ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 40 : PALI ROMAN Ja.A.6 ekadasaka-pakinnaka

                      2 Junhajatakam.
     Sunohi mayham vacanam janindati idam sattha jetavane viharanto
anandattherena laddhavare arabbha kathesi.
     Pathamabodhiyamhi visati vassani bhagavato anivaddhupatthaka ahesum.
Ekada thero nagasamalo ekada nagito ekada upavano
ekada sunakkhatto ekada cundo ekada sagato ekada meghiyo
bhagavantam upatthahi.
     Athekadivasam bhagava bhikkhu amantesi bhikkhave idanimhi
mahallako ekacce bhikkhu imina maggena gacchamati vutte
annena gacchanti ekacce mayham pattacivaram bhumiyam nikkhipanti
nivaddhupatthakam me ekam bhikkhum janathati. Bhante aham upatthahissami
aham upatthahissamiti sirasi anjalim katva utathite sariputtattheradayo
tumhakam patthana matthakam patta alanti patikkhipi. Tato bhikkhu

--------------------------------------------------------------------------------------------- page9.

Anandattheram tvam avuso upatthanam yacahiti ahamsu. Thero sace me bhante bhagava attana laddham civaram na dassati pindapatam na dassati ekagandhakutiyam vasitum na dassati mam gahetva nimantanam na gamissati sace pana bhagava maya gahitam nimantanam gamissati sacaham tirorattha tirojanapada bhagavantam datthum agatam parisam agatakkhaneyeva dassetum labhissami yada me kankha uppajjati tasmim khane bhagavantam upasankamitum labhissami sace yam bhagava mama parammukha dhammam katheti agantava mayham kathessati evaham tam bhagavantam upatthahissamiti ime cattaro patikkhepe catasso ayacanati attha vare yaci. Bhagavapissa adasi. So tato patthaya pancavisati vassani nivaddhupatthako ahosi. So pancasu thanesu etadagge thapanam patva agamasampada adhigamasampada pubbahetusampada atthatthaparipucchasampada titthavasasampada yonisomanasikarasampada buddhupanissayasampadati imahi sattahi sampadahi samannagato buddhanam santike atthavaradayajjam labhitva buddhasasane pannato gaganamajjhe candoviya pakato ahosi. Athekadivasam bhikkhu dhammasabhayam katham samutthapesum avuso tathagato anandattheram varadanena santappesiti. Sattha agantva kayanuttha bhikkhave etarahi kathaya sannisinnati pucchitva imayanamati vutte na bhikkhave idaneva pubbepaham anandam varena santappesim pubbevaham yamyam esa yacati tamtam adasimyevati vatva atitam ahari

--------------------------------------------------------------------------------------------- page10.

Atite baranasiyam brahmadatte rajjam karente bodhisatto tassa putto junhakumaronama takkasilayam sippam uggahetva acariyassa anuyogam datva rattibhage andhakare acariyassa ghara nikkhamitva attano nivasanatthanam vegena gacchanto annataram brahmanam bhikkham caritva attano nivasanatthanam gacchantam apassanto bahuna paharitva tassa bhattacatim bhindi. Brahmano patitva viravi. Kumaro karunnena nivattitva tam hatthe gahetva utthapeti. Brahmano taya tata mama bhikkhabhajanam bhinnam bhattamulam me dehiti aha. Kumaro brahmana idanaham tava tam bhattamulam datum na sakkomi ahamkho pana kasikaranno putto junhakumaronama mayi rajje patitthite agantva mam dhanam yaceyyasiti vatva nitthitasippo acariyam vanditva baranasim gantva pitu sippam dassesi. Pita jivantena me putto dittho rajabhutampi tam passissamiti rajje abhisinci. So junharajanama hutva dhammena rajjam karesi. Brahmano tam pavuttim sutva idani mama bhattamulam aharapessamiti baranasim gantva rajanam alankatanagaram padakkhinam karontameva disva ekasmim unnatappadese thito hattham pasaretva jayapesi. Raja anoloketvava atikkami. Brahmano tena aditthabhavam natva katham samutthapento pathamam gathamaha

--------------------------------------------------------------------------------------------- page11.

Sunohi mayham vacanam janinda atthena junhamhi idhanupatto na brahmane addhike titthamane gantabbamahu dipadinda setthati. Tattha junhamhiti maharaja tayi junhamhi aham ekena atthena idhanuppatto na nikaranena agatoti dipeti. Addhiketi addhanam agate. Gantabbanti tam addhikam addhanagatam yacamanam brahmanam anoloketvava gantabbanti pandita na ahu na kathentimti. Raja tassa vacanam sutva hatthim vajiramkusena niggahetva dutiyam gathamaha sunomi titthami vadehi brahme yenapi atthena idhanupatto kam va tvamattham mayi patthayano idhagama brahme tadimgha bruhiti. Tattha imghati codanatthe nipato. Tato param brahmanassa ca ranno ca vacanapativacanavasena sesagatha kathita dadahi me gamavarani panca dasisatam satta gavam satani parosahassanca suvannanikkhe bhariya ca me sadisi dve dadahi.

