ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

page105.

4 Kāmajātakaṃ. Kāmaṃ kāmayamānassāti idaṃ satthā jetavane viharanto aññataraṃ brāhmaṇaṃ ārabbha kathesi. Eko kira sāvatthivāsī brāhmaṇo aciravatitīre khettakaraṇatthāya araññaṃ koṭesi. Satthā tassa upanissayaṃ disvā sāvatthiyaṃ piṇḍāya pavisanto maggā okkamma tena saddhiṃ paṭisanthāraṃ katvā kiṃ karosi brāhmaṇāti vatvā khettaṭṭhānaṃ koṭāpesiṃ bho gotamāti vutte sādhu brāhmaṇakammaṃ karohīti vatvā agamāsi. Etenevupāyena chinnarukkhe hāretvā khettassa sodhanakāle kedārabandhanakāle vapanakāleti punappunaṃ gantvā tena saddhiṃ paṭisanthāraṃ akāsi. Punadivase so brāhmaṇo ajja bho gotama mayhaṃ vappamaṅgalaṃ ahaṃ imasmiṃ sasse nipphanne buddhappamukhassa bhikkhusaṅghassa mahādānaṃ dassāmīti āha. Satthā tuṇhībhāvena adhivāsetvā pakkāmi. Punekadivasaṃ brāhmaṇo sassaṃ olokento aṭṭhāsi. Satthā tattha kiṃ karosi brāhmaṇāti pucchitvā sassaṃ olokemi bho gotamāti vutte sādhu brāhmaṇāti vatvā pakkāmi. Tadā brāhmaṇo cintesi samaṇo gotamo abhiṇhaṃ āgacchati nissaṃsayaṃ bhattena atthiko dassāmissa bhattanti. Tassevaṃ cintetvā gehaṃ gatadivase satthāpi tattha

--------------------------------------------------------------------------------------------- page106.

Agamāsi. Atha brāhmaṇassa ativiya vissāso uppajji. Athāparabhāge pariṇate sasse sve khettaṃ lāyissāmīti sanniṭṭhānaṃ katvā nipanne brāhmaṇe aciravatiyā upari sabbarattiṃ ghanakaravassaṃ vassi. Mahogho āgantvā ekanālimattaṃpi asesetvā sabbaṃ sassaṃ samuddaṃ pavesesi. Brāhmaṇo oghamhi osarite sassavināsaṃ oloketvā sakabhāvena saṇṭhāretuṃ nāsakkhi balavasokābhibhūto hatthena uraṃ paharitvā paridevamāno gehaṃ gantvā vilapanto nipajji. Satthā paccūsasamaye sokābhibhūtaṃ brāhmaṇaṃ disvā brāhmaṇassa avassayo bhavissāmīti punadivase sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto bhikkhū vihāraṃ pesetvā pacchāsamaṇena saddhiṃ tassa gehadvāraṃ agamāsi. Brāhmaṇo satthu āgatabhāvaṃ sutvā paṭisanthāratthāya me sahāyo āgato bhavissatīti laddhassāso āsanaṃ paññāpesi. Satthā pavisitvā paññattāsane nisīdi brāhmaṇa kasmā dubbaṇṇosi kinte aphāsukanti pucchi. Bho gotama aciravatitīre mayā rukkhacchedato paṭṭhāya kataṃ kammaṃ tumhe jānātha ahaṃ imasmiṃ sasse nipphanne tumhākaṃ dānaṃ dassāmīti vakkhāmi idāni me sabbantaṃ sassaṃ mahogho samuddameva pavesesi taṃ kiñci avasiṭṭhaṃ natthi sakaṭasatamattaṃ dhaññaṃ vinaṭṭhaṃ tena me mahāsoko uppannoti. Kiṃ pana brāhmaṇa socantassa naṭṭhaṃ punāgacchatīti. Nohetaṃ bho gotamāti. Evaṃ santepi kasmā socasi imesaṃ sattānaṃ dhanadhaññaṃnāma uppajjanakāle

--------------------------------------------------------------------------------------------- page107.

