ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                   10 Mittāmittajātakaṃ.
     Kāni kammāni kubbānanti idaṃ satthā jetavane viharanto
kosalarañño atthacarakaṃ amaccaṃ ārabbha kathesi.
     So kira rañño bahupakāro ahosi. Athassa rājā atirekasammānaṃ
kāresi. Avasesā taṃ asahamānā deva asuko amacco tumhākaṃ
anatthakārakoti paribhindiṃsu. Rājā taṃ pariggaṇhanto kiñci dosaṃ
adisvā ahaṃ imassa kiñci dosaṃ na passāmi kathaṃ nukho sakkā
mayā imassa mittabhāvaṃ vā amittabhāvaṃ vā jānitunti cintetvā
imaṃ pañhaṃ ṭhapetvā tathāgataṃ añño jānituṃ na sakkhissati gantvā
pucchissāmīti. So bhuttapātarāso satthāraṃ upasaṅkamitvā bhante
kathaṃ nukho sakkā purisena attano mittaṃ vā amittaṃ vā jānitunti
pucchi. Atha naṃ satthā pubbepi mahārāja paṇḍitā imaṃ pañhaṃ
cintetvā paṇḍite pucchitvā tehi kathitavasena ñatvā amitte
vajjetvā mitte seviṃsūti vatvā tena yācito atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa
atthadhammānusāsako amacco ahosi. Tadā bārāṇasiyaṃ rañño
ekaṃ atthacarakaṃ amaccaṃ sesā paribhindiṃsu. Rājā tassa dosaṃ
apassanto kathaṃ nukho sakkā amittaṃ vā mittaṃ vā ñātunti
mahāsattaṃ pucchanto paṭhamaṃ gāthamāha
        Kāni kammāni kubbānaṃ      kathaṃ viññū parakkame
        amittaṃ jāneyya medhāvī    disvā sutvā ca paṇḍitoti
     tassattho kāni kammāni karontaṃ medhāvī paṇḍito puriso
cakkhunā disvā sotena taṃ sutvā ayaṃ mayhaṃ amittoti jāneyya
tassa jānanatthāya kathaṃ viññū parakkameyyāti.
     Athassa amittalakkhaṇaṃ kathento āha
        na naṃ umhayate disvā      na ca naṃ paṭinandati
        cakkhūni cassa na dadā       paṭilomañca vattati
        amitte tassa bhajati        mitte tassa na sevati
        vaṇṇakāme nivāreti       akkosante pasaṃsati
        guyhañca tassa nakkhāti      tassa guyhaṃ na guyhati
        kammantassa na vaṇṇeti      paññassa nappasaṃsati
        abhave nandati tassa        bhave tassa na nandati
        acchariyaṃ bhojanaṃ laddhā      tassa nuppajjate sati
        tato naṃ nānukampati        aho sopi labheyyito
        iccete soḷasākārā     amittasmiṃ patiṭṭhitā
        yehi amittaṃ jāneyya      disvā sutvā ca paṇḍitoti.
Mahāsatto imā pañca gāthā vatvā puna
        kāni kammāni kubbānaṃ      kathaṃ viññū parakkame
        mittaṃ jāneyya medhāvī     disvā sutvā ca paṇḍitoti
imāya gāthāya mittalakkhaṇaṃ puṭṭho sesagāthā abhāsi
        Pavutthañcassa sarati         āgataṃ abhinandati
        tato kelāyiko hoti      vācāya paṭinandati.
        Mitte tasseva bhajati       amitte tassa na sevati
        akkosante nivāreti      vaṇṇakāme pasaṃsati.
        Guyhañca tassa vakkhāti      tassa guyhañca guyhati
        kammañca tassa vaṇṇeti      paññamassa pasaṃsati.
        Bhave ca nandati tassa       abhave tassa na nandati
        acchariyaṃ bhojanaṃ laddhā      tassa uppajjate sati.
        Tato naṃ anukampati         aho sopi labheyyito
        iccete soḷasākārā     mittasmiṃ supatiṭṭhitā.
        Yehi mittañca jāneyya     disvā sutvā ca paṇḍitoti.
     Tattha na naṃ umhayateti taṃ mittapaṭirūpakaṃ disvā sitaṃ na karoti
pahaṭṭhākāraṃ na dasseti. Na ca naṃ paṭinandatīti tassa kathaṃ paṭigaṇhanto
na paṭinandati na tusati. Cakkhūni cassa na dadāti olokentaṃ na
oloketi. Paṭilomañcāti tassa kathaṃ paṭippharati paṭisattu hoti.
Vaṇṇakāmeti tassa vaṇṇaṃ bhaṇante. Nakkhātīti attano guyhaṃ
tassa nācikkhati. Kammantassāti tena katakammaṃ vaṇṇayati.
Paññassāti tassa paññaṃ na pasaṃsati ñāṇasampannaṃ na pasaṃsati.
Abhaveti avuḍḍhiyā. Tassa nuppajjateti mittapaṭirūpakassa
mama mittassāpi ito dassāmīti sati na uppajjati.
Nānukampatīti muducittena na cinteti. Labheyyitoti labheyya ito.
Ākārāti kāraṇāni. Pavutthanti videsagataṃ. Kelāyikoti kelāyati
mamāyati paṭṭheti piheti icchatīti attho. Vācāyāti madhuravacanena
taṃ samudācaranto nandati. Sesaṃ vuttapaṭipakkhanayeneva veditabbaṃ.
     Rājā mahāsattassa kathāya attamano hutvā tassa mahantaṃ
yasaṃ adāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ mahārāja pubbepesa
pañho samuṭṭhāti paṇḍitāva naṃ kathayiṃsu imehi dvattiṃsāya ākārehi
amitto ca mitto ca jānitabboti vatvā jātakaṃ samodhānesi
tadā rājā ānando ahosi paṇḍito pana ahamevāti.
                   Mittāmittajātakaṃ dasamaṃ.
                          Iti
               jātakaṭṭhakathāya dasajātakapaṭimaṇḍitassa
              dvādasanipātassatthavaṇṇanā niṭṭhitā.
                     ------------



             The Pali Atthakatha in Roman Book 40 page 143-146. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=2909              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=2909              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1713              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6723              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6955              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6955              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]