ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 40 : PALI ROMAN Ja.A.6 ekadasaka-pakinnaka

                     Terasanipatavannana
                     ------------
                      1 ambajatakam.
     Ahasi me ambaphalani pubbeti idam sattha jetavane viharanto
devadattam arabbha kathesi.
     Devadatto hi aham buddho bhavissami mayham samano gotamo neva
acariyo na upajjhayoti acariyam paccakkhaya jhana parihino sangham
bhinditva anupubbena savatthim agacchanto bahijetavane pathaviya vivare
dinne avicim pavisi. Tada dhammasabhayam bhikkhu katham samutthapesum avuso
devadatto acariyam paccakkhaya mahavinasam patto avicimahaniraye
nibbattoti. Sattha agantva kaya nuttha bhikkhave etarahi kathaya
sannisinnati pucchitva imaya namati vutte na bhikkhave idaneva
pubbepi devadatto acariyam paccakkhaya mahavinasam patto yevati
vatva atitam ahari
     atite baranasiyam brahmadatte rajjam karente tassa purohitakulam
ahivatakarogena vinassi. Eko putto bhittim bhinditva palayito.
So takkasilam gantva disapamokkhassa acariyassa santike tayo
vede ca avasesasippani ca ugganhitva acariyam vanditva nikkhamanto
Desacarittam janissamiti caranto ekam paccantanagaram papuni.
Tam nissaya mahacandalagamako ahosi. Tada bodhisatto tasmim
game pativasati pandito byatto akale phalam ganhapanamantam
janati. So pato vutthaya kajam adaya tato gama
nikkhamitva aranne ekam ambarukkham upagantva sattapadamatthake
thito tam mantam parivattetva ambarukkham ekena udakapasatena pahari.
Rukkhato tam khananneva puranapannani patanti navani utthahanti
pupphani pupphitva patanti ambaphalani utthaya muhutteneva pacitva
madhurani ojavantani dibbambasadisani hutva rukkhato patanti.
Mahasatto tani uccinitva yavadattham khaditva kajam puretva
geham gantva tani vikinitva puttadaram posesi. So brahmanakumaro
mahasattam akale ambapakkani aharitva vikinantam disva nissamsayena
tehi mantabalena uppannehi bhavitabbam imam purisam nissaya imam
anagghamantam labhissamiti cintetva mahasattassa ambani
aharananiyamam parigganhanto tathato natva tasmim arannato
anagateyeva tassa geham gantva ajananto viya hutva tassa bhariyam
kuhim acariyoti pucchitva arannam gatoti vutte tam agamayamano
thatva agacchantam disva paccuggantva hatthato kajam gahetva
aharitva  gehe thapesi. Mahasatto tam olokento bhariyam
aha bhadde ayam manavo mantatthaya agato na panassa hatthe
manto thassati asappuriso esoti. Manavopi aham imam mantam
Acariyassa upakarako hutva labhissamiti cintetva tato patthaya
tassa gehe sabbakiccani karoti daruni aharati vihim koteti
bhattam pacati mukhadhovanadini deti pade dhovati. Ekadivasam
mahasattena tata manava mancapadanam upadhanam dehiti vutte
annam apassitva sabbarattim urumhi thapetva nisidi. Aparabhage
mahasattassa bhariya puttam vijayi. Tassa pasutikale parikammam
sabbamakasi. Sa ekadivasam mahasattam aha sami ayam manavo
jatisampanno hutvapi mantatthaya amhakam veyyavaccam karoti
etassa hatthe manto titthatu va ma va dethassa mantanti.
So sadhuti sampaticchitva tassa mantam datva evamaha tata
anaggho manto tava imam nissaya mahalabhasakkaro bhavissati
ranna va rajamahamattena va ko te acariyoti putthakale
ma mam niggahi sace hi mayham acariyo candalo tassa
me santika manto gahitoti lajjanto brahmanamahasalo me
acariyoti kathessasi imassa mantassa phalam na bhavissatiti. So
kimkarana niggahissami kenaci putthakale tumheyeva kathessamiti
vatva tam vanditva candalagamato nikkhamitva mantam vimamsitva
anupubbena baranasim patva ambani vikinitva bahudhanam labhi.
