ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                    6 Mahākaṇhajātakaṃ.
     Kaṇho kaṇho ca ghorocāti idaṃ satthā jetavane viharanto
lokatthacariyaṃ ārabbha kathesi.
     Ekadivasaṃ hi bhikkhū dhammasabhāyaṃ nisīditvā yāvañcidaṃ āvuso
satthā bahujanahitāya paṭipanno attano phāsuvihāraṃ pahāya lokasseva
atthaṃ carati paramābhisambodhiṃ patvā sayaṃ pattacīvaramādāya
aṭṭhārasayojanamaggaṃ gantvā pañcavaggiyatherānaṃ dhammacakkaṃ pavattetvā
pañcamiyā pakkhassa anattalakkhaṇasuttaṃ kathetvā sabbesaṃ arahattaṃ
adāsi uruvelaṃ gantvā tebhātikajaṭilānaṃ aḍḍhuḍḍhāni paṭihāriyasahassāni
dassetvā pabbājetvā gayāsīse ādittapariyāyaṃ kathetvā
jaṭilasahassānaṃ arahattaṃ adāsi mahākassapassa tigāvutāni paccuggamanaṃ
katvā tīhi ovādehi upasampadaṃ adāsi eko pacchābhatte
pañcacattāḷīsayojanamaggaṃ gantvā pukkusātikulaputtaṃ anāgāmiphale
patiṭṭhāpesi mahākappinassa vīsayojanasataṃ paccuggamanaṃ katvā arahattaṃ
adāsi eko pacchābhatte tiṃsayojanamaggaṃ gantvā kakkhalaṃ pharusaṃ
aṅgulimālaṃ arahatte patiṭṭhāpesi tiṃsayojanameva maggaṃ gantvā
Āḷavakaṃ yakkhaṃ sotāpattiphale patiṭṭhāpetvā kumārassa sotthimakāsi
tāvatiṃsabhavane temāsaṃ vasanto asītiyā devakoṭīnaṃ dhammābhisamayaṃ
sampādesi brahmalokaṃ gantvā bakabrahmuno diṭṭhiṃ bhinditvā
dasannaṃ brahmasahassānaṃ arahattaṃ adāsi anusaṃvaccharaṃ tīsu maṇḍalesu
cārikaṃ caramāno upanissayasampannānaṃ manussānaṃ saraṇāniceva sīlāni
ca deti nāgasupaṇṇādīnaṃpi nānappakāraṃ atthaṃ caratīti dasabalassa
lokatthacariyaguṇaṃ vaṇṇayiṃsu. Satthā āgantvā kāyanuttha bhikkhave
etarahi kathāya sannisinnāti pucchitvā imāyanāmāti vutte
anacchariyaṃ bhikkhave svāhaṃ idāni abhisambodhiṃ patvā lokassa
atthacariyaṃ pubbe sarāgādikālepi lokatthacariyameva acarinti vatvā
atītaṃ āhari
     atīte kassapasammāsambuddhakāle bārāṇasiyaṃ ussinnaronāma
rājā rajjaṃ kāresi. Kassapasammāsambuddhe catusaccadesanāya
mahājanaṃ bandhanā mocetvā nibbānanagaraṃ pūretvā parinibbute dīghassa
addhāno accayena sāsanaṃ osakki. Bhikkhū ekavīsatiyā anesanāhi
jīvitaṃ kappenti bhikkhunīhi saṃsaggaṃ karonti puttadhītāhi vaḍḍhanti.
