ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                     Terasanipātavaṇṇanā
                     ------------
                      1 ambajātakaṃ.
     Āhāsi me ambaphalāni pubbeti idaṃ satthā jetavane viharanto
devadattaṃ ārabbha kathesi.
     Devadatto hi ahaṃ buddho bhavissāmi mayhaṃ samaṇo gotamo neva
ācariyo na upajjhāyoti ācariyaṃ paccakkhāya jhānā parihīno saṅghaṃ
bhinditvā anupubbena sāvatthiṃ āgacchanto bahijetavane paṭhaviyā vivare
dinne avīciṃ pāvisi. Tadā dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ āvuso
devadatto ācariyaṃ paccakkhāya mahāvināsaṃ patto avīcimahāniraye
nibbattoti. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya
sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva
pubbepi devadatto ācariyaṃ paccakkhāya mahāvināsaṃ patto yevāti
vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tassa purohitakulaṃ
ahivātakarogena vinassi. Eko putto bhittiṃ bhinditvā palāyito.
So takkasilaṃ gantvā disāpāmokkhassa ācariyassa santike tayo
vede ca avasesasippāni ca uggaṇhitvā ācariyaṃ vanditvā nikkhamanto
Desacārittaṃ jānissāmīti caranto ekaṃ paccantanagaraṃ pāpuṇi.
Taṃ nissāya mahācaṇḍālagāmako ahosi. Tadā bodhisatto tasmiṃ
gāme paṭivasati paṇḍito byatto akāle phalaṃ gaṇhāpanamantaṃ
jānāti. So pāto vuṭṭhāya kājaṃ ādāya tato gāmā
nikkhamitvā araññe ekaṃ ambarukkhaṃ upagantvā sattapadamatthake
ṭhito taṃ mantaṃ parivattetvā ambarukkhaṃ ekena udakapasatena pahari.
Rukkhato taṃ khaṇaññeva purāṇapaṇṇāni patanti navāni uṭṭhahanti
pupphāni pupphitvā patanti ambaphalāni uṭṭhāya muhutteneva pacitvā
madhurāni ojavantāni dibbambasadisāni hutvā rukkhato patanti.
Mahāsatto tāni uccinitvā yāvadatthaṃ khāditvā kājaṃ pūretvā
gehaṃ gantvā tāni vikīṇitvā puttadāraṃ posesi. So brāhmaṇakumāro
mahāsattaṃ akāle ambapakkāni āharitvā vikīṇantaṃ disvā nissaṃsayena
tehi mantabalena uppannehi bhavitabbaṃ imaṃ purisaṃ nissāya imaṃ
anagghamantaṃ labhissāmīti cintetvā mahāsattassa ambāni
āharaṇaniyāmaṃ pariggaṇhanto tathato ñatvā tasmiṃ araññato
anāgateyeva tassa gehaṃ gantvā ajānanto viya hutvā tassa bhariyaṃ
kuhiṃ ācariyoti pucchitvā araññaṃ gatoti vutte taṃ āgamayamāno
ṭhatvā āgacchantaṃ disvā paccuggantvā hatthato kājaṃ gahetvā
āharitvā  gehe ṭhapesi. Mahāsatto taṃ olokento bhariyaṃ
āha bhadde ayaṃ māṇavo mantatthāya āgato na panassa hatthe
manto ṭhassati asappuriso esoti. Māṇavopi ahaṃ imaṃ mantaṃ
Ācariyassa upakārako hutvā labhissāmīti cintetvā tato paṭṭhāya
tassa gehe sabbakiccāni karoti dārūni āharati vihiṃ koṭeti
bhattaṃ pacati mukhadhovanādīni deti pāde dhovati. Ekadivasaṃ
mahāsattena tāta māṇava mañcapādānaṃ upadhānaṃ dehīti vutte
aññaṃ apassitvā sabbarattiṃ ūrumhi ṭhapetvā nisīdi. Aparabhāge
mahāsattassa bhariyā puttaṃ vijāyi. Tassā pasūtikāle parikammaṃ
sabbamakāsi. Sā ekadivasaṃ mahāsattaṃ āha sāmi ayaṃ māṇavo
jātisampanno hutvāpi mantatthāya amhākaṃ veyyāvaccaṃ karoti
etassa hatthe manto tiṭṭhatu vā mā vā dethassa mantanti.
