ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

page147.

Terasanipātavaṇṇanā ------------ 1 ambajātakaṃ. Āhāsi me ambaphalāni pubbeti idaṃ satthā jetavane viharanto devadattaṃ ārabbha kathesi. Devadatto hi ahaṃ buddho bhavissāmi mayhaṃ samaṇo gotamo neva ācariyo na upajjhāyoti ācariyaṃ paccakkhāya jhānā parihīno saṅghaṃ bhinditvā anupubbena sāvatthiṃ āgacchanto bahijetavane paṭhaviyā vivare dinne avīciṃ pāvisi. Tadā dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ āvuso devadatto ācariyaṃ paccakkhāya mahāvināsaṃ patto avīcimahāniraye nibbattoti. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepi devadatto ācariyaṃ paccakkhāya mahāvināsaṃ patto yevāti vatvā atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tassa purohitakulaṃ ahivātakarogena vinassi. Eko putto bhittiṃ bhinditvā palāyito. So takkasilaṃ gantvā disāpāmokkhassa ācariyassa santike tayo vede ca avasesasippāni ca uggaṇhitvā ācariyaṃ vanditvā nikkhamanto

--------------------------------------------------------------------------------------------- page148.

Desacārittaṃ jānissāmīti caranto ekaṃ paccantanagaraṃ pāpuṇi. Taṃ nissāya mahācaṇḍālagāmako ahosi. Tadā bodhisatto tasmiṃ gāme paṭivasati paṇḍito byatto akāle phalaṃ gaṇhāpanamantaṃ jānāti. So pāto vuṭṭhāya kājaṃ ādāya tato gāmā nikkhamitvā araññe ekaṃ ambarukkhaṃ upagantvā sattapadamatthake ṭhito taṃ mantaṃ parivattetvā ambarukkhaṃ ekena udakapasatena pahari. Rukkhato taṃ khaṇaññeva purāṇapaṇṇāni patanti navāni uṭṭhahanti pupphāni pupphitvā patanti ambaphalāni uṭṭhāya muhutteneva pacitvā madhurāni ojavantāni dibbambasadisāni hutvā rukkhato patanti. Mahāsatto tāni uccinitvā yāvadatthaṃ khāditvā kājaṃ pūretvā gehaṃ gantvā tāni vikīṇitvā puttadāraṃ posesi. So brāhmaṇakumāro mahāsattaṃ akāle ambapakkāni āharitvā vikīṇantaṃ disvā nissaṃsayena tehi mantabalena uppannehi bhavitabbaṃ imaṃ purisaṃ nissāya imaṃ anagghamantaṃ labhissāmīti cintetvā mahāsattassa ambāni āharaṇaniyāmaṃ pariggaṇhanto tathato ñatvā tasmiṃ araññato anāgateyeva tassa gehaṃ gantvā ajānanto viya hutvā tassa bhariyaṃ kuhiṃ ācariyoti pucchitvā araññaṃ gatoti vutte taṃ āgamayamāno ṭhatvā āgacchantaṃ disvā paccuggantvā hatthato kājaṃ gahetvā āharitvā gehe ṭhapesi. Mahāsatto taṃ olokento bhariyaṃ āha bhadde ayaṃ māṇavo mantatthāya āgato na panassa hatthe manto ṭhassati asappuriso esoti. Māṇavopi ahaṃ imaṃ mantaṃ

--------------------------------------------------------------------------------------------- page149.

