ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 40 : PALI ROMAN Ja.A.6 ekadasaka-pakinnaka

                      2 Junhajatakam.
     Sunohi mayham vacanam janindati idam sattha jetavane viharanto
anandattherena laddhavare arabbha kathesi.
     Pathamabodhiyamhi visati vassani bhagavato anivaddhupatthaka ahesum.
Ekada thero nagasamalo ekada nagito ekada upavano
ekada sunakkhatto ekada cundo ekada sagato ekada meghiyo
bhagavantam upatthahi.
     Athekadivasam bhagava bhikkhu amantesi bhikkhave idanimhi
mahallako ekacce bhikkhu imina maggena gacchamati vutte
annena gacchanti ekacce mayham pattacivaram bhumiyam nikkhipanti
nivaddhupatthakam me ekam bhikkhum janathati. Bhante aham upatthahissami
aham upatthahissamiti sirasi anjalim katva utathite sariputtattheradayo
tumhakam patthana matthakam patta alanti patikkhipi. Tato bhikkhu
Anandattheram tvam avuso upatthanam yacahiti ahamsu. Thero
sace me bhante bhagava attana laddham civaram na dassati pindapatam na
dassati ekagandhakutiyam vasitum na dassati mam gahetva nimantanam
na gamissati sace pana bhagava maya gahitam nimantanam gamissati
sacaham tirorattha tirojanapada bhagavantam datthum agatam parisam
agatakkhaneyeva dassetum labhissami yada me kankha uppajjati tasmim
khane bhagavantam upasankamitum labhissami sace yam bhagava mama parammukha
dhammam katheti agantava mayham kathessati evaham tam bhagavantam
upatthahissamiti ime cattaro patikkhepe catasso ayacanati
attha vare yaci. Bhagavapissa adasi. So tato patthaya
pancavisati vassani nivaddhupatthako ahosi. So pancasu thanesu
etadagge thapanam patva agamasampada adhigamasampada pubbahetusampada
atthatthaparipucchasampada titthavasasampada yonisomanasikarasampada
buddhupanissayasampadati imahi sattahi sampadahi samannagato
buddhanam santike atthavaradayajjam labhitva buddhasasane pannato
gaganamajjhe candoviya pakato ahosi. Athekadivasam bhikkhu dhammasabhayam
katham samutthapesum avuso tathagato anandattheram varadanena
santappesiti. Sattha agantva kayanuttha bhikkhave etarahi kathaya
sannisinnati pucchitva imayanamati vutte na bhikkhave idaneva
pubbepaham anandam varena santappesim pubbevaham yamyam esa yacati
tamtam adasimyevati vatva atitam ahari
     Atite baranasiyam brahmadatte rajjam karente bodhisatto
tassa putto junhakumaronama takkasilayam sippam uggahetva
acariyassa anuyogam datva rattibhage andhakare acariyassa ghara
nikkhamitva attano nivasanatthanam vegena gacchanto annataram
brahmanam bhikkham caritva attano nivasanatthanam gacchantam apassanto
bahuna paharitva tassa bhattacatim bhindi. Brahmano patitva
viravi. Kumaro karunnena nivattitva tam hatthe gahetva
utthapeti. Brahmano taya tata mama bhikkhabhajanam bhinnam
bhattamulam me dehiti aha. Kumaro brahmana  idanaham
tava tam bhattamulam datum na sakkomi ahamkho pana kasikaranno
putto junhakumaronama mayi rajje patitthite agantva mam
dhanam yaceyyasiti vatva nitthitasippo acariyam vanditva baranasim
gantva pitu sippam dassesi. Pita jivantena me putto
dittho rajabhutampi tam passissamiti rajje abhisinci. So
junharajanama hutva dhammena rajjam karesi. Brahmano tam
pavuttim sutva idani mama bhattamulam aharapessamiti baranasim
gantva rajanam alankatanagaram padakkhinam karontameva disva ekasmim
unnatappadese thito hattham pasaretva jayapesi. Raja
anoloketvava atikkami. Brahmano tena aditthabhavam natva katham
samutthapento pathamam gathamaha
        Sunohi mayham vacanam janinda
        atthena junhamhi idhanupatto
        na brahmane addhike titthamane
        gantabbamahu dipadinda setthati.
     Tattha junhamhiti maharaja tayi junhamhi aham ekena atthena
idhanuppatto na nikaranena agatoti dipeti. Addhiketi addhanam
agate. Gantabbanti tam addhikam addhanagatam yacamanam brahmanam
anoloketvava gantabbanti pandita na ahu na kathentimti.
     Raja tassa vacanam sutva hatthim vajiramkusena niggahetva
dutiyam gathamaha
        sunomi titthami vadehi brahme
        yenapi atthena idhanupatto
        kam va tvamattham mayi patthayano
        idhagama brahme tadimgha bruhiti.
     Tattha imghati codanatthe nipato. Tato param brahmanassa
ca ranno ca vacanapativacanavasena sesagatha kathita
        dadahi me gamavarani panca
        dasisatam satta gavam satani
        parosahassanca suvannanikkhe
        bhariya ca me sadisi dve dadahi.
