāpesi.
Athekadivasaṃ rañño maṅgalaratho bhavissatīti rathaṃ ānayiṃsu. Taṃpi
rājā tassa santikaṃ pesesi. So taṃ hatthena parāmasitvā ayaṃ
ratho susirarukkhena kato tasmā rañño na anucchavikoti āha.
Sāpissa kathā saccāva ahosi. Rājā taṃpi sutvā tusitvā
aṭṭhakahāpaṇe dāpesi. Athassa mahagghaṃ kambalaratanaṃ āhariṃsu.
Taṃpi tasseva pesesi. Taṃpi hatthena parāmasitvā imassa mūsikacchinnaṃ
ekaṃ ṭhānaṃ atthīti āha. Sodhentā taṃ disvā rañño ārocesuṃ.
Rājā taṃ kāraṇaṃ sutvā tusitvā aṭṭheva kahāpaṇe dāpesi. So
cintesi ayaṃ rājā evarūpāni acchariyāni disvā aṭṭha kahāpaṇe
dāpesi imassa dāyo nhāpitadāyo nhāpitassa jātiko bhavissati
kiṃ me evarūpena rājupaṭṭhānena attano vasanaṭṭhānameva gamissāmīti
so bharukacchapaṭṭanameva paccāgami. Tasmiṃ tattha vasante bāṇijā
nāvaṃ sajjetvā kaṃ niyāmakaṃ karissāmāti mantetvā supārakapaṇḍitena
āruḷhanāvā na byāpajjati esa paṇḍito upāyakusalo andho
samānopi supārakapaṇḍito ca uttamoti taṃ upasaṅkamitvā niyāmako
no hohīti vatvā tātā ahaṃ andho kathaṃ niyāmakakammaṃ karissāmīti
vutte sāmi andhāpi tumheyeva amhākaṃ uttamāti punappunaṃ yāciṃsu.
Sādhu tātā tumhehi āropitasaññāya niyyāmako bhavissāmīti tesaṃ
nāvaṃ abhirūhi. Te nāvāya mahāsamuddaṃ pakkhandiṃsu. Nāvā
Satta divasāni nirupaddavā agamāsi. Tato akālavātaṃ uppātitaṃ
uppajjati. Nāvā cattāro māse pakatisamuddapiṭṭhe caritvāva
khuramālisamuddaṃnāma pattā. Tattha macchā manussasamānasarīrā khuranāsā
udake ummujjanimmujjaṃ karonti. Bāṇijā te disvā mahāsattaṃ
tassa samuddassa nāmaṃ pucchantā paṭhamaṃ gāthamāhaṃsu
        ummujjanti nimujjanti       manussā khuranāsikā
        supārakantaṃ pucchāma        samuddo katamo ayanti.
     Evaṃ tehi puṭṭho mahāsatto attano niyāmakasuttena saṃsandetvā
dutiyaṃ gāthamāha
        bharukacchā payātānaṃ        bāṇijānaṃ dhanesinaṃ
        nāvāya vippanaṭṭhāya       khuramālīti vuccatīti.
     Tattha payātānanti bharukacchapaṭṭanā nikkhamitvā gacchantānaṃ.
Dhanesinanti tumhākaṃ bāṇijānaṃ dhanaṃ pariyesantānaṃ. Nāvāya
vippanaṭṭhāyāti tātā tumhākaṃ imāya videsaṃ pakkhantāya nāvāya
kammakāraṇāya pakatisamuddaṃ atikkamitvā sampatto ayaṃ samuddo
khuramālīti vuccatīti evametaṃ paṇḍitā kathentīti.
     Tasmiṃ pana samudde vajiraṃ ussannaṃ hoti. So mahāsatto
sacāhaṃ ayaṃ vajirasamuddoti evaṃ etesaṃ kathessāmi lobhena bahuṃ
vajiraṃ gahetvā nāvaṃ osīdāpessantīti tesaṃ anācikkhitvāva nāvaṃ
olambāpetvā upāyeneva yottaṃ gahetvā macchagahaṇaniyāmena
jālaṃ khipāpetvā vajirasāraṃ uddharitvā nāvāya pakkhipitvā aññaṃ
Appagghaṃ bhaṇḍaṃ chaḍḍāpesi. Nāvā taṃ samuddaṃ atikkamitvā
purato aggimāliṃnāma gatā. So pajjalitaaggikkhandho viya
majjhantikasuriyo viya ca obhāsaṃ muñcanto aṭṭhāsi. Bāṇijā
        yathā aggi suriyo ca       samuddo paṭidissati
        supārakantaṃ pucchāma        samuddo katamo ayanti.