Athekadivasam uyyanapalo tassa hatthato ambam kinitva ranno
adasi. Raja tam paribhunjitva aho atimadhuro kuto taya
evarupam ambam laddhanti pucchi. Deva eko manavo akalaambaphalani
Anetva vikinati tato me gahitanti. Ito patthaya idha
ambani aharatuti nam vadehiti. Sopi tatha akasi. Manavopi
tato patthaya ambani rajakulam harati. Ranna mam upatthahati
vutte rajanam upatthahanto bahudhanam labhitva anukkamena vissasiko
jato. Atha nam ekadivasam raja pucchi manava kuto akale
evarupani vannagandharasasampannani ambani aharasi kinte nago
va supanno va devo va koci deti udahu mantabalam etanti.
Na me maharaja koci deti anaggho pana me manto atthi
tassetam balanti. Tenahi mayampi te ekadivasam mantabalam datthukamati.
Sadhu deva dassessamiti. Raja punadivase tena saddhim uyyanam
gantva dassehiti  aha. So sadhuti ambarukkham upagantva
sattapadamatthake thito mantam parivattetva rukkham udakena pahari.
Tam khananneva ambarukkho hetthavuttaniyameneva phalam gahetva
mahamegho viya ambaphalavassam vassi. Mahajano sadhukaram adasi.
Celukkhepa pavattimsu. Raja ambaphalani khaditva tassa bahudhanam
datva manava evarupo te acchariyamanto kassa santike gahitoti
pucchi. Manavo sacaham candalassa santiketi vakkhami lajjitabbattam
bhavissati manca garahissanti manto kho pana me paguno idani
na nassissati disapamokkham acariyam apadissamiti cintetva
musavadam katva takkasilayam disapamokkhacariyassa santike gahito
meti vadanto acariyam paccakkhasi. Tam khananneva manto antaradhayi.
Raja somanassajato tam adaya nagaram pavisitva punekadivasam
ambani khadissamiti uyyanam gantva mangalasilapate nisinno
manava ambani aharati. So sadhuti ambam upagantva
sattapadamatthake thito mantam parivattessamiti mante anupatthahante
antarahitabhavam natva lajjito atthasi. Raja ayam pubbe
parisamajjheyeva  ambani  aharitva amhakam deti ghanameghavassam viya
ambavassam vassapeti idani thaddho viya thito kinnukho karananti
cintetva tam pucchanto pathamam gathamaha
                ahasi me ambaphalani pubbe
                anuni thulani ca brahmacari
                teheva mantehi nadani tuyham
                dumapphalani patubhavanti brahmeti.
     Tattha ahasiti ahari. Dumapphalaniti rukkhaphalani.
     Tam sutva manavo sace ajja phalam na ganhamiti vakkhami
raja me kujjhissati musavadena nam vancessamiti dutiyam gathamaha
                nakkhattayogam patimanayami
                khanam muhuttanca mantena passam
                nakkhattayoganca khananca laddha
                addha harissam ambaphalam bahunti
     tattha addha harissam ambaphalanti addha ambaphalam aharissami.
     Raja ayam annada nakkhattayogam na vadati kinnukho
Etanti pucchanto dve gatha abhasi
                nakkhattayogam na pure abhani
                khanam muhuttam na pure asamsi
                athahari ambaphalam muhuttam
                vannena gandhena rasenupetam.
                Mantabhijappena purepi tuyham
                dumapphalani patubhavanti brahme
                savajja na vadesi jappampi mantam
                ayam so ko nama tavajjadhammoti.
     Tattha na vadesiti na sakkosi. Jappampiti jappantopi
parivattentopi. Ayam soti ayameva so tava sabhavo ajja ko nama
jatoti.
     Tam sutva manavo na sakka rajanam musavadena vancetum
sacepi me sabhave kathite na anam kareyya sabhavameva kathessamiti
cintetva dve gatha abhasi
                candalaputto mama sampadasi
                dhammena mante pakatinca samsi
                macassu me pucchito namagottam
                guyhittho ma tam vijaheyyu manta.
                Soham janindena janampi puttho
                makkhabhibhuto alikam abhanim
                Manta ime brahmanassati miccha
                pahinamanto kapano rudamiti.
     Tattha dhammenati samena karanena appaticchadetvava adasi.
Pakatinca samsiti ma me pucchito namagottam guyhittho sace guyhisi
manto te nassissatiti tesam nassanapakatinca mayham samsi. Brahmanassati
micchati brahmanassa santike maya ime manta gahitati miccha
abhanim tena me manta nattha svaham pahinamanto idani kapano
rodamiti.
