ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                   3 Samuddavāṇijajātakaṃ.
     Kasanti vapanti te janāti idaṃ satthā jetavane viharanto
devadattassa pañcakulasatāni gahetvā niraye paviṭṭhabhāvaṃ ārabbha
kathesi.
     So hi aggasāvakesu parisaṃ gahetvā pakkantesu sokaṃ saṇṭhāretuṃ
asakkonto uṇhalohite mukhato nikkhamante balavavedanāpīḷito
tathāgatassa guṇaṃ anussaritvā ahameva tathāgatassa anatthaṃ
cintesiṃ satthu pana mayi pāpacittaṃnāma natthi asītimahātherānaṃpi
mayi āghātonāma natthi mayākatakammena ahameva idāni anātho
jāto satthārāpimhi vissaṭṭho mahātherehipi ñātiseṭṭhena

--------------------------------------------------------------------------------------------- page94.

Rāhulatherenapi sākyarājakulehipi gantvā satthāraṃ khamāpessāmīti parisāya saññaṃ datvā attānaṃ mañcakena gāhāpetvā rattiṃ rattiṃ gacchanto kosalaraṭṭhaṃ sampāpuṇi. Ānandatthero satthu ārocesi devadatto kira bhante tumhe khamāpetuṃ āgacchatīti. Ānanda devadatto mama dassanaṃ na labhissatīti. Atha tasmiṃ sāvatthīnagaradvāraṃ sampatte puna thero ārocesi. Bhagavāpi tatheva avacasi. Tassa jetavanadvāre jetavanapokkharaṇīsamīpaṃ āgatassa pāpaṃ matthakaṃ pāpuṇi. Sarīre ḍāho uppajji. Nhātvā pānīyaṃ pivitukāmo hutvā mañcakā maṃ āvuso otāretha pānīyaṃ pivissāmīti āha. Tassa otāretvā bhūmiyaṃ ṭhapitamattasseva cittassāde aladdheyeva mahāpaṭhavī vivaraṃ adāsi. Tāvadeva naṃ avīcito aggijālā uṭṭhāya parikkhipitvā gaṇhi. So pāpakammaṃ me matthakaṃ pattanti tathāgatassa guṇe anussaritvā imehi aṭṭhīhi taṃ aggapuggalaṃ devātidevaṃ naradammasārathiṃ samantacakkhuṃ satapuññalakkhaṇaṃ pāṇehi buddhaṃ saraṇaṃ upemīti. Imāya gāthāya saraṇe patiṭṭhahanto avīciparāyano ahosi. Tassa pana pañca upaṭṭhākakulasatāni ahesuṃ. Tānipi tassa pakkhikāni hutvā dasabalaṃ akkositvā avīcimhiyeva nibbattiṃsu. Evaṃ so pañca kulasatāni gaṇhitvā avīcimhi patiṭṭhito.

--------------------------------------------------------------------------------------------- page95.

Athekadivasaṃ dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ āvuso devadatto pāpo lābhasakkāragiddhatāya sammāsambuddhe aṭṭhānakopaṃ bandhitvā anāgatabhayaṃ anoloketvā pañcahi kulasatehi saddhiṃ avīciparāyano jātoti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāyanāmāti vutte na bhikkhave idāneva devadatto lābhasakkāragiddho hutvā anāgatabhayaṃ na olokesi pubbepi anāgatabhayaṃ anoloketvā paccuppannasukhagavesanena saddhiṃ parisāya mahāvināsaṃ pattoti vatvā atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bārāṇasito avidūre kulasahassanivāso mahāvaḍḍhakīgāmo ahosi. Tattha vaḍḍhakī tumhākaṃ mañcaṃ karissāma pīṭhaṃ karissāma gehaṃ karissāmāti vatvā manussānaṃ hatthato bahuiṇaṃ gaṇhitvā kiñci kātuṃ nāsakkhiṃsu. Manussā diṭṭhadiṭṭhe vaḍḍhakī codenti palibuddhanti. Te iṇāyakehi janehi upaddūtā sukhaṃ vasituṃ asakkontā videsaṃ gantvā yattha katthaci vasissāmāti araññaṃ pavisitvā rukkhe chinditvā mahatiṃ nāvaṃ bandhitvā nadiṃ otāretvā āharitvā gāmato gāvutaaḍḍhayojanamatte ṭhāne ṭhapetvā aḍḍharattisamaye gāmaṃ āgantvā puttadāraṃ ādāya nāvaṭṭhānaṃ gantvā taṃ nāvaṃ abhiruyha anukkamena mahāsamuddaṃ pavisitvā vātavasena vicarantā samuddamajjhe ekaṃ dīpakaṃ sampāpuṇiṃsu. Tasmiṃ pana dīpake sayaṃ jātasāliucchukaddaliambajambūpanasatāla nāḷikerādīni vividhāni phalāphalāni atthi. Aññataropi

--------------------------------------------------------------------------------------------- page96.