     Gāthāya taṃ pucchiṃsu. Puna mahāsattopi nesaṃ anantaragāthāya
kathesi
        bharukacchā payātānaṃ        bāṇijānaṃ dhanesinaṃ
        nāvāya vippanaṭṭhāya       aggimālīti vuccatīti.
     Tasmiṃ pana samudde suvaṇṇaṃ ussannaṃ ahosi. Mahāsattopi
purimanayeneva tatopi suvaṇṇaṃ gāhāpetvā nāvāya pakkhipāpesi.
Nāvāpi taṃ samuddaṃ atikkamitvā khīraṃ viya dadhi viya ca obhāsantaṃ
dadhimāliṃnāma samuddaṃ pāpuṇi.
     Bāṇijā
        yathā dadhi ca khīrañca        samuddo paṭidissati
        supārakantaṃ pucchāma        samuddo katamo ayanti
     imāya gāthāya tassāpi nāmaṃ pucchiṃsu. Tesaṃ mahāsatto
anantaragāthāya ācikkhi
        bharukacchā payātānaṃ        bāṇijānaṃ dhanesinaṃ
        nāvāya vippanaṭṭhāya       dadhimālīti vuccatīti.
     Tasmiṃ pana samudde rajaṭ ussannaṃ hoti. Atha so taṃpi
Upāyena gāhāpetvā nāvāya pakkhipāpesi. Nāvā taṃ samuddaṃ
atikkamitvā nīlakusatiṇaṃviya sampannasassamiva ca obhāsamānaṃ nīlavaṇṇaṃ
kusamāliṃnāma samuddaṃ pāpuṇi. Bāṇijā
        yathā kuso ca sasso ca     samuddo paṭidissati
        supārakantaṃ pucchāma        samuddo katamo ayanti
     gāthāya tassāpi nāmaṃ pucchiṃsu. So anantaragāthāya ācikkhi
        bharukacchā payātānaṃ   bāṇijānaṃ dhanesinaṃ
        nāvāya vippanaṭṭhāya  kusamālīti vuccatīti.
     Tasmiṃ pana samudde nīlamaṇiratanaṃ ussannaṃ ahosi. Sopi
naṃ upāyena gāhāpetvā nāvāya pakkhipāpesi. Nāvāpi taṃ samuddaṃ
atikkamitvā naḷavanaṃ viya veḷuvanaṃ viya ca khāyamānaṃ naḷamāliṃnāma
samuddaṃ pāpuṇi. Bāṇijā
        yathā naḷo ca veḷu ca      samuddo paṭidissati
        supārakantaṃ pucchāma        samuddo katamo ayanti
     gāthāya tassāpi nāmaṃ pucchiṃsu. Mahāsatto taṃ anantaragāthāya
kathesi
        bharukacchā payātānaṃ        bāṇijānaṃ dhanesinaṃ
        nāvāya vippanaṭṭhāya       naḷamālīti vuccatīti.
     Tasmiṃ pana samudde masāragallaveḷuriyaṃ ussannaṃ hoti. So
taṃpi upāyena gāhāpetvā nāvāya pakkhipāpesi.
     Aparo nayo naḷoti vicchikanaḷo kakkaṭakanaḷopi so
Rattavaṇṇo hoti. Veḷūti pana pavālassevetaṃ nāmaṃ so ca
samuddo pavālassa ussanno rattobhāso ahosi. Tasmā yathā
naḷo ca veḷu cāti pucchiṃsu.
