ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                     5 Janasandhajātakaṃ.
     Dasa khalumāni ṭhānānīti idaṃ satthā jetavane viharanto kosalarañño
ovādatthāya kathesi.
     Ekasmiṃ hi kāle rājā issariyamadamatto kilesasukhanissito
vinicchayaṃpi na paṭṭhapesi buddhupaṭṭhānaṃpi pamajji. So ekadivasaṃ dasabalaṃ
anussaritvā satthāraṃ vandissāmīti bhuttapātarāso rathavaramāruyha
vihāraṃ gantvā satthāraṃ vanditvā nisīdi. Atha naṃ satthā
kiṃ mahārāja ciraṃ na paññāyasīti vatvā bahukiccatāya no
bhante buddhupaṭṭhānassa okāso na jātoti vutte mahārāja
mādisenāma ovādadāyake sabbaññūbuddhe dhuravihāre viharante ayuttaṃ

--------------------------------------------------------------------------------------------- page117.

Tava pamajjituṃ raññānāma rājakiccesu appamattena raṭṭhavāsīnaṃ mātāpitusamena agatigamanaṃ pahāya dasarājadhamme akopetvā rajjaṃ kāretuṃ vaṭṭati rañño hi dhammikabhāve sati parisāpissa dhammikā honti anacchariyaṃ kho panetaṃ yaṃ mayi anusāsante tvaṃ dhammena rajjaṃ kāreyyāsi porāṇakapaṇḍitā anusāsake ācariye avijjamānepi attano matiyā tividhasucaritadhamme patiṭṭhāya mahājanassa dhammaṃ desetvā saparisā saggapuraṃ pūrayamānā agamaṃsūti vatvā tena yācito atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchimhi nibbatti. Janasandhakumārotissa nāmaṃ kariṃsu. Athassa vayappattassa takkasilato sabbasippāni uggaṇhitvā āgatakāle rājā sabbāni bandhanāgārāni sodhāpetvā uparajjaṃ adāsi. So aparabhāge pitu accayena rajje patiṭṭhāya catūsu nagaradvāresu nagaramajjhe rājadvāre cāti cha dānasālāyo kāretvā divase divase cha satasahassāni pariccajitvā sakalajambūdīpaṃ saṃkhobhetvā mahādānaṃ pavattento bandhanāgārāni niccaṃ vivaṭāni kāretvā dhammagaṇḍikaṃ sodhāpetvā catūhi saṅgahavatthūhi lokaṃ saṅgaṇhanto pañcasīlāni rakkhanto uposathavāsaṃ vasanto dhammena rajjaṃ kāresi. Antarantarā ca raṭṭhavāsino sannipātetvā dānaṃ detha sīlaṃ samādiyatha dhammaṃ caratha dhammena kammante ca vohāre ca payojetha daharakāleyeva sippāni uggaṇhatha dhanaṃ uppādetha gāmakūṭakammaṃ pisuṇakammaṃ

--------------------------------------------------------------------------------------------- page118.

Mā karittha caṇḍā pharusā mā ahuttha mātupaṭṭhānaṃ pitupaṭṭhānaṃ pūretha kulejeṭṭhāpacāyino bhavathāti dhammaṃ desetvā mahājanaṃ sucaritadhamme patiṭṭhāpesi. So ekadivasaṃ paṇṇarasīuposathe samādinnuposatho mahājanassa bhiyyo bhiyyo hitasukhatthāya appamādavihāratthāya dhammaṃ desessāmīti cintetvā nagare bheriñcārāpetvā attano orodhe ādiṃ katvā sabbaṃ nagarajanaṃ sannipātetvā rājaṅgaṇe alaṅkataratanamaṇḍapamajjhe paññattavarapallaṅke nisīditvā ambho nagaravāsino tumhākaṃ tapanīye ca atapanīye ca dhamme desessāmi appamattā hutvā ohitasotā sakkaccaṃ suṇāthāti dhammaṃ desesi. Satthā saccaparibhāvitaṃ mukharatanaṃ vivaritvā taṃ desanaṃ madhurena sarena kosalarañño āvikaronto dasa khalumāni ṭhānāni yāni pubbe akaritvā sa pacchā anutappati iccāha rājā janasandho aladdhā cittaṃ tapati pubbe asamudānitaṃ na pubbe dhanamesissaṃ iti pacchānutappati sakyarūpaṃ pure santaṃ mayā sippaṃ na sikkhitaṃ kicchā vutti asippassa iti pacchānutappati kūṭavedī pure āsiṃ pisuṇo piṭṭhimaṃsiko caṇḍo ca pharuso cāsiṃ iti pacchānutappati pāṇātipātī pure āsiṃ luddho cāpi anāriyo bhūtānaṃ nāvajānissaṃ iti pacchānutappati

--------------------------------------------------------------------------------------------- page119.