Bhinnanāvo puriso paṭhamataraṃ taṃ dīpakaṃ patvā sālibhattaṃ bhuñjamāno ucchuādīni khādamāno thūlasarīro naggo paruḷhakesamassu tasmiṃ dīpake paṭivasati. Atha tepi vaḍḍhakī cintayiṃsu sace ayaṃ dīpako rakkhasapariggahito bhavissati sabbepi vināsaṃ pāpuṇissāma parigaṇhissāma tāva nanti. Atha sattaṭṭha purisā surā balavanto sannaddhapañcāvudhā hutvā otaritvā dīpakaṃ parigaṇhiṃsu. Tasmiṃ khaṇe so puriso bhuttapātarāso ucchurasaṃ pivitvā sukhappatto rammaṇīye padese rajaṭapaṭṭasadise vālukatale sītāya chāyāya uttānako nipajjitvā jambūdīpavāsino kasantā vapantā evarūpaṃ sukhaṃ na labhanti jambūdīpato mayhaṃ ayameva dīpako varataroti gāyamāno udānaṃ udānesi. Atha satthā bhikkhū āmantetvā bhikkhave so puriso imaṃ udānaṃ udānesīti dassento paṭhamaṃ gāthamāha kasanti vapanti te janā manujā kammaphalūpajīvino nayimassa dīpakassa bhāgino jambūdīpā idaṃ me varanti. Tattha te janāti jambūdīpavāsino janā. Kammaphalūpajīvinoti nānākammānaṃ phalūpajīvino sattā. Atha te dīpakaṃ parigaṇhamānā purisā tassa gītasaddaṃ sutvā manussasaddo viya suyyati jānissāma nanti saddānusārena gantvā taṃ purisaṃ disvā yakkho bhavissatīti bhītā sare sannahiṃsu. Sopi te disvā

--------------------------------------------------------------------------------------------- page97.

Attano vadhabhayena nāhaṃ sāmi yakkho purisomhi jīvitadānaṃ me dethāti yācanto purisānāma tumhādisā naggā na hontīti vutte punappunaṃ yācitvā manussabhāvaṃ ñāpesi. Te taṃ purisaṃ upasaṅkamitvā sammodanīyaṃ kathaṃ katvā tassa tattha āgataniyāmaṃ pucchiṃsu. Sopi tesaṃ sabbaṃ kathetvā tumhe attano puññasampattiyā idhāgatā ayaṃ uttamadīpo na hettha sahatthena kammaṃ katvā jīvanti sayaṃ jātasālinoceva ucchuādīnañcettha anto natthīti anukkaṇṭhā vasathāti āha. Idha pana vasantānaṃ amhākaṃ aññopi paripantho natthīti. Aññaṃ bhayaṃ ettha natthi ayaṃ pana amanussapariggahito amanussā tumhākaṃ uccārapassāvaṃ disvā kujjheyyuṃ tasmā taṃ karontā vālukaṃ viyūhitvā vālukāya paṭicchādeyyātha ettakaṃ idha bhayaṃ aññaṃ natthi niccaṃ appamattā bhaveyyāthāti. Te tattha vāsaṃ upakappesuṃ. Tasmiṃ pana kulasahasse pañcannaṃ pañcannaṃ kulasatānaṃ jeṭṭhakā dve vaḍḍhakī ahesuṃ. Tesu eko bālo ahosi rasagiddho eko paṇḍito rasesu agiddho. Aparabhāge sabbepi te tattha sukhaṃ vasantā thūlasarīrā hutvā cintayiṃsu ciraṃ vata no sūrā ucchurasena merayaṃ katvā pivissāmāti. Te merayaṃ kāretvā pivitvā mattavasena gāyantā naccantā kīḷantā pamattā tattha uccārapassāvaṃ katvā appaṭicchādetvā dīpakaṃ jigucchaṃ paṭikūlaṃ kariṃsu. Devatā ime amhākaṃ kīḷāmaṇḍalaṃ paṭikūlaṃ karontīti

--------------------------------------------------------------------------------------------- page98.