     Mahāsatto tato pavālaṃ gāhāpesīti. Bāṇijā naḷamāliṃ
atikkamitvā balavāmukhasamuddaṃnāma passiṃsu. Tattha udakaṃ ukkujitvā
sabbatobhāgena uggacchati. Tasmiṃ sabbatobhāgena uggataṃ udakaṃ
sabbatobhāgena chinnataṭamahāsobbho viya paññāyati ummiyā uggatāya
ekato papātasadisaṃ hoti bhayajanano saddo uppajjati sotāni
bhindanto viya hadayassa phālento viya ca. Taṃ disvā bāṇijā
bhītatasitā
        mahabbhayo bhiṃsanako         saddo suyyatamānuso
        yathā sobbho papātova     samuddo paṭidissati
        supārakantaṃ pucchāma        samuddo katamo ayanti
     gāthāya tassa nāmaṃ pucchiṃsu.
     Tattha suyyatamānusoti suyyati amānusso saddo.
     Mahāsatto
        bharukacchā payātānaṃ        bāṇijānaṃ dhanesinaṃ
        nāvāya vippanaṭṭhāya       balavāmukhīti vuccatīti.
     Bodhisatto anantaragāthāya tassa nāmaṃ ācikkhitvā tātā
imaṃ balavāmukhaṃ samuddaṃ pattā nivattetuṃ samatthānāma nāvā natthi
ayaṃ sampattanāvaṃ nimmujjāpetvā vināsaṃ pāpetīti āha. Tañca
Nāvaṃ satta manussasatāni abhirūhiṃsu. Te sabbe maraṇabhayabhītā
ekappahāreneva avicimhi paccamānasattā viya atikalūnaṃ saraṃ
muñcayamānā parideviṃsu. Mahāsatto ṭhapetvā maṃ añño etesaṃ
sotthibhāvaṃ kātuṃ samatthonāma natthi saccakiriyāya tesaṃ sotthiṃ
karissāmīti cintetvā te āmantetvā tātā khippaṃ maṃ gandhodakena
nhāpetvā ahatavatthāni nivāsāpetvā puṇṇapātiṃ sajjetvā nāvāya
dhure ṭhapethāti. Te bāṇijā tathā kariṃsu. Mahāsatto ubhohi
hatthehi puṇṇapātiṃ gahetvā nāvāya dhure ṭhito saccakiriyaṃ karonto
osānagāthamāha
        yato sarāmi attānaṃ       yato pattosmi viññutaṃ
        nābhijānāmi sañcicca       ekapāṇaṃpi hiṃsituṃ
        etena saccavajjena       sotthiṃ nāvā nivattatūti.
     Tattha yatoti yato paṭṭhāya ahaṃ attānaṃ sarāmi yato
paṭṭhāya camhi viññutaṃ pattoti attho. Ekapāṇaṃpi hiṃsitunti
etthantare sañcicca ekaṃ kuṇṭhakipillikapāṇaṃpi hiṃsituṃ nābhijānāmi.
Desanāmattamevetaṃ. Bodhisatto pana tiṇasalākaṃpi upādāya
aññassa santakaṃ na gahitapubbaṃ lobhavasena paradāraṃ na olokitapubbaṃ
musā na bhāsitapubbā tiṇaggenāpi majjaṃ na pītapubbanti evaṃ
pañca sīlavasena saccakiriyaṃ akāsi. Katvā ca pana puṇṇapātiyā
udakaṃ nāvāya dhure abhisiñci. Cattāro māse videsaṃ pakkhantā
Nāvā nivattitvā iddhimā viya saccānubhāvena ekadivaseneva
bharukacchapaṭṭanaṃ agamāsi. Gantvā ca pana thale aṭṭhausabhamattaṃ
ṭhānaṃ pakkhanditvā nāvikassa gharadvāreyeva aṭṭhāsi. Mahāsatto
tesaṃ bāṇijānaṃ suvaṇṇarajaṭamaṇipavālavajirāni bhājetvā adāsi.
Ettakehi vo ratanehi alaṃ mā puna samuddaṃ pavisathāti tesaṃ
ovādaṃ datvā yāvajīvaṃ dānādīni puññāni katvā devapuraṃ pūresi.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave pubbepi
tathāgato mahāpaññoyevāti vatvā jātakaṃ samodhānesi tadā
andhaparisā buddhaparisā ahesuṃ supārakapaṇḍito pana ahamevāti.
                    Supārakajātakaṃ navamaṃ.
                Ekādasanipātavaṇṇanā niṭṭhitā.
                 --------------------



             The Pali Atthakatha in Roman Book 40 page 66-74. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=1327              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=1327              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1588              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6340              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6533              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6533              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]