ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 40 : PALI ROMAN Ja.A.6 ekadasaka-pakinnaka

                    9 Mahapadumajatakam.
     Nadittha parato dosanti idam sattha jetavane viharanto
cincamanavikam arabbha kathesi.
     Pathamabodhiyamhi dasabalassa puthubhutesu savakesu aparimanesu
devamanussesu ariyabhumim okkantesu patthatesu satthu gunasamudayesu
mahalabhasakkaro udapadi. Titthiya suriyuggamane khajjopanakasadisa
ahesum hatalabhasakkara. Te antaravithiyam thatva kim samano
gotamov buddho mayampi buddha tasseva dinnam mahapphalam amhakampi
dinnam mahapphalameva amhakampi detha karothati evam manusse
samadapetvapi labhasakkare alabhitva raho sannipatitva kena
Nukho upayena samanassa gotamassa manussanam antare avannam
uppadetva labhasakkaram naseyyamati mantayimsu.
     Tada hi savatthiyam cincamanavika nameka paribbajika
uttamarupadhara sobhaggappatta devacchara viya. Tassa sarirato
ramsiyo niccharanti. Atheko kharamanti evamaha cincamanavikam
paticca samanassa gotamassa avannam uppadetva labhasakkaram
naseyyamati. Te attheso upayoti sampaticchimsu. Atha
sa titthiyaramam agantva vanditva atthasi. Titthiya taya
saddhim na kathesum. Sa ko nukho me dosoti yavatatiyam vandami
ayyati vatva ayya ko nukho me doso kim maya saddhim
na kathethati aha. Bhagini samanam gotamam amhe vihethentam
hatalabhasakkare katva vicarantam na janasiti. Na janami ayya
kim panettha maya kattabbanti. Sace tvam bhagini amhakam sukhamicchasi
attanam paticca samanassa gotamassa avannam uppadetva labhasakkaram
nasehiti. Sa sadhu ayya mayhameveso bharo ma cintayitthati
vatva pakkamitva itthimayasu kusalataya tato patthaya savatthivasinam
dhammakatham sutva jetavana nikkhamanasamaye indagopakavannam patam
parupitva gandhamaladihattha jetavanabhimukhi gacchanti imaya
velaya kuhim gacchasiti vutte kim tumhakam mama gamanatthanenati
vatva jetavanasamipe titthiyarame pavisitva patova bhagavantam
vandissamati nagara nikkhamante upasakajane jetavane vuttha viya
Hutva nagaram pavisanti kuhim vutthasiti vutte kim tumhakam mama
vutthanenati vatva ekamasadvimasaccayena pucchiyamana jetavane
samanena gotamena saddhim ekagandhakutiya vutthamhiti puthujjananam saccam
nukho etam noti kankham uppadetva temasacatumasaccayena
pilotikahi udaram vethetva gabbhinivannam dassetva upari rattapatam
parupitva samanam gotamam paticca gabbho laddhoti andhabalam
gahapetva atthanavamasaccayena udare darumandalikam bandhitva
upari patam parupitva hatthapadapitthiyo gohanukena kotapetva
ussadam dassetva kilantindriya hutva sayanhasamaye tathagate
alankatadhammasane nisiditva dhammam desente dhammasabham gantava
tathagatassa purato thatva mahasamana mahajanassa tvam dhammam
desesi madhuro te saddo suphusitam dantavaranam aham pana
tam paticca gabbham labhitva paripunnagabbha jata neva me pasutigharam
janasi na sappiteladini sayam akaronto attano upatthakanampi
annataram kosalarajanam va anathapindikam va visakham va
mahaupasikam imissa cincamanavikaya kattabbayuttakam karohiti
na vadesi abhiramitumyeva janasi gabbhapariharam na janasiti
guthapindam gahetva candamandalam dusetum vayamanti viya parisamajjheyeva
tathagatam akkosi. Tathagato tam sutva dhammakatham thapetva siho
viya abhinadanto bhagini taya kathitassa tathabhavam va vitathabhavam
va ahameva ca tvanca janamati. Ama samana taya ca
Maya ca natabhavenetam jatanti.
     Tasmim khane sakkassa bhavanam unhakaram dassesi. Sakko
avajjamano cincamanavika tathagatam abhutena akkosatiti natva
idam vatthum sodhessamiti catuhi devaputtehi saddhim agami. Devaputta
musikapotaka hutva darumandalikassa bandharajjuke ekappaharena
chindimsu. Parupanapatam vato ukkhipi. Darumandalam patamanam tassa
padapitthiyam pati. Ubho aggapada chindimsu. Manussapi kalakanni
sammasambuddham akkosasiti sise khelam patetva leddudandadihattha
jetavana niharimsu. Athassa tathagatassa cakkhupatham atikkantakale
mahapathavi bhijjitva vivaramadasi. Avicito aggijala utthahi.