Kujjhitvā samuddaṃ uttarāpetvā dīpakasodhanaṃ karissāmāti cintetvā ayaṃ kāḷapakkho ajja amhākaṃ samāgamo ca bhinno itodāni paṇṇarasame divase puṇṇamuposathadivase candassa uggamanavelāya samuddaṃ ubbattetvā sabbepime ghātessāmāti divasaṃ ṭhapayiṃsu. Atha nesaṃ antare eko dhammiko devaputto mā ime mama passantasseva nassantūti anukampāya tesu sāyamāsaṃ bhuñjitvā gharadvāre sukhakathāya nisinnesu sabbābharaṇapaṭimaṇḍito sakaladīpakaṃ ekobhāsaṃ katvā uttarāya disāya ākāse ṭhatvā ambho vaḍḍhakī devatā tumhākaṃ kuddhā imasmiṃ ṭhāne mā vasittha ito aḍḍhamāsaccayena hi devatā samuddaṃ ubbattetvā sabbeva tumhe ghātessanti ito nikkhamitvā palāyathāti dutiyaṃ gāthamāha tipañcarattūpagatamhi cande vego mahā hessati sāgarassa upāvasaṃ dīpamimaṃ uḷāraṃ mā vo vadhi gacchatha leṇamaññanti. Tattha upāvasanti imaṃ dīpaṃ upāvasanto ullolento bhavissati. Mā vovadhīti so sāgaravego tumhe mā vadhi. Iti so tesaṃ ovādaṃ datvā attano ṭhānameva gato. Tasmiṃ gate aparo sāhasiko kakkhalo devaputto ime imassa vacanaṃ gahetvā palāpeyyuṃ ahaṃ nesaṃ gamanaṃ nivāretvā sabbepi mahāvināsaṃ pāpessāmīti cintetvā dibbālaṅkārapaṭimaṇḍito

--------------------------------------------------------------------------------------------- page99.

Sakalagāmaṃ ekobhāsaṃ karonto āgantvā dakkhiṇadisāya ākāse ṭhatvā eko devaputto idhāgatoti pucchitvā āgatoti vutte so vo kiṃ kathesīti vatvā idaṃnāma sāmīti vutte so tumhākaṃ idha nivāsaṃ na icchati rosena katheti tumhe aññattha agantvā idheva vasathāti vatvā dve gāthā abhāsi na jātayaṃ sāgaravārivego upāvasaṃ dīpamimaṃ uḷāraṃ taṃ me nimittehi bahūhi diṭṭhaṃ mā bhetha kiṃ socatha pamodatha vo pahūtabhakkhaṃ bahuannapānaṃ patattha āvāsamimaṃ uḷāraṃ na vo bhayaṃ paṭipassāmi kiñci āputtaputtehi pamodathavhoti. Tattha na jātayanti na jātu ayaṃ. Mābhethāti mā bhāyittha. Pamodathavhoti pamuditā pītisomanassajātā hotha. Āputtaputtehīti yāva puttānaṃpi puttehi pamodatha natthi vo imasmiṃ ṭhāne bhayanti. Evaṃ so imāhi dvīhi gāthāhi te assāsetvā pakkāmi. Tassa pakkantakāle dhammikadevaputtassa vacanaṃ sutvā anādiyanto bālavaḍḍhakī suṇantu me bhonto vacananti sesavaḍḍhakī āmantetvā pañcamaṃ gāthamāha

--------------------------------------------------------------------------------------------- page100.