Uppajjati nassanakāle nassati kiñci saṅkhāragataṃ anassanadhammaṃnāma natthi mā cintayīti. Iti naṃ satthā samassāsetvā tassa sappāyadhammaṃ desento kāmasuttaṃ kathesi. Sutte pariyosānaṃ gacchante brāhmaṇo sotāpattiphale patiṭṭhahi. Satthā taṃ nissokaṃ katvā uṭṭhāyāsanā vihāraṃ agamāsi. Satthā asukaṃnāma brāhmaṇaṃ sokasallasamappitaṃ nissokaṃ katvā sotāpattiphale patiṭṭhāpesīti sakalanagaraṃ aññāsi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso dasabalo brāhmaṇena saddhiṃ mettiṃ katvā vissāsiko hutvā upāyeneva tassa sokasamappitassa dhammaṃ desetvā taṃ nissokaṃ katvā sotāpattiphale patiṭṭhāpesīti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāyanāmāti vutte na bhikkhave idāneva pubbepāhaṃ etaṃ nissokamakāsinti vatvā atītaṃ āhari atīte bārāṇasiyaṃ brahmadattassa rañño dve puttā ahesuṃ. So jeṭṭhakassa uparajjaṃ adāsi kaniṭṭhassa senāpatiṭṭhānaṃ. Aparabhāge brahmadatte kālakate amaccā jeṭṭhakassa abhisekaṃ ṭhapesuṃ. So na mayhaṃ rajjenattho kaniṭṭhassa me dethāti vatvā punappunaṃ yāciyamānopi paṭikkhipitvā kaniṭṭhassa abhiseke kate na me issariyena atthoti uparajjādīnipi na icchi. Tenahi sādhurasabhojanāni bhuñjanto idheva vasāhīti vuttepi na me imasmiṃ nagare kiccaṃ atthīti bārāṇasito nikkhamitvā paccantaṃ

--------------------------------------------------------------------------------------------- page108.

Gantvā ekaṃ seṭṭhikulaṃ nissāya sahatthena kammaṃ karonto vasi. Te aparabhāge tassa rājakumārabhāvaṃ ñatvā kammaṃ kātuṃ na adaṃsu kumāraparihāreneva taṃ parikariṃsu. Aparabhāge rājakammikā paccantaṃ gantvā khettappamāṇagahaṇatthāya taṃ gāmaṃ agamaṃsu. Seṭṭhī rājakumāraṃ upasaṅkamitvā sāmi mayaṃ tumhe posema kaniṭṭhabhātikassa paṇṇaṃ pesetvā amhākaṃ baliṃ hārethāti. So sādhūti sampaṭicchitvā ahaṃ asukaseṭṭhikulaṃnāma upanissāya vasāmi maṃ nissāya etesaṃ baliṃ visajjehīti paṇṇaṃ pesesi. Rājā sādhūti vatvā tathā kāresi. Atha naṃ sakalagāmavāsinopi janapadavāsinopi paragāmavāsinopi upasaṅkamitvā mayaṃ tumhākaṃyeva baliṃ dassāma amhākaṃ visajjāpehīti āhaṃsu. So tesaṃpi atthāya paṇṇaṃ pesetvā visajjāpesi. Tato paṭṭhāya te tasseva baliṃ adaṃsu. Athassa mahālābhasakkāro nibbatti. Tena tassa taṇhāpi mahatī jātā. So aparabhāge sabbaṃpi taṃ janapadaṃ yāci upaḍḍharajjaṃ yāci. Kaniṭṭhopi tassa adāsiyeva. So taṇhāya vaḍḍhamānāya upaḍḍharajjenapi asantuṭṭho rajjaṃ gaṇhissāmīti janapadaparivuto taṃ nagaraṃ gantvā bahinagare ṭhatvā rajjaṃ vā me detu yuddhaṃ vāti kaniṭṭhassa paṇṇaṃ pahiṇi. Kaniṭṭho cintesi ayaṃ bālo pubbe rajjaṃpi uparajjādīnipi paṭikkhipitvā idāni yuddhena gaṇhāmīti vadati sace kho panāhaṃ imaṃ yuddhena māressāmi garahā me bhavissati kiṃ me rajjenāti. Athassa alaṃ yuddhena rajjaṃ

--------------------------------------------------------------------------------------------- page109.