So sādhūti sampaṭicchitvā tassa mantaṃ datvā evamāha tāta
anaggho manto tava imaṃ nissāya mahālābhasakkāro bhavissati
raññā vā rājamahāmattena vā ko te ācariyoti puṭṭhakāle
mā maṃ niggahi sace hi mayhaṃ ācariyo caṇḍālo tassa
me santikā manto gahitoti lajjanto brāhmaṇamahāsālo me
ācariyoti kathessasi imassa mantassa phalaṃ na bhavissatīti. So
kiṃkāraṇā niggahissāmi kenaci puṭṭhakāle tumheyeva kathessāmīti
vatvā taṃ vanditvā caṇḍālagāmato nikkhamitvā mantaṃ vimaṃsitvā
anupubbena bārāṇasiṃ patvā ambāni vikīṇitvā bahudhanaṃ labhi.
Athekadivasaṃ uyyānapālo tassa hatthato ambaṃ kīṇitvā rañño
adāsi. Rājā taṃ paribhuñjitvā aho atimadhuro kuto tayā
evarūpaṃ ambaṃ laddhanti pucchi. Deva eko māṇavo akālaambaphalāni
Ānetvā vikīṇati tato me gahitanti. Ito paṭṭhāya idha
ambāni āharatūti naṃ vadehīti. Sopi tathā akāsi. Māṇavopi
tato paṭṭhāya ambāni rājakulaṃ harati. Raññā maṃ upaṭṭhahāti
vutte rājānaṃ upaṭṭhahanto bahudhanaṃ labhitvā anukkamena vissāsiko
jāto. Atha naṃ ekadivasaṃ rājā pucchi māṇava kuto akāle
evarūpāni vaṇṇagandharasasampannāni ambāni āharasi kinte nāgo
vā supaṇṇo vā devo vā koci deti udāhu mantabalaṃ etanti.
Na me mahārāja koci deti anaggho pana me manto atthi
tassetaṃ balanti. Tenahi mayampi te ekadivasaṃ mantabalaṃ daṭṭhukāmāti.
Sādhu deva dassessāmīti. Rājā punadivase tena saddhiṃ uyyānaṃ
gantvā dassehīti  āha. So sādhūti ambarukkhaṃ upagantvā
sattapadamatthake ṭhito mantaṃ parivattetvā rukkhaṃ udakena pahari.
Taṃ khaṇaññeva ambarukkho heṭṭhāvuttaniyāmeneva phalaṃ gahetvā
mahāmegho viya ambaphalavassaṃ vassi. Mahājano sādhukāraṃ adāsi.
Celukkhepā pavattiṃsu. Rājā ambaphalāni khāditvā tassa bahudhanaṃ
datvā māṇava evarūpo te acchariyamanto kassa santike gahitoti
pucchi. Māṇavo sacāhaṃ caṇḍālassa santiketi vakkhāmi lajjitabbattaṃ
bhavissati mañca garahissanti manto kho pana me paguṇo idāni
na nassissati disāpāmokkhaṃ ācariyaṃ apadissāmīti cintetvā
musāvādaṃ katvā takkasilāyaṃ disāpāmokkhācariyassa santike gahito
meti vadanto ācariyaṃ paccakkhāsi. Taṃ khaṇaññeva manto antaradhāyi.
Rājā somanassajāto taṃ ādāya nagaraṃ pavisitvā punekadivasaṃ
ambāni khādissāmīti uyyānaṃ gantvā maṅgalasilāpaṭe nisinno
māṇava ambāni āharāti. So sādhūti ambaṃ upagantvā
sattapadamatthake ṭhito mantaṃ parivattessāmīti mante anupaṭṭhahante
antarahitabhāvaṃ ñatvā lajjito aṭṭhāsi. Rājā ayaṃ pubbe
parisamajjheyeva  ambāni  āharitvā amhākaṃ deti ghanameghavassaṃ viya
ambavassaṃ vassāpeti idāni thaddho viya ṭhito kinnukho kāraṇanti
cintetvā taṃ pucchanto paṭhamaṃ gāthamāha
                āhāsi me ambaphalāni pubbe
                aṇūni thūlāni ca brahmacāri
                teheva mantehi nadāni tuyhaṃ
                dumapphalāni pātubhavanti brahmeti.