Sa kuladattiyam kambalam parupamana viya gantva avicimhi nibbatti.
Annatitthiyanam labhasakkaro parihayi. Dasabalassa bhiyyoso
mattaya vaddhi. Punadivase dhammasabhayam katham samutthapesum avuso
cincamanavika evam ularam aggadakkhineyyam sammasambuddham abhutena
akkositva mahavinasam pattati. Sattha agantva kaya nuttha
bhikkhave etarahi kathaya sannisinnati pucchitva imaya namati
vutte na bhikkhave idaneva pubbepi esa mam abhutena akkositva
vinasam pattayevati vatva atitam ahari
     atite baranasiyam brahmadatte rajjam karente bodhisatto
tassa aggamahesiya kucchismim nibbatti. Phullapadumasarikkhamukhatta
panassa padumakumarotveva namam karimsu. So vayappatto sabbasippani
Ugganhitva agami. Athassa mata kalamakasi. Raja annam
aggamahesim katva puttassa uparajjam adasi. Aparabhage raja
paccantam kupitam vupasametum gacchanto aggamahesim bhadde idheva vasa
aham paccantam vupasametum gacchamiti vatva naham idheva vasissami
ahampi gamissamiti vutte yuddhabhumiyam adinavam pakasetva yava
mamagamana anukkanthamana vasa aham padumakumaram yatha tava
kattabbakiccesu appamatto hoti evam anapetva gamissamiti
vatva tatha katva gantva paccamitte palapetva janapadam
santappetva paccagantva bahinagare khandhavaram nivasesi.
Bodhisattopi pitu agatabhavam natva nagaram alankarapetva rajageham
patijaggapento ekakova tassa santikam agamasi. Sa tassa
rupasampattim disva patibaddhacitta ahosi. Bodhisatto tam vanditva
amma amhakam kim kattabbanti pucchi. Atha mam ammati ma vadesiti
utthaya hatthe gahetva sayanam abhiruhati aha. Kimkaranati.
Yava raja na agacchati tava ubhopi kilesaratiya ramissamati
aha. Amma tvam mama mata ca sassamika ca maya sapariggaho
matugamo nama kilesavasena indriyani bhinditva na olokitapubbo
katham taya saddhim evarupam kilitthakammam karissamiti. Sa dve
tayo vare kathetva tasmim anicchamane mama vacanam na karositi
aha. Amma na karomiti. Tenahi evam ranno kathetva sisam
te chindapessamiti. Mahasatto tava ruciya karohiti tam
Lajjapetva pakkami. Sa bhitatasita cintesi sacayam pathamataram
pitu arocessati jivitam me natthi ahameva puretaram kathessamiti
bhattam abhunjitva kilitthavattham nivasetva sarire nakharajiyo dassetva
kuhim deviti ranna pucchitakale gilanati katheyyathati paricarikanam
sannam datva gilanalayam katva nipajji. Rajapi nagaram padakkhinam
katva nivesanam aruyha tam apassanto kuhim deviti pucchitva
gilanati sutva sirigabbham pavisitva kim te devi aphasukanti
pucchi. Sa tassa vacanam asunanti viya hutva dve tayo vare
pucchitapi tunhi ahosi. Devi kim mam na kathesiti. Sassamikaitthiyo
nama madisa na hontiti vatva kenaci vihethitasi sigham me kathehi
sisamassa chindissamiti vutte kam tvam maharaja nagare thapetva
gatositi. Puttam padumakumaranti. So mayham vasanatthanam agantva
tata ma evam karohi aham tava matati vuccamanopi thapetva
mam anno raja nama natthi aham tam gehe karitva kilesaratiya
ramissamiti mam kesesu gahetva aparaparam luncitva attano vacanam
akarontam vadhitva kotetva gatoti aha. Raja anupaparikkhitvava
asiviso viya kuddho purise anapesi gacchatha padumakumaram bandhitva
anethati. Te nagaram avattharanta viya geham gantva tam bandhitva
paharitva pacchabahum dalhabandhanam bandhitva rattakannaveramalam
givayam patimuncitva vajjhabhavam katva paharanta anayimsu.
So deviya idam kammanti natva bho purisa naham ranno
Dosakarako niraparadhovahamasmiti vilapanto agacchati. Sakalanagaram
samkhubhitva raja kira matugamassa vacanam gahetva mahapadumakumaram
ghatapetiti sannipatitva kumarassa padamule nipatitvava na te
idam sami anucchavikanti mahasaddena paridevi. Atha nam netva
te rajapurisa ranno dassesum. Raja disvava cittam nigganhitum
asakkonto ayam arajava rajalilam karoti mama putto hutva
aggamahesiya aparajjhati gacchatha nam corapapate patetva vinasam
papethati aha. Mahasatto na mayham tata evarupo aparadho
atthi matugamassa katham gahetva ma mam nasehiti pitaram yaci.