Yo te ayaṃ dakkhiṇassaṃ disāyaṃ khemaṃ paṭikkosati tassa saccaṃ na uttaro vedi bhayābhayassa mā bhetha kiṃ socatha modathavhoti. Tattha dakkhiṇassanti dakkhiṇāyaṃ ayameva vā pāṭho. Taṃ sutvā rasagiddhā pañcasatavaḍḍhakī tassa bālassa vacanaṃ ādayiṃsu. Itaro pana paṇḍitavaḍḍhakī taṃ vacanaṃ anādiyanto te vaḍḍhakī āmantetvā catasso gāthā abhāsi yathā ime vippavadanti yakkhā eko bhayaṃ saṃsati khemameko tadiṅgha mayhaṃ vacanaṃ suṇātha khippaṃ lahuṃ mā vinassimha sabbe. Sabbe samāgamma karoma nāvaṃ doṇiṃ daḷhaṃ sabbayantūpapannaṃ sace ayaṃ dakkhiṇo saccamāha moghaṃ paṭikkosati uttaroyaṃ. Sāceva no hohīti āpadatthā imañca dīpaṃ na pariccajema sace ca kho uttaro saccamāha moghaṃ paṭikkosati dakkhiṇāyaṃ.

--------------------------------------------------------------------------------------------- page101.

Tameva nāvaṃ abhiruyha sabbe evaṃ mayaṃ sotthitaremupāraṃ na ve sugaṇhaṃ paṭhamena seṭṭhaṃ kaniṭṭhamāpāthagataṃ gahetvā. Yo cīdha majjhaṃ paviceyya gaṇhaṃ save naro seṭṭhamupeti ṭhānanti. Tattha vippavadantīti aññamaññaṃ viruddhaṃ vadanti. Lahunti purimassa atthadīpanaṃ. Doṇinti gambhīraṃ mahānāvaṃ. Sabbayantūpapannanti sabbehi thiyārittādīhi yantehi upapannaṃ. Sā ceva no hohīti āpadatthāti sā ca no nāvā pacchāpi uppannāya āpadāya anatthā bhavissati imañca dīpaṃ na pariccajissāma. Taremūti tareyyāma. Na ve sugaṇhanti na ve ekantena sukhena gaṇhitabbaṃ. Seṭṭhanti uttamaṃ tathaṃ saccaṃ. Kaniṭṭhanti paṭhamavacanaṃ upādāya pacchimavacanaṃ kaniṭṭhaṃnāma. Idhāpi na ve sugaṇhanti anuvattaneva. Idaṃ vuttaṃ hoti ambho vaḍḍhakī yena kenaci paṭhamena vuttaṃ vacanaṃ idameva seṭṭhaṃ tathaṃ saccanti na sukhena gaṇhitabbameva. Yathā ca taṃ evaṃ kaniṭṭhaṃ pacchā vuttavacanaṃpi hi idameva seṭṭhaṃ tathaṃ saccanti na gaṇhitabbaṃ. Yaṃ pana sotavisayaāpāthagataṃ hoti taṃ āpāthagataṃ gahetvā idha paṇḍitapuriso purimañca pacchimañca vacanaṃ paviceyyaṃ vicinitvā tīretvā upaparikkhitvā majjhaṃ gaṇhati. Yaṃ tathaṃ saccaṃ sabhāvabhūtaṃ tameva paccakkhaṃ katvā gaṇhati. Save

--------------------------------------------------------------------------------------------- page102.

Naro seṭṭhamupeti ṭhānanti so uttamaṃ ṭhānaṃ upeti adhigacchati vindati paṭilabhatīti. Evañca pana vatvā āha ambho mayaṃ dvinnaṃ devaputtānaṃ vacanaṃ karissāma nāvaṃ tāva sajjeyyāma tato sace paṭhamassa vacanaṃ saccaṃ bhavissati taṃ abhirūhitvā palāyissāma atha itarassa vacanaṃ saccaṃ bhavissati nāvaṃ ekamantaṃ ṭhapetvā idheva vasissāmāti. Evaṃ vutte bālavaḍḍhakī ambho tvaṃ udakapātiyaṃ suṃsumāraṃ passasi ativiya dīghasuttosi paṭhamo devaputto amhesu rosena kathesi pacchimo sinehena imaṃ evarūpaṃ varadīpaṃ pahāya kuhiṃ gacchissāma sace pana tvaṃ gantukāmo tava parisaṃ gaṇhitvā nāvaṃ karohi amhākaṃ nāvāya kiccaṃ natthīti āha. Paṇḍito attano parisaṃ gahetvā nāvaṃ sajjetvā sabbūpakaraṇāni āropetvā sapariso nāvāya aṭṭhāsi. Tato puṇṇamīdivase canduggamanavelāya samuddato ummi uttaritvā jāṇuppamāṇā hutvā dīpakaṃ dhovanatthā gatā. Paṇḍito samuddassa uttaraṇabhāvaṃ ñatvā nāvaṃ visajjesi. Bālavaḍḍhakīpakkhikāni pañcakulasatāni samuddato ummi dīpadhovanatthāya āgatā ettakameva ettakamevāti kathentāva nisīdiṃsu. Tato kaṭippamāṇā purisappamāṇā tālappamāṇāti sāgaraummi dīpakampi vahamānā āgacchati. Paṇḍito upāyakusalatāya rase alaggo sotthinā gato. Bālavaḍḍhakī rasagiddhena anāgatabhayaṃ anoloketvā pañcahi kulasatehi saddhiṃ vināsaṃ patto.