--------------------------------------------------------------------------------------------- page12.

Tapo nu te brahmana bhimsarupo manta nu te brahmana cittarupa yakkha nu te assava santi keci attham va me abhijanasi kattam. Na me tapo atthi na capi manta yakkhapi me assava natthi keci atthampi te nabhijanami kattam pubbe ca kho sangatimattamasi. Pathamam idam dassanam janato me na tabhijanami ito purattha akkhahi me pucchito etamattham kada kuhim va ahu sangamo no. Gandhararajassa puramhi ramme avasimhase takkasilaya deva tatthandhakaramhi timissakayam amsena amsam abhighattayimha te tattha thatvana ubho janinda saraniyam vitisarimha tattha sayeva no sangatimattamasi tato na paccha na pure ahosi.

--------------------------------------------------------------------------------------------- page13.

Yada kadaci manujesu brahme samagato sappurisena hoti na pandita sangatisanthavani pubbe katam vapi vinasayanti. Bala ca kho sangatisanthavani pubbe katam vapi vinasayanti bahumpi balesu katam vinassati tatha hi bala akatannurupa. Dhira ca kho sangatisanthavani pubbe katam vapi na nasayanti appampi dhiresu katam na nassati tatha hi dhira sukatannurupa dadami te gamavarani panca dasisatam satta gavam satani parosahassanca suvannanikkhe bhariya ca te sadisi dve dadami. Evam satam hoti samecca raja nakkhattarajariva tarakanam apurati kasipati yatha aham taya hi me sangamo ajja laddhoti. Tattha sadisiti rupavannajatikulappadeseneva sadisi ekasadisa

--------------------------------------------------------------------------------------------- page14.

Dve mahayasa bhariya ca me dehiti attho. Bhimsarupoti kinnu te brahmana balavarupam silacaragunasankhatam tapokammam atthiti pucchati. Manta nu teti udahu vicitrarupa sabbatthasadhaka manta te atthi. Assavati vacanakaraka icchiticchitadayaka yakkha va te keci santi. Kattanti katam udahu taya katam kinci mama attham abhijanasiti pucchati. Sangatimattanti samagamamattam taya saddhim pubbe mama asiti vadati. Janato meti janantassa mama idam pathamam tava dassanam. Na tabhijanamiti na tam abhijanami. Timissakayanti balavatimiraya rattiya. Te tattha thatvanati te mayam tasmim amsena amsam ghattitatthane thatva. Vitisarimha tatthati etasmimyeva thane saritabbayuttakam katham vitisarimha aham bhikkhabhajanam me taya bhinnam bhattamulam me dehiti avacam tvam idanaham tava bhattamulam datum na sakkomi aham kho pana kasikaranno putto junhakumaronama mayi rajje patitthite agantva mam dhanam yaceyyasiti avacati imam saraniyam katham karimhati aha. Sayeva no sangatimattamasiti deva amhakam sayeva annamannam sangatimattamasi ekamuhuttam ahositi dipeti. Tatoti tato pana tam muhuttikamittadhammato paccha va pure va kadaci amhakam sangatinama na bhutapubba. Na panditati brahmana panditanama tam muhuttikamattakam sangatim va cirakalasanthavani va kinci pubbe katagunam va na nasenti. Bahumpiti bahukampi.

--------------------------------------------------------------------------------------------- page15.

Akatannurupati yasma bala akatannusabhava tasma tesu bahumpi katam nassatiti attho. Sukatannurupati sutthu katannusabhava etthapi tatthapi tatha hiti hikaro karanattho. Dadami teti brahmanena yacitam dadanto evamaha. Evam satanti brahmano ranno anumodanam karonto vadati satam sappurisanam ekavarampi samecca sangatinama evam hoti. Nakkhattarajarivati ettha rivakaro nipatamattam. Tarakananti taraganamajjhe. Kasipatiti rajanam alapati idam vuttam hoti deva kasiratthadhipati yatha cando tarakanam majjhe thito taraganaparivuto patipadato patthaya yava punnama apurati tatha ahampi ajja taya dinnehi gamavaradihi apuramiti. Taya hi meti maya pubbe taya saddhim laddhopi sangamo aladdhova ajja pana mama manorathassa nipphannatta maya taya saha sangamo laddho namati nipphannam me taya saddhim mettiphalanti vadati. Bodhisatto tassa mahantam yasam adasi. Sattha imam dhammadesanam aharitva na bhikkhave idaneva pubbepaham anandam varena santappesimyevati vatva jatakam samodhanesi tada brahmano anando ahosi raja pana ahamevati. Junhajatakam dutiyam. ------------


             The Pali Atthakatha in Roman Book 40 page 8-15. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=151&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=151&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1504              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6065              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6215              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6215              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]