        Tapo nu te brahmana bhimsarupo
        manta nu te brahmana cittarupa
        yakkha nu te assava santi keci
        attham va me abhijanasi kattam.
        Na me tapo atthi na capi  manta
        yakkhapi me assava natthi keci
        atthampi te nabhijanami kattam
        pubbe ca kho sangatimattamasi.
        Pathamam idam dassanam janato me
        na tabhijanami ito purattha
        akkhahi me pucchito etamattham
        kada kuhim va ahu sangamo no.
        Gandhararajassa puramhi ramme
        avasimhase takkasilaya deva
        tatthandhakaramhi timissakayam
        amsena amsam abhighattayimha
        te tattha thatvana ubho janinda
        saraniyam vitisarimha tattha
        sayeva no sangatimattamasi
        tato na paccha na pure ahosi.
        Yada kadaci manujesu brahme
        samagato sappurisena hoti
        na pandita sangatisanthavani
        pubbe katam vapi vinasayanti.
        Bala ca kho sangatisanthavani
        pubbe katam vapi vinasayanti
        bahumpi balesu katam vinassati
        tatha hi bala akatannurupa.
        Dhira ca kho sangatisanthavani
        pubbe katam vapi na nasayanti
        appampi dhiresu katam na nassati
        tatha hi dhira sukatannurupa
        dadami te gamavarani panca
        dasisatam satta gavam satani
        parosahassanca suvannanikkhe
        bhariya ca te sadisi dve dadami.
        Evam satam hoti samecca raja
        nakkhattarajariva tarakanam
        apurati kasipati yatha aham
        taya hi me sangamo ajja laddhoti.
     Tattha sadisiti rupavannajatikulappadeseneva sadisi ekasadisa
Dve mahayasa bhariya ca me dehiti attho. Bhimsarupoti kinnu
te brahmana balavarupam silacaragunasankhatam tapokammam atthiti
pucchati. Manta nu teti udahu vicitrarupa sabbatthasadhaka
manta te atthi. Assavati vacanakaraka icchiticchitadayaka
yakkha va te keci santi. Kattanti katam udahu taya katam
kinci mama attham abhijanasiti pucchati. Sangatimattanti samagamamattam
taya saddhim pubbe mama asiti vadati. Janato meti janantassa
mama idam pathamam tava dassanam. Na tabhijanamiti na tam abhijanami.
Timissakayanti balavatimiraya rattiya. Te tattha thatvanati
te mayam tasmim amsena amsam ghattitatthane thatva. Vitisarimha
tatthati etasmimyeva thane saritabbayuttakam katham vitisarimha
aham bhikkhabhajanam me taya bhinnam bhattamulam me dehiti
avacam tvam idanaham tava bhattamulam datum na sakkomi aham
kho pana kasikaranno putto junhakumaronama mayi rajje
patitthite agantva mam dhanam yaceyyasiti avacati imam saraniyam
katham karimhati aha. Sayeva no sangatimattamasiti deva amhakam
sayeva annamannam sangatimattamasi ekamuhuttam ahositi dipeti.
Tatoti tato pana tam muhuttikamittadhammato paccha va pure va
kadaci amhakam sangatinama na bhutapubba. Na panditati brahmana
panditanama tam muhuttikamattakam sangatim va cirakalasanthavani va
kinci pubbe katagunam va na nasenti. Bahumpiti bahukampi.
Akatannurupati yasma bala akatannusabhava tasma tesu bahumpi
katam nassatiti attho. Sukatannurupati sutthu katannusabhava etthapi
tatthapi tatha hiti hikaro karanattho. Dadami teti brahmanena
yacitam dadanto evamaha. Evam satanti brahmano ranno
anumodanam karonto vadati satam sappurisanam ekavarampi samecca
sangatinama evam hoti. Nakkhattarajarivati ettha rivakaro
nipatamattam. Tarakananti taraganamajjhe. Kasipatiti rajanam
alapati idam vuttam hoti deva kasiratthadhipati yatha cando
tarakanam majjhe thito taraganaparivuto patipadato patthaya yava
punnama apurati tatha ahampi ajja taya dinnehi gamavaradihi
apuramiti. Taya hi meti maya pubbe taya saddhim laddhopi
sangamo aladdhova ajja pana mama manorathassa nipphannatta
maya taya saha sangamo laddho namati nipphannam me taya saddhim
mettiphalanti vadati.
        Bodhisatto tassa mahantam yasam adasi.
        Sattha imam dhammadesanam aharitva na bhikkhave idaneva
pubbepaham anandam varena santappesimyevati vatva jatakam samodhanesi
tada brahmano anando ahosi raja pana ahamevati.
                     Junhajatakam dutiyam.
                     ------------



             The Pali Atthakatha in Roman Book 40 page 8-15. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=151&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=151&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1504              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6065              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6215              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6215              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]