--------------------------------------------------------------------------------------------- page103.

Ito parānusāsanī tamatthaṃ dīpayamānā tisso abhisambuddhagāthāyo honti. Yathāpi te sāgaravārimajjhe sakammunā sotthi vahiṃsu vāṇijā anāgatatthaṃ paṭivijjhiyānaṃ appaṃpi nācceti ca bhūripañño. Bālā ca mohena rasānugiddhā anāgataṃ appaṭivijjhiyatthaṃ paccuppanne sīdanti atthajāte samuddamajjhe yathā te manussā. Anāgataṃ paṭikayirātha kiccaṃ mā maṃ kiccaṃ kiccakāle byadhesi taṃ tādisaṃ paṭikatakiccakāriṃ na taṃ kiccaṃ kiccakāle byadhesīti. Tattha sakammunāti anāgatabhayaṃ disvā puretaraṃ katena attano kammena. Sotthi vahiṃsūti khemena gamiṃsu. Vāṇijāti samudde vicaraṇabhāvena vaḍḍhakī vuttā. Paṭivijjhiyānanti evaṃ bhikkhave paṭhamataraṃ kattabbaṃ anāgataṃ atthaṃ paṭivijjhitvā idha loke bhūripañño kulaputto appamattakaṃpi attano atthaṃ nācceti nātivattati na hāpetīti attho. Appaṭivijjhiyatthanti appaṭivijjhitvā atthaṃ paṭhamameva kattabbaṃ akatvāti attho. Paccuppanneti yadā taṃ anāgataṃ atthajātaṃ uppajjati

--------------------------------------------------------------------------------------------- page104.

Tadā tasmiṃ paccuppanne sīdanti atthajāte attano patiṭṭhaṃ na labhanti samudde te bālavaḍḍhakī manussā viya vināsaṃ pāpuṇanti. Anāgatanti bhikkhave paṇḍitapuriso anāgataṃ paṭhamataraṃ kattabbaṃ kiccaṃ samparāyikaṃ vā diṭṭhadhammikaṃ vā paṭikayirātha puretarameva kareyya. Kiṃkāraṇā. Mā maṃ kiccaṃ kiccakāle byādhesīti pure kattabbaṃ hi pure akayiramānaṃ pacchā paccuppannabhāvappattaṃ attano kiccakāle kāyacittābādhena byādhesīti paṭhamameva naṃ paṇḍito kareyya. Taṃ tādisanti tathā saṇṭhitaṃ purisaṃ. Paṭikatakiccakārinti paṭikicceva kattabbakiccakārinaṃ. Taṃ kiccaṃ kiccakāleti anāgataṃ kiccaṃ kayiramānaṃ pacchā paccuppannabhāvappattaṃ attano kiccakāle kāyacittābādhakāle tādisaṃ purisaṃ na byādheti na bādhatīti. Kasmā. Pureyeva katattāti. Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva pubbepi devadatto paccuppannasukhe laggo anāgataṃ bhayaṃ anoloketvā sapariso vināsaṃ pattoti vatvā jātakaṃ samodhānesi tadā bālavaḍḍhakī devadatto paccuppannasukhe laggo ahosi dakkhiṇadisāya ṭhito adhammikadevaputto kokāliko uttaradisāya ṭhito dhammikadevaputto sārīputto paṇḍitavaḍḍhakī pana ahamevāti. Samuddavāṇijajātakaṃ tatiyaṃ. ----------------


             The Pali Atthakatha in Roman Book 40 page 93-104. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=1889&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=1889&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1625              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6448              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6649              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6649              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]