     Tattha āhāsīti āhari. Dumapphalānīti rukkhaphalāni.
     Taṃ sutvā māṇavo sace ajja phalaṃ na gaṇhāmīti vakkhāmi
rājā me kujjhissati musāvādena naṃ vañcessāmīti dutiyaṃ gāthamāha
                nakkhattayogaṃ paṭimānayāmi
                khaṇaṃ muhuttañca mantena passaṃ
                nakkhattayogañca khaṇañca laddhā
                addhā harissaṃ ambaphalaṃ bahunti
     tattha addhā harissaṃ ambaphalanti addhā ambaphalaṃ āharissāmi.
     Rājā ayaṃ aññadā nakkhattayogaṃ na vadati kinnukho
Etanti pucchanto dve gāthā abhāsi
                nakkhattayogaṃ na pure abhāṇi
                khaṇaṃ muhuttaṃ na pure asaṃsi
                athāhari ambaphalaṃ muhuttaṃ
                vaṇṇena gandhena rasenupetaṃ.
                Mantābhijappena purepi tuyhaṃ
                dumapphalāni pātubhavanti brahme
                savājja na vādesi jappampi mantaṃ
                ayaṃ so ko nāma tavajjadhammoti.
     Tattha na vādesīti na sakkosi. Jappampīti jappantopi
parivattentopi. Ayaṃ soti ayameva so tava sabhāvo ajja ko nāma
jātoti.
     Taṃ sutvā māṇavo na sakkā rājānaṃ musāvādena vañcetuṃ
sacepi me sabhāve kathite na āṇaṃ kareyya sabhāvameva kathessāmīti
cintetvā dve gāthā abhāsi
                caṇḍālaputto mama sampadāsi
                dhammena mante pakatiñca saṃsi
                mācassu me pucchito nāmagottaṃ
                guyhittho mā taṃ vijaheyyu mantā.
                Sohaṃ janindena janampi puṭṭho
                makkhābhibhūto alikaṃ abhāṇiṃ
                Mantā ime brāhmaṇassāti micchā
                pahīnamanto kapaṇo rudāmīti.
     Tattha dhammenāti samena kāraṇena appaṭicchādetvāva adāsi.
Pakatiñca saṃsīti mā me pucchito nāmagottaṃ guyhittho sace guyhisi
manto te nassissatīti tesaṃ nassanapakatiñca mayhaṃ saṃsi. Brāhmaṇassāti
micchāti brāhmaṇassa santike mayā ime mantā gahitāti micchā
abhāṇiṃ tena me mantā naṭṭhā svāhaṃ pahīnamanto idāni kapaṇo
rodāmīti.
     Taṃ sutvā rājā ayaṃ pāpadhammo evarūpaṃ ratanaṃ na olokesi
evarūpasmiṃ uttamaratane laddhe jāti kiṃ karissatīti kujjhitvā tassa
garahanto
        eraṇḍā pucimandā vā     atha vā pālibhaddakā
        madhuṃ madhutthiko vinde       so hi tassa dumuttamo.
        Khattiyā brāhmaṇā vessā  suddā caṇḍālapukkusā
        yamhā dhammaṃ vijāneyya     so hi tassa naruttamo.
                Imassa daṇḍañca vadhañca datvā
                gale gahetvā balayātha jammaṃ
                yo uttamatthaṃ kasirena laddhaṃ
                mānātimānena vināsayitthāti
     imā gāthā āha.
     Tattha madhutthikoti madhuatthiko puriso araññe madhuṃ olokento
etesaṃ rukkhānaṃ yato madhuṃ labhati sova dumo tassa dumuttamo nāma
tatheva khattiyādīsu yamhā purisā dhammaṃ kāraṇaṃ yuttamatthaṃ vijāneyya
so tassa uttamo naro. Imassa daṇḍañcāti imassa pāpadhammassa
sabbaharaṇadaṇḍakaveḷu pesīkādīhi piṭṭhicammaṃ uppātāpetvā imaṃ
jammaṃ gale gahetvāva balayātha balakārattaṃ pāpetvā niddhamatha
kiṃ iminā idha vasantenāti.