Bhikkhū bhikkhudhammaṃ bhikkhuniyo bhikkhunīdhammaṃ upāsakā upāsakadhammaṃ
brāhmaṇā brāhmaṇadhammaṃ visajjesuṃ. Yebhuyyena manussā dasa
akusalakammapathe samādāya vattiṃsu. Matā matā apāyaṃ pūrayiṃsu. Tadā
sakko devarājā nave devaputte apassanto manussalokaṃ oloketvā
manussānaṃ apāyesu nibbattabhāvaṃ ñatvā satthu sāsanaṃ osakkitaṃ
Disvā kiṃ nukho karissāmīti cintento attheko upāyoti
mahājanaṃ bhāyetvā tāsetvā bhītabhāvaṃ ñatvā assāsetvā dhammaṃ
desetvā osakkitaṃ sāsanaṃ paggayha aparaṃ vassasahassaṃ pavattanakāraṇaṃ
karissāmīti sanniṭṭhānaṃ katvā mātalidevaputtaṃ mocappamāṇadāḍhaṃ
catūhi dāḍhehi niccharantaraṃsiṃ bhayānakaṃ gabbhinīnaṃ dassaneneva
gabbhapātanasamatthaṃ ghorarūpaṃ ājāneyyappamāṇaṃ kāḷavaṇṇaṃ mahākaṇhaṃ
sunakhaṃ katvā pañcabandhanena bandhitvā rattamālamassa sīse pilandhitvā
rajjukoṭiyaṃ ādāya dve kāsāyāni nivāsetvā pacchāmukhe kese
bandhitvā rattamālaṃ pilandhitvā āropitapavāḷavaṇṇajiyaṃ mahādhanuṃ
gahetvā vajiragganārācaṃ nakhena parivattanto vanacarakavesaṃ gahetvā
nagarato yojanamagge ṭhāne otaritvā bho loko vinassatīti
tikkhattuṃ saddamanussāvetvā manusse  utrāsetvā nagarūpacāraṃ gantvā
puna saddamakāsi. Manussā taṃ sunakhaṃ disvā utrāstā nagaraṃ
pavisitvā taṃ pavuttiṃ rañño ārocesuṃ. Rājā sīghaṃ nagaradvārāni
pidahathāti dvārāni pidahāpesi. Sakkopi aṭṭhārasahatthaṃ pākāraṃ
ullaṃghetvā sunakhena saddhiṃ anto nagare patiṭṭhahi. Manussā
bhītatasitā palāyitvā gehāni pavisitvā dvārāni pidahiṃsu.
Mahākaṇhopi diṭṭhadiṭṭhe manusse upadhāvitvā santāsento rājanivesanaṃ
agamāsi. Rājaṅgaṇe manussā bhayena palāpetvā rājanivesanaṃ
pavisitvā dvāraṃ pidahiṃsu. Usinnararājāpi orodhe gahetvā
pāsādaṃ abhirūhi. Mahākaṇho purimapāde ukkhipitvā kavāṭe
Ṭhapetvā mahābhusitaṃ bhusi. Tassa bhusitasaddo heṭṭhā aviciṃ
upari bhavaggaṃ gaṇhi. Sakalacakkavāḷaṃ ekaninnādaṃ ahosi.
Puṇṇakajātake puṇṇakarañño bhūridattajātake sudassananāgarañño
imasmiṃ mahākaṇhajātake ayaṃ saddoti ime tayo saddā jambūdīpe
mahāsaddānāma ahesuṃ. Nagaravāsino bhītatasitā hutvā ekapurisopi
sakkena saddhiṃ kathetuṃ nāsakkhi. Rājāyeva pana satiṃ upaṭṭhapetvā
vātapānaṃ nissāya sakkaṃ āmantetvā ambho luddhaka kasmā te
sunakho bhusatīti āha. So chātabhāvenāti. Tenahissa bhattaṃ
dāpessāmīti antojanassa ca attano ca pakkabhattaṃ sabbaṃ dāpesi.
Taṃ sabbaṃ sunakho ekakabalaṃ viya katvā puna saddamakāsi. Puna rājā
pucchitvā idānipi me sunakho chātoyevāti sutvā hatthiassādīnaṃ
pakkabhattaṃ sabbaṃ āharāpetvā dāpesi. Tasmiṃpi ekappahāreneva
niṭṭhāpite sakalanagarassa pakkabhattaṃ dāpesi. Taṃpi so tatheva
bhutvā puna saddamakāsi. Rājā na esa sunakho nissaṃsayaṃ yakkho
etassa āgamanakāraṇaṃ pucchissāmīti bhītatasito hutvā pucchanto
paṭhamaṃ gāthamāha
        kaṇho kaṇho ca ghoro ca   sukkadāḍho patāpavā
        bandho pañcahi rajjūhi       kiṃ vīra sunakho tavāti.