Gaṇhatūti pesesi. So rajjaṃ gahetvā kaniṭṭhassa uparajjaṃ datvā tato paṭṭhāya rajjaṃ kārento taṇhāvasiko hutvā ekena rajjena asantuṭṭho dve tīṇi rajjāni paṭṭhetvā taṇhāya koṭiṃ nāddasa. Tadā sakko devarājā ke nukho loke mātāpitaro upaṭṭhahanti ke dānādīni puññāni karonti ke taṇhāvasikāti olokento tassa taṇhāvasikabhāvaṃ ñatvā ayaṃ bālo bārāṇalirajjenapi na tusati ahaṃ sikkhāpessāmi nanti māṇavakavesena rājadvāre ṭhatvā eko upāyakusalo māṇavo rājadvāre ṭhitoti ārocāpetvā pavisatūti vutte pavisitvā rājānaṃ jayāpetvā kiṃkāraṇā āgatosīti vutte mahārāja tumhākaṃ kiñci vattabbaṃ atthi raho paccāsiṃsāmīti āha. Sakkānubhāvena tāvadeva manussā pakkāmiṃsu. Atha naṃ māṇavo ahaṃ mahārāja phītāni ākiṇṇamanussāni sampannabalabāhanāni tīṇi nagarāni passāmi ahaṃ te attano ānubhāvena tīṇi rajjāni gahetvā dassāmi papañcaṃ akatvā sīghaṃ gantuṃ vaṭṭatīti āha. So lobhavasiko rājā sādhūti sampaṭicchi sakkānubhāvena pana naṃ ko vā tvaṃ kuto vā āgato kiṃ vā te laddhuṃ vaṭṭatīti na pucchi. Sopi ettakaṃ vatvā tāvatiṃsabhavanameva agamāsi. Rājā amacce pakkosāpetvā eko māṇavo amhākaṃ tīṇi rajjāni gahetvā dammīti āha taṃ pakkosatha nagare bheriñcārāpetvā balakāyaṃ sannipātetha papañcaṃ akatvā tīṇi rajjāni gaṇhissāmāti vatvā

--------------------------------------------------------------------------------------------- page110.

Kiṃ pana te mahārāja tassa māṇavassa sakkāro vā kato nivāsanaṭṭhānaṃ vā pucchitanti vutte neva sakkāraṃ akāsiṃ na nivāsanaṭṭhānaṃ pucchiṃ gacchatha naṃ upadhārethāti āha. Upadhārentā naṃ adisvā mahārāja sakalanagare taṃ māṇavaṃ na passāmāti ārocayiṃsu. Taṃ sutvā rājā domanassajāto tīsu nagaresu rajjaṃ naṭṭhaṃ mahantenamhi yasena parihīno na ca me paribbayaṃ adāsi na nivāsanaṭṭhānanti mayhaṃ kujjhitvā māṇavo anāgato bhavissatīti punappunaṃ cintesi. Athassa taṇhāvasikassa kāye ḍāho uppajji. Sakalasarīre pariḍayhante udaraṃ khobhetvā lohitapakkhandikā udapādi. Ekaṃ bhājanaṃ pavisati ekaṃ nikkhamati. Vejjā tikicchituṃ na sakkonti. Rājā kilamati. Athassa byādhipīḷitabhāvo sakalanagare pākaṭo ahosi. Tadā bodhisatto takkasilato sabbasippāni uggaṇhitvā bārāṇasinagare mātāpitūnaṃ santikaṃ āgato taṃ rañño pavuttiṃ sutvā ahaṃ tikicchissāmīti rājadvāraṃ gantvā eko kira māṇavo tumhe tikicchituṃ āgatoti ārocāpesi. Rājā mahantamahantā disāpāmokkhavejjāpi maṃ tikicchituṃ na sakkonti taruṇamāṇavo kiṃ sakkhissati paribbayaṃ datvā vissajjetha nanti āha. Taṃ sutvā māṇavo mayhaṃ vejjavetanena kammaṃ natthi ahaṃ tikicchissāmi kevalaṃ bhesajjamūlamattaṃ detūti āha. Taṃ sutvā rājā sādhūti pakkosāpesi. Māṇavo rājānaṃ disvā mā bhāyi mahārāja ahaṃ tikicchissāmi apica kho pana me rogassa samuṭṭhānaṃ ācikkhathāti.