     Rājapurisā tathā katvā tvaṃ gaccha upanetvā tavācariyassa
santikaṃ gantvā taṃ ārādhetvāva sace puna mante labhissasi
idhāgaccheyyāsi no ce imaṃ disaṃ mā olokeyyāsīti taṃ
nibbisayamakaṃsu. So anātho hutvā ṭhapetvā ācariyaṃ na me
aññaṃ paṭisaraṇaṃ atthi tasseva santikaṃ gantvā ārādhetvā puna taṃ
mantaṃ yācissāmīti rodanto taṃ gāmaṃ agamāsi. Atha naṃ āgacchantaṃ
disvā mahāsatto bhariyaṃ āmantetvā bhadde passimaṃ pāpakammaṃ
parihīnamantaṃ puna āgacchantanti āha. So mahāsattaṃ upasaṅkamitvā
vanditvā ekamantaṃ nisinno kiṃkāraṇā āgatosīti puṭṭho ācariya
musāvādaṃ katvā ācariyaṃ paccakkhitvā mahāvināsaṃ pattomhīti
vatvā accayaṃ desetvā puna mante yācanto gāthamāha
                yathā samaṃ maññamāno pateyya
                sobbhaṃ guhaṃ narakaṃ pūtipādaṃ
                Rajjūti vā akkame kaṇhasappaṃ
                andho yathā jotimadhiṭṭhaheyya
                evaṃpi tvaṃ maṃ khalitaṃ sapañña
                pahīnamantassa puna sampadāhīti.
     Tattha yathā samanti yathā puriso idaṃ samaṃ ṭhānanti maññamāno
sobbhaṃ guhaṃ vā bhūmiphalitasaṅkhātaṃ narakaṃ vā pūtipādaṃ vā pateyya.
Pūtipādanti himavantappadese mahārukkho sukkhitvā mato tassa
mūlesu pūtikesu jātesu tasmiṃ ṭhāne mahāāvāṭo hoti tassa
nāmaṭṭhānaṃ. Jotimadhiṭṭhaheyyāti aggiṃ akkameyya. Evaṃ
pīti evaṃ ahaṃpi paññācakkhuno abhāvā andho tumhākaṃ visesaṃ
ajānanto tumhesu khalito taṃ maṃ khalitaṃ viditvā. Sapaññāti
ñāṇasampanna pahīnamantassa mama punapi detha.
     Atha naṃ ācariyo tāta kiṃ kathesi andho hi saññāya
dinnāya sobbhādīni paṭiharati mayā paṭhamameva tava kathitaṃ idāni
kimatthaṃ mama santikaṃ āgatosīti vatvā
                dhammena mante tava sampadāsiṃ
                tvampi dhammena paṭiggahesi
                pakatimpi te attamano asaṃsi
                dhamme ṭhitaṃ taṃ na jaheyya manto.
                So bāla mantaṃ kasirena laddhaṃ
                yaṃ dullabhaṃ ajja manussaloke
                Kicchā laddhā jīvitaṃ appapañña
                vināsayī alikaṃ bhāsamāno.
                Bālassa muḷhassa akataññuno ca
                musā bhaṇantassa asaññitassa
                mante mayaṃ tādisake na dema
                kuto manto gaccha na mayha ruccasīti
     imā gāthā āha.
     Tattha dhammenāti ahaṃpi tava ācariyabhāgaṃ hiraññaṃ vā suvaṇṇaṃ
vā agahetvā dhammeneva sampadāsiṃ tvampi kiñci adatvā dhammena
sameneva paṭiggahesi. Dhamme ṭhitanti ācariyapūjakadhamme ṭhitaṃ.
Tādisaketi tathārūpe akālaphalagaṇhāpanake mante na dema gaccha
na me ruccasīti.
     So evaṃ ācariyena uyyojito kiṃ mayhaṃ jīvitenāti araññaṃ
pavisitvā anāthamaraṇaṃ marīti.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva
pubbepi devadatto ācariyaṃ paccakkhāya mahāvināsaṃ pattoti vatvā
jātakaṃ samodhānesi tadā akataññū māṇavo devadatto ahosi
rājā ānando caṇḍālaputto pana ahamevāti.
                     Ambajātakaṃ paṭhamaṃ.
                     -------------



             The Pali Atthakatha in Roman Book 40 page 147-156. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=2984              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=2984              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1725              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6765              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6994              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6994              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]