So tassa katham na ganhi. Tato solasasahassa antepurika tata
mahapadumakumara te attano ananucchavikam idam laddhanti mahaviravam
viravimsu. Sabbe khattiyamahasaladayopi amaccaparijanapi deva
kumaro silacaragunasampanno vamsanurakkhito rajjadayado ma nam
matugamassa vacanam gahetva anupaparikkhitva vinasehi ranna nama
nisammakarina bhavitabbanti vatva satta gatha abhasimsu
        nadittha parato dosam      anumthulani sabbaso
        issaro panaye dandam       samam appativekkhiya.
        Yo ca appativekkhitva     dandam kubbati khattiyo
        sakantakamva gilati           jaccandhova samakkhikam.
        Adandiyam dandiyati          dandiyanca adandiyam
        andhova visamam maggam        na janati samasamam.
        Yo ca etani thanani     anumthulani sabbaso
        suditthamanusaseyya         save voharitumarahati.
        Nekantamuduna sakka       ekantatikkhanena va
        attam mahante thapetum       tasma ubhayamacare.
        Paribhuto mudu hoti         atitikkhova verava
        etanca ubhayam natva       anumajjham samacare.
        Bahumpi ratto bhaseyya     dutthopi bahu bhasati
        na itthikarana raja       puttam  ghatetumarahasiti.
     Tattha naditthati adisva. Paratoti parassa. Sabbasoti sabbani.
Anumthulaniti khuddakamahantani vajjani. Samam appativekkhiyati paravacanam
pahaya attano paccakkham akatva pathavissaro raja dandam na panaye na
patthapeyya mahasammatarajakalasmim hi satato uttaridando nama
natthi talanagarahanapabbajanato uddham hatthapadacchedanaghatanannama natthi
paccha kakkhalarajunam kale etam uppannam tam sandhaya te amacca
ekanteneva parassa dosam samam adisva katum na yuttanti kathenta
evamahamsu. Yo ca appativekkhitvati maharaja evam pativekkhitva
dosanucchavike dande panetabbe yo raja agatigamane thito tam
dosam appativekkhitva hatthacchedadidandam karoti so attano dukkhakaranam
karonto sakantakam bhojanam gilati nama jaccandho viya samakkhikam bhunjati
nama. Adandiyanti yo adandiyam adandapanetabbam dandetva dandiyanca
Dandapanetabbam adandetva attano rucimeva karoti so andhova visamam
maggam patipannopi na janati samasamam gato pasanadisu pakkhalanto
andho viya catusu apayesu mahanirayesu mahadukkham papunatiti
attho. Etani thananiti etani dandiyadandiyakarananiceva
dandiyakaranesupi anumthulani ca sabbani sudittham disva anusaseyya
save raja voharitum rajjam anusasitum arahatiti attho. Attam mahante
thapetunti evarupe anuppanne bhoge uppadetva uppanne
thavare katva attanam mahante ulare issariye thapetum na
sakkotiti attho. Muduti muduraja ratthavasikanam paribhuto hoti
avannato so rajjam niccoram katum na sakkoti. Veravati
atitikkhassa pana sabbepi ratthavasika verino hontiti so verava
nama hoti. Anumajjhanti anubhutam mudutikhinabhavanam majjham samacare
amudu atikkho hutva rajjam karetiti attho. Na itthikaranati
papakam lamakam matugamam nissaya vamsanurakkhitam chattadayadam puttam
ghatetum narahasi maharajati.
     Evam nanakaranehi kathentapi amacca attano katham gahapetum
nasakkhimsu. Bodhisattopi yacanto attano katham gahapetum
nasakkhi. Andhabalo pana so raja gacchatha nam corapapate
khipathati anapento atthamam gathamaha
        sabbova loko ekato     itthi ca ayamekika
        tenaham patipajjissam        gacchatha pakkhipetha nanti.
     Tattha tenahanti yena karanena sabbo loko ekato kumarassa
pakkho hutva thito ayanca itthi ekikava tena karanenaham imissa
vacanam patipajjissam gacchatha nam pabbatam aropetva papate khipathati.