Bahūsu vata santīsu anāpadāsu itthisu paradāraṃ asevissaṃ iti pacchānutappati bahumhi vata santamhi annapāne upaṭṭhite na pubbe adadiṃ dānaṃ iti pacchānutappati mātaraṃ pitaraṃ cāpi jiṇṇake gatayobbane pahusanto na posissaṃ iti pacchānutappati ācariyamanusatthāraṃ sabbakāmarasāharaṃ pitaraṃ atimaññissaṃ iti pacchānutappati samaṇe brāhmaṇe cāpi sīlavante bahussute na pubbe payirupāsissaṃ iti pacchānutappati sādhu hoti tapo ciṇṇo santo ca payirupāsito aciṇṇo me tapo pubbe iti pacchānutappati yo ca etāni ṭhānāni yoniso paṭipajjati karaṃ purisakiccāni na ca pacchānutappatīti imā gāthā āha. Tattha ṭhānānīti kāraṇāni. Pubbeti paṭhamameva akaritvā. Sa pacchā anutappatīti so paṭhamaṃ kattabbāni akārako puggalo idha lokepi paralokepi tappati kilamati. Pacchā vā anutappatītipi pāṭho. Iccāhāti evaṃ rājā janasandho avoca. Iccāsuhātipi pāṭho. Tattha sukāro nipātamattaṃ. Iccāsu āhāti padacchedo. Imāni dasa tapanīyakāraṇāni pakāsetuṃ bodhisattassa dhammakathā hoti.

--------------------------------------------------------------------------------------------- page120.

Tattha pubbeti paṭhameva taruṇakāle parakkamaṃ akatvā asamudānitaṃ asambhūtaṃ dhanaṃ mahallakakāle alabhitvā tappati socati pare ca sukhite disvā sayaṃ dukkhaṃ jīvanto pubbe dhanaṃ pariyesissanti evaṃ pacchānutappati tasmā mahallakakāle sukhaṃ jīvitukāmā daharakāleyeva dhammikāni kasikammādīni katvā dhanaṃ pariyesathāti dasseti. Pure santanti pubbe daharakāle ācariye payirupāsitvā mayā kātuṃ sakyarūpaṃ samānaṃ hatthisippādikaṃ kiñci sippaṃ na sikkhitaṃ. Kicchāti mahallakakāle asippassa dukkhā jīvitavutti neva sakkā tadā sippaṃ sikkhituṃ tasmā mahallakakāle jīvitukāmā taruṇakāleyeva sippāni sikkhathāti dasseti. Kūṭavedīti kūṭajānanako gāmakūṭo vā lokassa anatthakārako vā tulākūṭāni kārako vā kūṭaṭṭakārako vāti attho. Āsinti evarūpo ahaṃ pubbe ahosiṃ. Pisuṇoti pesuññakārako. Piṭṭhimaṃsikoti lañcaṃ gahetvā asāmike sāmike sāmike asāmike karonto paresaṃ piṭṭhimaṃsaṃ khādako. Iti pacchāti evaṃ maraṇamañce nipanno anutappati tasmā sace niraye na vasitukāmattha mā evarūpaṃ pāpakammaṃ karitthāti ovadati. Luddhoti dāruṇo sāhasiko. Anāriyoti na ariyo asaññito dussīlo nīcasamācāro. Nāvajānissanti khantimettānudayavasena nīcavuttiko nāhosiṃ. Sesaṃ purimanayeneva yojetabbaṃ. Anāpadāsūti apadānaṃ āpado pariggahoti attho. Na āpado yāsaṃ atthīti anāpadā. Aññehi akatapariggahāsūti attho. Upaṭṭhiteti paccupaṭṭhite. Na pubbeti

--------------------------------------------------------------------------------------------- page121.

Ito pubbe dānaṃ na adadaṃ. Pahusantoti dhanabalenapi kāyabalenapi posituṃ samattho paṭibalo samāno. Ācariyanti ācārasikkhāpanatāya idha pitā ācariyoti adhippeto. Anusatthāranti anusāsakaṃ. Sabbakāmarasāharanti sabbe vatthukāmarase āharitvā positānaṃ. Atimaññissanti tassa ovādaṃ agaṇhanto atikkamitvā maññissaṃ. Na pubbeti ito pubbe dhammikasamaṇabrāhmaṇe gilāne milāte cīvarādīni datvā appaṭijagganena payirupāsissaṃ. Tapoti sucaritatapo. Santoti kāyādīhi dvārehi upasanto sīlavā. Idaṃ vuttaṃ hoti tividhasucaritasaṅkhāto tapo ciṇṇo evarūpo ca santo payirupāsitonāma sādhu sundaro. Na pubbeti mayā daharakāle evarūpo tapo na ciṇṇo iti pacchā jarājiṇṇo maraṇabhayatajjito anutappati socati. Sace tumhe evaṃ na socitukāmā tapokammaṃ karothāti vadati. Yo ca etāni ṭhānānīti yo pana etāni dasakāraṇāni paṭhamameva upāyena paṭipajjati samādāya vattati purisehi kattabbāni dhammikakiccāni karonto so appamādavihāri- puriso pacchā nānutappati somanassappattova hotīti. Iti mahāsatto anvaḍḍhamāsaṃ iminā niyāmena mahājanassa dhammaṃ desesi. Mahājanopi tassa ovāde ṭhatvā tāni dasa ṭhānāni pūretvā saggaparāyano ahosīti. Satthā imaṃ dhammadesanaṃ āharitvā evaṃ mahārāja porāṇaka- paṇḍitā anācariyakā attanova matiyā dhammaṃ desentā mahājanaṃ

--------------------------------------------------------------------------------------------- page122.

Saggapure patiṭṭhāpesunti vatvā jātakaṃ samodhānesi tadā parisā buddhaparisā ahosi janasandharājā pana ahamevāti. Janasandhajātakaṃ pañcamaṃ. ----------------


             The Pali Atthakatha in Roman Book 40 page 116-122. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=2364&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=2364&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1649              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6520              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6741              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6741              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]