--------------------------------------------------------------------------------------------- page111.

Rājā harāyamāno kiṃ te samuṭṭhānena bhesajjameva karohīti āha. Mahārāja vejjānāma ayaṃ byādhi imaṃ nissāya samuṭṭhitoti ñatvā tadanucchavikaṃ bhesajjaṃ karontīti. Rājā sādhu tātāti samuṭṭhānaṃ kathento ekena māṇavena āgantvā tīsu nagaresu rajjaṃ gahetvā dassāmīti vuttaṃ ādiṃ katvā sabbaṃ kathetvā iti me tāta taṇhaṃ nissāya byādhi uppanno sace tikicchituṃ sakkosi tikicchāhīti āha. Kiṃ pana mahārāja socanāya tāni nagarāni sakkā laddhunti. Na sakkā tātāti. Evaṃ sante kasmā socasi mahārāja sabbameva saviññāṇakaṃ aviññāṇakaṃ vatthuṃ attano sarīraṃ ādiṃ katvā pahāya gamanīyaṃ catūsu nagaresu rajjaṃ gahetvāpi na tvaṃ ekappahāreneva catasso bhattapātiyo bhuñjissasi na catūsu sayanesu sayissasi na cattāri vatthayugāni acchādissasi taṇhāvasikenanāma bhavituṃ na vaṭṭati ayaṃ hi taṇhānāma vaḍḍhamānā catūhi apāyehi muccituṃ na detīti. Iti naṃ mahāsatto ovaditvā tassa dhammaṃ desento āha kāmaṃ kāmayamānassa tassa ce taṃ samijjhati addhā pītimano hoti laddhā macco yadicchati. Kāmaṃ kāmayamānassa tassa ce taṃ samijjhati tato naṃ aparaṃ kāme ghamme taṇhaṃva vindati. Gavaṃva siṅgino siṅgaṃ vaḍḍhamānassa vaḍḍhati evaṃ mandassa posassa bālassa avijānato bhiyyo taṇhā pipāsā ca vaḍḍhamānassa vaḍḍhati.

--------------------------------------------------------------------------------------------- page112.

Paṭhabyā sāliyavakaṃ gavāssaṃ dāsaporisaṃ datvāpi nālamekassa iti viddhā samaṃ care. Rājā pasayha paṭhaviṃ vijitvā sasāgarantaṃ mahimāvasanto oraṃ samuddassa atittarūpo pāraṃ samuddassapi paṭṭhayeva yāva anussaraṃ kāme manasā titti nājjhagā tato nivattā paṭikkamma disvā te ve tittā ye paññāya tittā. Paññāya tittīnaṃ seṭṭhaṃ na so kāmehi tappati paññāya tittaṃ purisaṃ taṇhā na kurute vasaṃ. Apacinetheva kāmāni appicchassa alolupo samuddamatto puriso na so kāmehi tappati rathakārova cammassa parikantaṃ upāhanaṃ. Yaṃ yaṃ cajati kāmānaṃ taṃ taṃ sampajjate sukhaṃ sabbañca sukhamiccheyya sabbe kāme pariccajeti. Tattha kāmanti vatthukāmaṃpi kilesakāmaṃpi. Kāmayamānassāti paṭṭhayamānassa. Tassa ce taṃ samijjhatīti tassa puggalassa taṃ kāmitavatthuṃ samijjhati ceva nippajjati cāti attho. Tato naṃ aparaṃ kāmeti ettha nanti nipātamattaṃ. Aparanti aparabhāgadīpanaṃ. Kāmeti upayoge bahuvacanaṃ. Idaṃ vuttaṃ hoti sace kāmaṃ

--------------------------------------------------------------------------------------------- page113.