     Tattha kaṇho kaṇhoti bhayavasena daḷhīkammavasena vā
āmeṇḍitaṃ. Ghoroti passantānaṃ bhayajanako. Patāpavāti dāḍhehi
nikkhantena raṃsipatāpena patāpavā. Kiṃ vīrāti viriyavanta tavesa
Evarūpo kakkhalo sunakho kiṃ karoti kiṃ mige gaṇhāti udāhu te
amitte kinte iminā visajjehi nanti adhippāyenevamāha.
     Taṃ sutvā sakko dutiyaṃ gāthamāha
        nāyaṃ migānaṃ atthāya       usinnara bhavissati
        manussānaṃ anayo hutvā     tadā kaṇho pamokkhatīti.
     Tassattho ayaṃ hi migamaṃsaṃ khādissāmīti idha nāgato tasmā
migānaṃ attho na bhavissati manussamaṃsaṃ pana khādituṃ āgato
tasmā tesaṃ anayo mahāvināsakārako hutvā yadā anena manussā
vināsaṃ pātitā bhavissanti tadā ayaṃ kaṇho pamokkhati mama
hatthato muñcissatīti.
     Atha naṃ rājā kiṃ pana te bho luddhaka sunakho sabbesaṃyeva
manussānaṃ maṃsaṃ khādissati udāhu tava amittānaññevāti pucchitvā
amittānaññeva me mahārājāti vutto puna ke pana idha tava
amittāti pucchitvā adhammābhiratā visamacārino mahārājāti vutte
kathehi tāva te amhākanti pucchi. Athassa kathento devarājā
dasa gāthā abhāsi
        pattahatthā samaṇakā        muṇḍā saṅghāṭipārutā
        naṅgalehi kasissanti        tadā kaṇho pamokkhati.
        Tapassiniyo pabbajitā       muṇḍā saṅghāṭipārutā
        yadā loke gamissanti      tadā kaṇho pamokkhati.
        Dīghuttaroṭṭhā jaṭilā       paṅkadantā rajassirā
        iṇaṃ modāya gacchanti       tadā kaṇho pamokkhati.
        Adhicca vede sāvittiṃ      yaññaṃ tatrañca brāhmaṇā
        bhatikāya yajissanti         tadā kaṇho pamokkhati.
        Mātaraṃ pitaraṃ vāpi         jiṇṇake gatayobbane
        pahusantā na bharanti        tadā kaṇho pamokkhati.
        Mātaraṃ pitaraṃ vāpi         jiṇṇake gatayobbane
        bālā tumheti vakkhanti     tadā kaṇho pamokkhati.
        Ācariyabhariyaṃ sakhā-        bhariyaṃ mātulāniti
        yadā loke gamissanti      tadā kaṇho pamokkhati.
        Asicammaṃ gahetvāna        khaggaṃ paggayha brāhmaṇā
        panthaghātaṃ karissanti        tadā kaṇho pamokkhati.
        Sukkacchavī vedhaverā       thūlabāhū apātubhā
        mittabhedaṃ karissanti        tadā kaṇho pamokkhati.
        Māyāvino nekatikā       asappurisacintikā
        yadā loke bhavissanti      tadā kaṇho pamokkhatīti.
     Tattha samaṇakāti mayaṃ samaṇakamhāti paṭiññāmattakena
hiḷitavohārenevamāha. Kasissantīti te tadāpi kasantiyeva. Ayaṃ
pana ajānanto viya evamāha. Ayaṃ hissa adhippāyo ete evarūpā
dussīlā mama amittā yadā mama sunakhena ete māretvā maṃsaṃ khādituṃ
bhavissati tadā esa kaṇho ito pañcarajjubandhanā mokkhatīti
Iminā upāyena sabbagāthāsu adhippāyayojanā veditabbā.
