ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                      2 Juṇhajātakaṃ.
     Suṇohi mayhaṃ vacanaṃ janindāti idaṃ satthā jetavane viharanto
ānandattherena laddhavare ārabbha kathesi.
     Paṭhamabodhiyamhi vīsati vassāni bhagavato anivaddhupaṭṭhākā ahesuṃ.
Ekadā thero nāgasamālo ekadā nāgito ekadā upavāṇo
ekadā sunakkhatto ekadā cundo ekadā sāgato ekadā meghiyo
bhagavantaṃ upaṭṭhahi.
     Athekadivasaṃ bhagavā bhikkhū āmantesi bhikkhave idānimhi
mahallako ekacce bhikkhū iminā maggena gacchāmāti vutte
aññena gacchanti ekacce mayhaṃ pattacīvaraṃ bhūmiyaṃ nikkhipanti
nivaddhupaṭṭhākaṃ me ekaṃ bhikkhuṃ jānāthāti. Bhante ahaṃ upaṭṭhahissāmi
ahaṃ upaṭṭhahissāmīti sirasi añjaliṃ katvā uṭaṭhite sārīputtattherādayo
tumhākaṃ patthanā matthakaṃ pattā alanti paṭikkhipi. Tato bhikkhū

--------------------------------------------------------------------------------------------- page9.

Ānandattheraṃ tvaṃ āvuso upaṭṭhānaṃ yācāhīti āhaṃsu. Thero sace me bhante bhagavā attanā laddhaṃ cīvaraṃ na dassati piṇḍapātaṃ na dassati ekagandhakuṭiyaṃ vasituṃ na dassati maṃ gahetvā nimantanaṃ na gamissati sace pana bhagavā mayā gahitaṃ nimantanaṃ gamissati sacāhaṃ tiroraṭṭhā tirojanapadā bhagavantaṃ daṭṭhuṃ āgataṃ parisaṃ āgatakkhaṇeyeva dassetuṃ labhissāmi yadā me kaṅkhā uppajjati tasmiṃ khaṇe bhagavantaṃ upasaṅkamituṃ labhissāmi sace yaṃ bhagavā mama parammukhā dhammaṃ katheti āgantavā mayhaṃ kathessati evāhaṃ taṃ bhagavantaṃ upaṭṭhahissāmīti ime cattāro paṭikkhepe catasso āyācanāti aṭṭha vare yāci. Bhagavāpissa adāsi. So tato paṭṭhāya pañcavīsati vassāni nivaddhupaṭṭhāko ahosi. So pañcasu ṭhānesu etadagge ṭhapanaṃ patvā āgamasampadā adhigamasampadā pubbahetusampadā atthatthaparipucchāsampadā tiṭṭhavāsasampadā yonisomanasikārasampadā buddhupanissayasampadāti imāhi sattahi sampadāhi samannāgato buddhānaṃ santike aṭṭhavaradāyajjaṃ labhitvā buddhasāsane paññāto gagaṇamajjhe candoviya pākaṭo ahosi. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso tathāgato ānandattheraṃ varadānena santappesīti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāyanāmāti vutte na bhikkhave idāneva pubbepāhaṃ ānandaṃ varena santappesiṃ pubbevāhaṃ yaṃyaṃ esa yācati taṃtaṃ adāsiṃyevāti vatvā atītaṃ āhari