Kāmayamānassa tassa taṃ kāmitavatthuṃ samijjhati tasmiṃ samiddhe tatoparaṃ so puggalo kāmayamāno yathānāma ghamme gimhakāle vātātapena kilanto taṇhaṃ vindati pānīyapipāsaṃ paṭilabhati evaṃ bhiyyo kāmataṇhāsaṅkhāte kāme vindati paṭilabhati rūpataṇhādikā taṇhā tassa vaḍḍhatiyevāti. Gavaṃvāti gorūpassa viya. Siṅginoti matthakaṃ phāletvā uṭṭhitasiṅgissa. Mandassāti mandapaññassa. Bālassāti bāladhammayuttassa idaṃ vuttaṃ hoti yathā vacchakassa vaḍḍhantassaṃ sarīreneva saddhiṃ siṅgaṃ vaḍḍhati evaṃ andhabālassāpi appattakāmataṇhā ca pattakāmapipāsā ca aparāparaṃ vaḍḍhatīti. Sāliyavakanti sālikhettaṃ yavakhettaṃ. Etena sāliyavādikaṃ sabbaṃ dhaññaṃ dasseti. Dutiyapadena sabbaṃ dvipadacatupadaṃ dasseti. Paṭhamapadena vā sabbaṃ aviññāṇakaṃ itarena saviññāṇakaṃ. Datvāpāti datvāpi idaṃ vuttaṃ hoti tiṭṭhantu tīṇi rajjāni sace so māṇavo aññaṃ vā sakalaṃpi paṭhaviṃ saviññāṇakāviññāṇakaratanapuraṃ kassaci datvā gaccheyya idaṃpi ettakaṃ vatthu ekasseva alaṃ pariyantaṃ evaṃ duppūrā esā taṇhānāma. Iti viddhā samaṃ careti evaṃ jānanto puriso taṇhāvasiko ahutvā kāyasucaritādīni pūrento samaṃ careyya. Oranti orimakoṭṭhāsaṃ patto. Tena atittarūpo puna samuddapāraṃpi paṭṭheyya evaṃ taṇhāvasikasattānāma duppūrāti dasseti. Yāvāti aniyāmitaparicchedo. Anussaranti anussaranto. Nājjhagāti na vindati idaṃ vuttaṃ hoti mahārāja puriso apariyantepi kāme

--------------------------------------------------------------------------------------------- page114.

Manasā anussaranto tittiṃ na vindati pattukāmova hoti evaṃ kāmesu sattānaṃ taṇhā vaḍḍhateva. Tato nivattāti tato pana vatthukāmakilesakāmato cittena nivattitvā kāyena paṭikkamma ñāṇeneva ādīnavaṃ disvā ye paññāya tittā paripuṇṇā teva tittānāma. Paññāya tittīnaṃ seṭṭhanti paññāya tittīnaṃ ayaṃ paripuṇṇaseṭṭho ayameva vā pāṭho. Na so kāmehi tappatīti na pariḍayhatīti pāṭho. Yasmā paññāya titto puriso kāmehi pariḍayhatīti attho. Na kurute vasanti tādisaṃ hi purisaṃ taṇhā vase vattetuṃ na sakkoti sveva pana taṇhāya ādīnavaṃ disvā gaṅgamālo viya aḍḍhamāsakarājā viya ca taṇhāvase na vattatīti attho. Apacinethevāti viddhaṃseyyātheva. Samuddamattoti mahatiyā paññāya samannāgatattā samuddappamāṇo. So mahantena aggināpi samuddo viya kilesakāmehi na tappati na ḍayhati. Rathakāroti cammakāro. Parikantanti parikantanto. Idaṃ vuttaṃ hoti yathā cammakāro upāhanaṃ parikantanto yaṃyaṃ cammassa agayhupagamanaṭṭhānaṃ hoti taṃtaṃ vajjetvā upāhanaṃ katvā upāhanamūlaṃ labhitvā sukhito hoti evameva paṇḍito cammakārasatthasadisāya paññāya kantanto yaṃyaṃ odhiṃ kāmānaṃ cajati tena tenassa kāmodhinā virahitaṃ taṃtaṃ kāyakammaṃ vacīkammaṃ manokammaṃ ca sukhaṃ sampajjati vigatadarathaṃ sabbena sabbaṃpi kāyakammādisukhaṃ vigatapariḷāhameva iccheyya kasiṇaṃ bhāvetvā jhānaṃ nibbattetvā sabbakāme pariccajeti.