Pabbajitāti buddhasāsane pabbajitā. Gamissantīti agāramajjhe
pañcakāmaguṇe paribhuñjantiyo vicarissanti. Dīghuttaroṭṭhāti dāḍhikānaṃ
vaḍḍhitattā dīghauttaroṭṭhā. Paṅkadantāti paṅkena malena samannāgatā
dantā. Iṇaṃ modāyāti bhikkhācariyāya dhanaṃ saṃharitvā vaḍḍhiyā iṇaṃ
payojetvā taṃ moditvā tato laddhena jīvitaṃ kappentā yadā
gacchantīti attho. Sāvittinti sāvittiñca adhiyitvā. Yaññaṃ
tatrañcāti yaññavidhānakaṃ tatra yaññasuttaṃ adhiyitvāti attho.
Bhatikāyāti te rājarājamahāmatte upasaṅkamitvā tumhākaṃ yaññaṃ
yajissāma dhanaṃ no dethāti evaṃ bhatiatthāya yaññaṃ yajissanti.
Pahusantāti posituṃ samatthā samānā. Bālā tumheti bālā na
kiñci jānāthāti ādīni vakkhanti. Gamassantīti lokadhammaṃ sevanavasena
gamissanti. Panthaghātanti panthe ṭhatvā manusse māretvā tesaṃ
bhaṇḍagahaṇaṃ. Sukkacchavīti kasāvacuṇṇādighaṃsanena samuṭṭhāpitā
sukkacchavivaṇṇā. Vedhaverāti vidhavā matapatikā tāhi vidhavāhi veraṃ
carantīti vedhaverā. Thūlabāhūti pādaparimaddanādīhi samuddanādīhi
samuṭṭhāpitamaṃsatāya mahābāhū. Apātubhāti apākaṭabhāvā dhanuppādavirahitāti
attho. Mittabhedanti mittabhedanaṃ ayameva vā pāṭho. Idaṃ vuttaṃ
hoti yadā evarūpā itthīdhuttā imā amhe na jahissantīti sahiraññā
vidhavā upagantvā saṃvāsaṃ kappetvā tāsaṃ santakaṃ khāditvā
tāhi saddhiṃ mittabhedaṃ karissanti vissāsaṃ bhinditvā aññaṃ
Sahiraññaṃ gamissanti tadā esa te core sabbeva khāditvā muccissatīti.
Asappurisacintikāti asappurisacintehi paradukkhacintanasīlā. Tadā
sabbepime ghātetvā khāditamaṃso kaṇho pamokkhatīti.
     Evañca pana vatvā ime mayhaṃ mahārāja amittāti tete
adhammakārake pakkhanditvā khāditukāmaṃ viya katvā dassesi. Tato
mahājanassa cittutrāsakāle sunakhaṃ rajjuyā ākaḍḍhitvā ṭhapitaṃ viya
katvā luddhakavesaṃ jahitvā attano ānubhāvena ākāse jajjalamāno
taruṇasuriyo viya ṭhatvā mahārāja ahaṃ sakko devarājā ayaṃ loko
vinassatīti āgato pamattā hi mahājanā adhamme vattetvā matamatā
sampati apāye pūrenti devaloko tuccho viya jāto ito
paṭṭhāya adhammikesu kattabbaṃ ahaṃ jānissāmi tvaṃ appamatto hohi
mahārājāti catūhi satārahagāthāhi dhammaṃ desetvā manusse dānasīlesu
patiṭṭhāpetvā osakkitasāsanaṃ aññaṃ vassasahassaṃ pavattanasamatthaṃ
katvā mātaliṃ ādāya sakaṭṭhānameva gato.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave pubbepāhaṃ
lokassa atthameva carāmīti vatvā jātakaṃ samodhānesi tadā
mātali ānando ahosi sakko pana ahamevāti.
                   Mahākaṇhajātakaṃ chaṭṭhaṃ.
                   ----------------



             The Pali Atthakatha in Roman Book 40 page 122-129. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=2483              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=2483              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1661              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6551              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6770              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6770              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]