--------------------------------------------------------------------------------------------- page10.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa putto juṇhakumāronāma takkasilāyaṃ sippaṃ uggahetvā ācariyassa anuyogaṃ datvā rattibhāge andhakāre ācariyassa gharā nikkhamitvā attano nivāsanaṭṭhānaṃ vegena gacchanto aññataraṃ brāhmaṇaṃ bhikkhaṃ caritvā attano nivāsanaṭṭhānaṃ gacchantaṃ apassanto bāhunā paharitvā tassa bhattacātiṃ bhindi. Brāhmaṇo patitvā viravi. Kumāro kāruññena nivattitvā taṃ hatthe gahetvā uṭṭhāpeti. Brāhmaṇo tayā tāta mama bhikkhābhājanaṃ bhinnaṃ bhattamūlaṃ me dehīti āha. Kumāro brāhmaṇa idānāhaṃ tava taṃ bhattamūlaṃ dātuṃ na sakkomi ahaṃkho pana kāsikarañño putto juṇhakumāronāma mayi rajje patiṭṭhite āgantvā maṃ dhanaṃ yāceyyāsīti vatvā niṭṭhitasippo ācariyaṃ vanditvā bārāṇasiṃ gantvā pitu sippaṃ dassesi. Pitā jīvantena me putto diṭṭho rājabhūtaṃpi taṃ passissāmīti rajje abhisiñci. So juṇharājānāma hutvā dhammena rajjaṃ kāresi. Brāhmaṇo taṃ pavuttiṃ sutvā idāni mama bhattamūlaṃ āharāpessāmīti bārāṇasiṃ gantvā rājānaṃ alaṅkatanagaraṃ padakkhiṇaṃ karontameva disvā ekasmiṃ uṇṇatappadese ṭhito hatthaṃ pasāretvā jayāpesi. Rājā anoloketvāva atikkami. Brāhmaṇo tena adiṭṭhabhāvaṃ ñatvā kathaṃ samuṭṭhāpento paṭhamaṃ gāthamāha

--------------------------------------------------------------------------------------------- page11.

Suṇohi mayhaṃ vacanaṃ janinda atthena juṇhamhi idhānupatto na brāhmaṇe addhike tiṭṭhamāne gantabbamāhu dipadinda seṭṭhāti. Tattha juṇhamhīti mahārāja tayi juṇhamhi ahaṃ ekena atthena idhānuppatto na nikāraṇena āgatoti dīpeti. Addhiketi addhānaṃ āgate. Gantabbanti taṃ addhikaṃ addhānagataṃ yācamānaṃ brāhmaṇaṃ anoloketvāva gantabbanti paṇḍitā na āhu na kathentiṃti. Rājā tassa vacanaṃ sutvā hatthiṃ vajiraṃkusena niggahetvā dutiyaṃ gāthamāha suṇomi tiṭṭhāmi vadehi brāhme yenāpi atthena idhānupatto kaṃ vā tvamatthaṃ mayi paṭṭhayāno idhāgamā brāhme tadiṃgha brūhīti. Tattha iṃghāti codanatthe nipāto. Tato paraṃ brāhmaṇassa ca rañño ca vacanapaṭivacanavasena sesagāthā kathitā dadāhi me gāmavarāni pañca dāsīsataṃ satta gavaṃ satāni parosahassañca suvaṇṇanikkhe bhariyā ca me sādisī dve dadāhi.

--------------------------------------------------------------------------------------------- page12.

Tapo nu te brāhmaṇa bhiṃsarūpo mantā nu te brāhmaṇa cittarūpā yakkhā nu te assavā santi keci atthaṃ vā me abhijānāsi kattaṃ. Na me tapo atthi na cāpi mantā yakkhāpi me assavā natthi keci atthaṃpi te nābhijānāmi kattaṃ pubbe ca kho saṅgatimattamāsi. Paṭhamaṃ idaṃ dassanaṃ jānato me na tābhijānāmi ito puratthā akkhāhi me pucchito etamatthaṃ kadā kuhiṃ vā ahu saṅgamo no. Gandhārarājassa puramhi ramme avasimhase takkasilāya deva tatthandhakāramhi timissakāyaṃ aṃsena aṃsaṃ abhighaṭṭayimhā te tattha ṭhatvāna ubho janinda sārāṇiyaṃ vītisārimha tattha sāyeva no saṅgatimattamāsi tato na pacchā na pure ahosi.

--------------------------------------------------------------------------------------------- page13.

Yadā kadāci manujesu brāhme samāgato sappurisena hoti na paṇḍitā saṅgatisanthavāni pubbe kataṃ vāpi vināsayanti. Bālā ca kho saṅgatisanthavāni pubbe kataṃ vāpi vināsayanti bahuṃpi bālesu kataṃ vinassati tathā hi bālā akataññurūpā. Dhīrā ca kho saṅgatisanthavāni pubbe kataṃ vāpi na nāsayanti appaṃpi dhīresu kataṃ na nassati tathā hi dhīrā sukataññurūpā dadāmi te gāmavarāni pañca dāsīsataṃ satta gavaṃ satāni parosahassañca suvaṇṇanikkhe bhariyā ca te sādisī dve dadāmi. Evaṃ sataṃ hoti samecca rāja nakkhattarājāriva tārakānaṃ āpūratī kāsipatī yathā ahaṃ tayā hi me saṅgamo ajja laddhoti. Tattha sādisīti rūpavaṇṇajātikulappadeseneva sādisī ekasadisā

--------------------------------------------------------------------------------------------- page14.

