ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 40 : PALI ROMAN Ja.A.6 ekadasaka-pakinnaka

                   10 Mittamittajatakam.
     Kani kammani kubbananti idam sattha jetavane viharanto
kosalaranno atthacarakam amaccam arabbha kathesi.
     So kira ranno bahupakaro ahosi. Athassa raja atirekasammanam
karesi. Avasesa tam asahamana deva asuko amacco tumhakam
anatthakarakoti paribhindimsu. Raja tam parigganhanto kinci dosam
adisva aham imassa kinci dosam na passami katham nukho sakka
maya imassa mittabhavam va amittabhavam va janitunti cintetva
imam panham thapetva tathagatam anno janitum na sakkhissati gantva
pucchissamiti. So bhuttapataraso sattharam upasankamitva bhante
katham nukho sakka purisena attano mittam va amittam va janitunti
pucchi. Atha nam sattha pubbepi maharaja pandita imam panham
cintetva pandite pucchitva tehi kathitavasena natva amitte
vajjetva mitte sevimsuti vatva tena yacito atitam ahari
     atite baranasiyam brahmadatte rajjam karente bodhisatto tassa
atthadhammanusasako amacco ahosi. Tada baranasiyam ranno
ekam atthacarakam amaccam sesa paribhindimsu. Raja tassa dosam
apassanto katham nukho sakka amittam va mittam va natunti
mahasattam pucchanto pathamam gathamaha
        Kani kammani kubbanam      katham vinnu parakkame
        amittam janeyya medhavi    disva sutva ca panditoti
     tassattho kani kammani karontam medhavi pandito puriso
cakkhuna disva sotena tam sutva ayam mayham amittoti janeyya
tassa jananatthaya katham vinnu parakkameyyati.
     Athassa amittalakkhanam kathento aha
        na nam umhayate disva      na ca nam patinandati
        cakkhuni cassa na dada       patilomanca vattati
        amitte tassa bhajati        mitte tassa na sevati
        vannakame nivareti       akkosante pasamsati
        guyhanca tassa nakkhati      tassa guyham na guyhati
        kammantassa na vanneti      pannassa nappasamsati
        abhave nandati tassa        bhave tassa na nandati
        acchariyam bhojanam laddha      tassa nuppajjate sati
        tato nam nanukampati        aho sopi labheyyito
        iccete solasakara     amittasmim patitthita
        yehi amittam janeyya      disva sutva ca panditoti.
Mahasatto ima panca gatha vatva puna
        kani kammani kubbanam      katham vinnu parakkame
        mittam janeyya medhavi     disva sutva ca panditoti
imaya gathaya mittalakkhanam puttho sesagatha abhasi
        Pavutthancassa sarati         agatam abhinandati
        tato kelayiko hoti      vacaya patinandati.
        Mitte tasseva bhajati       amitte tassa na sevati
        akkosante nivareti      vannakame pasamsati.
        Guyhanca tassa vakkhati      tassa guyhanca guyhati
        kammanca tassa vanneti      pannamassa pasamsati.
        Bhave ca nandati tassa       abhave tassa na nandati
        acchariyam bhojanam laddha      tassa uppajjate sati.
        Tato nam anukampati         aho sopi labheyyito
        iccete solasakara     mittasmim supatitthita.
        Yehi mittanca janeyya     disva sutva ca panditoti.
     Tattha na nam umhayateti tam mittapatirupakam disva sitam na karoti
pahatthakaram na dasseti. Na ca nam patinandatiti tassa katham patiganhanto
na patinandati na tusati. Cakkhuni cassa na dadati olokentam na
oloketi. Patilomancati tassa katham patippharati patisattu hoti.
Vannakameti tassa vannam bhanante. Nakkhatiti attano guyham
tassa nacikkhati. Kammantassati tena katakammam vannayati.
Pannassati tassa pannam na pasamsati nanasampannam na pasamsati.
Abhaveti avuddhiya. Tassa nuppajjateti mittapatirupakassa
mama mittassapi ito dassamiti sati na uppajjati.
Nanukampatiti muducittena na cinteti. Labheyyitoti labheyya ito.
Akarati karanani. Pavutthanti videsagatam. Kelayikoti kelayati
mamayati pattheti piheti icchatiti attho. Vacayati madhuravacanena
tam samudacaranto nandati. Sesam vuttapatipakkhanayeneva veditabbam.
     Raja mahasattassa kathaya attamano hutva tassa mahantam
yasam adasi.
     Sattha imam dhammadesanam aharitva evam maharaja pubbepesa
panho samutthati panditava nam kathayimsu imehi dvattimsaya akarehi
amitto ca mitto ca janitabboti vatva jatakam samodhanesi
tada raja anando ahosi pandito pana ahamevati.
                   Mittamittajatakam dasamam.
                          Iti
               jatakatthakathaya dasajatakapatimanditassa
              dvadasanipatassatthavannana nitthita.
                     ------------



             The Pali Atthakatha in Roman Book 40 page 143-146. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=2909&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=2909&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1713              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6723              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6955              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6955              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]