--------------------------------------------------------------------------------------------- page115.

Bodhisattassa pana imaṃ gāthaṃ kathentassa rañño setacchattaṃ ārammaṇaṃ katvā odātakasiṇajjhānaṃ udapādi. Rājāpi arogo ahosi. So tuṭṭho sayanā vuṭṭhāya ettakā vejjā tikicchituṃ nāsakkhiṃsu paṇḍitamāṇavo pana attano ñāṇavisayena maṃ nirogaṃ akāsīti tena saddhiṃ sallapanto dasamaṃ gāthamāha aṭṭha te bhāsitā gāthā sabbā honti sahassiyā paṭiggaṇha mahābrahme sādhetaṃ tava bhāsitanti. Tattha aṭṭhāti dutiyagāthaṃ ādiṃ katvā kāmādīnavasaṃyuttā aṭṭha. Sahassiyāti sahassārahā. Paṭiggaṇhāti aṭṭha sahassāni gaṇha. Sādhetaṃ tava bhāsitanti sādhu etaṃ tava bhāsitaṃ vacanaṃ. Taṃ sutvā mahāsatto ekādasamaṃ gāthamāha na me attho sahassehi satehi nahutehi ca pacchimaṃ bhāsato gāthaṃ kāme me nirato manoti. Tattha pacchimanti rathakārova cammassāti gāthaṃ. Kāme me nirato manoti imaṃ gāthaṃ bhāsamānasseva vatthukāmepi kilesakāmepi mano nābhirami ahaṃ hi imaṃ gāthaṃ bhāsamāno attanova dhammadesanāya jhānaṃ nibbattesiṃ mahārājāti. Rājā bhiyyoso mattāya tusitvā mahāsattaṃ vaṇṇento osānagāthamāha bhaddo vatāyaṃ māṇavako sabbalokavidū muni yo taṇhaṃ dukkhajananiṃ parijānāti paṇḍito.

--------------------------------------------------------------------------------------------- page116.

Tattha dukkhajananinti sakalavaṭṭadukkhajananiṃ. Parijānātīti parijāni paricchinditvā pariluñcitvā nīharatīti bodhisattaṃ vaṇṇento evamāha. Bodhisatto mahārāja appamatto hutvā dhammaṃ carāti rājānaṃ ovaditvā ākāsena himavantaṃ gantvā isipabbajjaṃ pabbajitvā yāvatāyukaṃ ṭhatvā brahmavihāre bhāvetvā brahmalokūpago ahosi. Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave pubbepāhaṃ etaṃ brāhmaṇaṃ nissokamakāsinti vatvā jātakaṃ samodhānesi tadā rājā esa brāhmaṇo ahosi paṇḍitamāṇavo pana ahamevāti. Kāmajātakaṃ catutthaṃ. ---------------


             The Pali Atthakatha in Roman Book 40 page 105-116. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=2126&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=2126&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1637              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6485              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6707              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6707              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]