Dve mahāyasā bhariyā ca me dehīti attho. Bhiṃsarūpoti kinnu te brāhmaṇa balavarūpaṃ sīlācāraguṇasaṅkhātaṃ tapokammaṃ atthīti pucchati. Mantā nu teti udāhu vicitrarūpā sabbatthasādhakā mantā te atthi. Assavāti vacanakārakā icchiticchitadāyakā yakkhā vā te keci santi. Kattanti kataṃ udāhu tayā kataṃ kiñci mama atthaṃ abhijānāsīti pucchati. Saṅgatimattanti samāgamamattaṃ tayā saddhiṃ pubbe mama āsīti vadati. Jānato meti jānantassa mama idaṃ paṭhamaṃ tava dassanaṃ. Na tābhijānāmīti na taṃ abhijānāmi. Timissakāyanti balavatimirāya rattiyā. Te tattha ṭhatvānāti te mayaṃ tasmiṃ aṃsena aṃsaṃ ghaṭṭitaṭṭhāne ṭhatvā. Vītisārimha tatthāti etasmiṃyeva ṭhāne saritabbayuttakaṃ kathaṃ vītisārimhā ahaṃ bhikkhābhājanaṃ me tayā bhinnaṃ bhattamūlaṃ me dehīti avacaṃ tvaṃ idānāhaṃ tava bhattamūlaṃ dātuṃ na sakkomi ahaṃ kho pana kāsikarañño putto juṇhakumāronāma mayi rajje patiṭṭhite āgantvā maṃ dhanaṃ yāceyyāsīti avacāti imaṃ sārāṇīyaṃ kathaṃ karimhāti āha. Sāyeva no saṅgatimattamāsīti deva amhākaṃ sāyeva aññamaññaṃ saṅgatimattamāsi ekamuhuttaṃ ahosīti dīpeti. Tatoti tato pana taṃ muhuttikamittadhammato pacchā vā pure vā kadāci amhākaṃ saṅgatināma na bhūtapubbā. Na paṇḍitāti brāhmaṇa paṇḍitānāma taṃ muhuttikamattakaṃ saṅgatiṃ vā cirakālasanthavāni vā kiñci pubbe kataguṇaṃ vā na nāsenti. Bahuṃpīti bahukaṃpi.

--------------------------------------------------------------------------------------------- page15.

Akataññurūpāti yasmā bālā akataññusabhāvā tasmā tesu bahuṃpi kataṃ nassatīti attho. Sukataññurūpāti suṭṭhu kataññusabhāvā etthāpi tatthāpi tathā hīti hikāro kāraṇattho. Dadāmi teti brāhmaṇena yācitaṃ dadanto evamāha. Evaṃ satanti brāhmaṇo rañño anumodanaṃ karonto vadati sataṃ sappurisānaṃ ekavāraṃpi samecca saṅgatināma evaṃ hoti. Nakkhattarājārivāti ettha rivakāro nipātamattaṃ. Tārakānanti tāragaṇamajjhe. Kāsipatīti rājānaṃ ālapati idaṃ vuttaṃ hoti deva kāsiraṭṭhādhipati yathā cando tārakānaṃ majjhe ṭhito tārāgaṇaparivuto pāṭipadato paṭṭhāya yāva puṇṇamā āpūrati tathā ahaṃpi ajja tayā dinnehi gāmavarādīhi āpūrāmīti. Tayā hi meti mayā pubbe tayā saddhiṃ laddhopi saṅgamo aladdhova ajja pana mama manorathassa nipphannattā mayā tayā saha saṅgamo laddho nāmāti nipphannaṃ me tayā saddhiṃ mettiphalanti vadati. Bodhisatto tassa mahantaṃ yasaṃ adāsi. Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva pubbepāhaṃ ānandaṃ varena santappesiṃyevāti vatvā jātakaṃ samodhānesi tadā brāhmaṇo ānando ahosi rājā pana ahamevāti. Juṇhajātakaṃ dutiyaṃ. ------------


             The Pali Atthakatha in Roman Book 40 page 8-15. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=151&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=151&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1504              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6065              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6215              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6215              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]