     Tam sutva raja ayam papadhammo evarupam ratanam na olokesi
evarupasmim uttamaratane laddhe jati kim karissatiti kujjhitva tassa
garahanto
        eranda pucimanda va     atha va palibhaddaka
        madhum madhutthiko vinde       so hi tassa dumuttamo.
        Khattiya brahmana vessa  sudda candalapukkusa
        yamha dhammam vijaneyya     so hi tassa naruttamo.
                Imassa dandanca vadhanca datva
                gale gahetva balayatha jammam
                yo uttamattham kasirena laddham
                manatimanena vinasayitthati
     ima gatha aha.
     Tattha madhutthikoti madhuatthiko puriso aranne madhum olokento
etesam rukkhanam yato madhum labhati sova dumo tassa dumuttamo nama
tatheva khattiyadisu yamha purisa dhammam karanam yuttamattham vijaneyya
so tassa uttamo naro. Imassa dandancati imassa papadhammassa
sabbaharanadandakavelu pesikadihi pitthicammam uppatapetva imam
jammam gale gahetvava balayatha balakarattam papetva niddhamatha
kim imina idha vasantenati.
     Rajapurisa tatha katva tvam gaccha upanetva tavacariyassa
santikam gantva tam aradhetvava sace puna mante labhissasi
idhagaccheyyasi no ce imam disam ma olokeyyasiti tam
nibbisayamakamsu. So anatho hutva thapetva acariyam na me
annam patisaranam atthi tasseva santikam gantva aradhetva puna tam
mantam yacissamiti rodanto tam gamam agamasi. Atha nam agacchantam
disva mahasatto bhariyam amantetva bhadde passimam papakammam
parihinamantam puna agacchantanti aha. So mahasattam upasankamitva
vanditva ekamantam nisinno kimkarana agatositi puttho acariya
musavadam katva acariyam paccakkhitva mahavinasam pattomhiti
vatva accayam desetva puna mante yacanto gathamaha
                yatha samam mannamano pateyya
                sobbham guham narakam putipadam
                Rajjuti va akkame kanhasappam
                andho yatha jotimadhitthaheyya
                evampi tvam mam khalitam sapanna
                pahinamantassa puna sampadahiti.
     Tattha yatha samanti yatha puriso idam samam thananti mannamano
sobbham guham va bhumiphalitasankhatam narakam va putipadam va pateyya.
Putipadanti himavantappadese maharukkho sukkhitva mato tassa
mulesu putikesu jatesu tasmim thane mahaavato hoti tassa
namatthanam. Jotimadhitthaheyyati aggim akkameyya. Evam
piti evam ahampi pannacakkhuno abhava andho tumhakam visesam
ajananto tumhesu khalito tam mam khalitam viditva. Sapannati
nanasampanna pahinamantassa mama punapi detha.
     Atha nam acariyo tata kim kathesi andho hi sannaya
dinnaya sobbhadini patiharati maya pathamameva tava kathitam idani
kimattham mama santikam agatositi vatva
                dhammena mante tava sampadasim
                tvampi dhammena patiggahesi
                pakatimpi te attamano asamsi
                dhamme thitam tam na jaheyya manto.
                So bala mantam kasirena laddham
                yam dullabham ajja manussaloke
                Kiccha laddha jivitam appapanna
                vinasayi alikam bhasamano.
                Balassa mulhassa akatannuno ca
                musa bhanantassa asannitassa
                mante mayam tadisake na dema
                kuto manto gaccha na mayha ruccasiti
     ima gatha aha.
     Tattha dhammenati ahampi tava acariyabhagam hirannam va suvannam
va agahetva dhammeneva sampadasim tvampi kinci adatva dhammena
sameneva patiggahesi. Dhamme thitanti acariyapujakadhamme thitam.
Tadisaketi tatharupe akalaphalaganhapanake mante na dema gaccha
na me ruccasiti.
     So evam acariyena uyyojito kim mayham jivitenati arannam
pavisitva anathamaranam mariti.
     Sattha imam dhammadesanam aharitva na bhikkhave idaneva
pubbepi devadatto acariyam paccakkhaya mahavinasam pattoti vatva
jatakam samodhanesi tada akatannu manavo devadatto ahosi
raja anando candalaputto pana ahamevati.
                     Ambajatakam pathamam.
                     -------------



             The Pali Atthakatha in Roman Book 40 page 147-156. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=2984&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=2984&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1725              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6765              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6994              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6994              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]