     Evam vutte solasasahassasu rajitthisu ekapi sakabhavena
santharetum nasakkhi. Sakalanagaravasino baha paggayha kanditva
kese vikiriyamana vilapimsu. Raja ime imassa papatakhipanam
patibaheyyunti saparivaro gantva mahajanassa paridevantasseva nam
uddhapadam adhosiram gahapetva papate khipapesi. Athassa
mettabhavananubhavena pabbate adhivattha devata ma bhayi
mahapadumati tam samassasetva ubhohi hatthehi gahetva hadaye
thapetva dibbasamphassam pharapetva otaritva pabbatapadapatitthita-
nagabhavane nagarajassa phanagabbhe thapesi. Nagaraja bodhisattam
nagabhavanam netva attano yasam majjhe bhinditva adasi. So
tattha ekasamvaccharam vasitva manussapatham gamissamiti vatva kataram
thananti vutte himavantam gantva pabbajissamiti aha. Nagaraja
sadhuti tam gahetva manussapathe patitthapetva pabbajitaparikkhare
datva sakatthanameva gato. Sopi himavantam pavisitva isipabbajjam
pabbajitva jhanabhinna nibbattetva vanamulaphalaharo tattha
pativasati. Atheko baranasivasi vanacarako tam thanam patto
mahasattam sanjanitva nanu tvam deva mahapadumakumaroti vatva
ama sammati vutte tam vanditva katipaham tattha vasitva
Baranasim gantva ranno arocesi deva putto te himavantamppadese
isipabbajjam pabbajitva pannasalayam vasati aham tassa santike vasitva
agatoti. Supaccakkhato te ditthoti. Ama devati. Raja
mahabalakayaparivuto tattha gantva vanapariyante khandhavaram bandhitva
amaccaparivuto pannasalam gantva kancanarupakam viya pajjalantam siriya
pannasaladvare nisinnam mahasattam disva vanditva ekamantam nisidi.
Amacca vanditva patisantharam katva nisidimsu. Bodhisatto rajanam
phalena patipucchitva patisantharam akasi. Atha nam raja tata maya
tvam gambhire papate khipapito katham sajivitositi pucchanto navamam gathamaha
        anekatale narake        gambhire ca suduttare
        patito giriduggasmim        kena tvam tattha namariti.
     Tattha anekataleti anekatalappamane. Namariti na amari.
     (kumaro aha)
        nago nagabalo tattha      thamava girisanujo
        paccuggahi mam bhogehi       tenaham tattha namarinti.
        Ehi tam patinessami       rajaputta sakam gharam
        rajjam karehi bhaddante     kim aranne karissasiti.
        Yatha gilitva balisam        uddhareyya salohitam
        uddharitva sukhi assa       evam passami attananti.
     (tam sutva raja aha)
        kim nu tvam balisam brusi       kim tvam brusi salohitam
        kim nu tvam ubbhatam brusi      tam me akkhahi pucchitoti.
     (tapaso aha)
        kamaham balisam brumi        hatthiassam salohitam
        cattaham ubbhatam brumi       evam janahi khattiyati.
     Imasu pancasu ekantarika tisso gatha bodhisattassa dve
ranno.
     Tattha paccuggahiti pabbatapatanakale devataya patiggahitva
dibbasamphassena samassasetva upanitam mam patigganhi gahetva ca
pana mam nagabhavanam netva mahantam yasam datva manussapatham nehiti
vutte mam manussapatham anesi svaham idhagantva pabbajito
iti tena devataya ca nagarajassa ca anubhavena aham tattha na
marinti sabbam arocesi. Ehiti raja tassa vacanam sutva
somanassappatto hutva tata aham balabhavena itthiya vacanam
gahetva evam silacaragunasampanne tayi aparajjhim khamahi meti
padesu nipatitva utthehi maharaja khamami te dosam ito param
puna ma evam anisammakari bhaveyyasiti vutte tata tvam attano
kulasantakam setacchattam ussapetva rajjam anusasanto mayham khamasi
namati evamaha. Uddharitvati hadayavakkadini asampattameva tam
uddharitva sukhi assa. Attananti attanam maharaja evam aham
Hi puna sotthibhavappattam gilitabalisam purisamiva attanam passamiti .
Kimnu tvanti idam raja tamattham vittharato sotum pucchati. Kamahanti
pancakamagune aham hatthiassam salohitanti brumi. Cattahanti
cattam aham yada tam sabbampi cattam hoti pariccattamdani aham
ubbhatanti brumi.
     Iti kho maharaja mayham rajjena kiccam natthi tvam pana
dasarajadhamme akopetva agatigamanam pahaya dhammena rajjam karehiti
mahasatto pitu ovadam adasi. So roditva kanditva nagaram
gacchanto antaramagge amacce pucchi aham kim nissaya evarupena
acaragunasampannena puttena viyogam pattoti. Aggamahesim devati.
Raja tam uddhapadam gahapetva corappate khipapetva dhammena
rajjam karesi.
     Sattha imam dhammadesanam aharitva evam bhikkhave pubbepesa
mam akkositva vinasam pattati vatva
        cincamanavika mata       devadatto ca me pita
        anando pandito nago    sariputto ca devata
        aham tada rajaputto       evam dharetha jatakanti
osanagathaya jatakam samodhanesi.
                   Mahapadumajatakam navamam.
                    ---------------



             The Pali Atthakatha in Roman Book 40 page 130-142. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=2651&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=2651&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1698              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6675              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6918              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6918              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]