Ācariyassa upakārako hutvā labhissāmīti cintetvā tato paṭṭhāya tassa gehe sabbakiccāni karoti dārūni āharati vihiṃ koṭeti bhattaṃ pacati mukhadhovanādīni deti pāde dhovati. Ekadivasaṃ mahāsattena tāta māṇava mañcapādānaṃ upadhānaṃ dehīti vutte aññaṃ apassitvā sabbarattiṃ ūrumhi ṭhapetvā nisīdi. Aparabhāge mahāsattassa bhariyā puttaṃ vijāyi. Tassā pasūtikāle parikammaṃ sabbamakāsi. Sā ekadivasaṃ mahāsattaṃ āha sāmi ayaṃ māṇavo jātisampanno hutvāpi mantatthāya amhākaṃ veyyāvaccaṃ karoti etassa hatthe manto tiṭṭhatu vā mā vā dethassa mantanti. So sādhūti sampaṭicchitvā tassa mantaṃ datvā evamāha tāta anaggho manto tava imaṃ nissāya mahālābhasakkāro bhavissati raññā vā rājamahāmattena vā ko te ācariyoti puṭṭhakāle mā maṃ niggahi sace hi mayhaṃ ācariyo caṇḍālo tassa me santikā manto gahitoti lajjanto brāhmaṇamahāsālo me ācariyoti kathessasi imassa mantassa phalaṃ na bhavissatīti. So kiṃkāraṇā niggahissāmi kenaci puṭṭhakāle tumheyeva kathessāmīti vatvā taṃ vanditvā caṇḍālagāmato nikkhamitvā mantaṃ vimaṃsitvā anupubbena bārāṇasiṃ patvā ambāni vikīṇitvā bahudhanaṃ labhi. Athekadivasaṃ uyyānapālo tassa hatthato ambaṃ kīṇitvā rañño adāsi. Rājā taṃ paribhuñjitvā aho atimadhuro kuto tayā evarūpaṃ ambaṃ laddhanti pucchi. Deva eko māṇavo akālaambaphalāni

--------------------------------------------------------------------------------------------- page150.

Ānetvā vikīṇati tato me gahitanti. Ito paṭṭhāya idha ambāni āharatūti naṃ vadehīti. Sopi tathā akāsi. Māṇavopi tato paṭṭhāya ambāni rājakulaṃ harati. Raññā maṃ upaṭṭhahāti vutte rājānaṃ upaṭṭhahanto bahudhanaṃ labhitvā anukkamena vissāsiko jāto. Atha naṃ ekadivasaṃ rājā pucchi māṇava kuto akāle evarūpāni vaṇṇagandharasasampannāni ambāni āharasi kinte nāgo vā supaṇṇo vā devo vā koci deti udāhu mantabalaṃ etanti. Na me mahārāja koci deti anaggho pana me manto atthi tassetaṃ balanti. Tenahi mayampi te ekadivasaṃ mantabalaṃ daṭṭhukāmāti. Sādhu deva dassessāmīti. Rājā punadivase tena saddhiṃ uyyānaṃ gantvā dassehīti āha. So sādhūti ambarukkhaṃ upagantvā sattapadamatthake ṭhito mantaṃ parivattetvā rukkhaṃ udakena pahari. Taṃ khaṇaññeva ambarukkho heṭṭhāvuttaniyāmeneva phalaṃ gahetvā mahāmegho viya ambaphalavassaṃ vassi. Mahājano sādhukāraṃ adāsi. Celukkhepā pavattiṃsu. Rājā ambaphalāni khāditvā tassa bahudhanaṃ datvā māṇava evarūpo te acchariyamanto kassa santike gahitoti pucchi. Māṇavo sacāhaṃ caṇḍālassa santiketi vakkhāmi lajjitabbattaṃ bhavissati mañca garahissanti manto kho pana me paguṇo idāni na nassissati disāpāmokkhaṃ ācariyaṃ apadissāmīti cintetvā musāvādaṃ katvā takkasilāyaṃ disāpāmokkhācariyassa santike gahito meti vadanto ācariyaṃ paccakkhāsi. Taṃ khaṇaññeva manto antaradhāyi.

--------------------------------------------------------------------------------------------- page151.

Rājā somanassajāto taṃ ādāya nagaraṃ pavisitvā punekadivasaṃ ambāni khādissāmīti uyyānaṃ gantvā maṅgalasilāpaṭe nisinno māṇava ambāni āharāti. So sādhūti ambaṃ upagantvā sattapadamatthake ṭhito mantaṃ parivattessāmīti mante anupaṭṭhahante antarahitabhāvaṃ ñatvā lajjito aṭṭhāsi. Rājā ayaṃ pubbe parisamajjheyeva ambāni āharitvā amhākaṃ deti ghanameghavassaṃ viya ambavassaṃ vassāpeti idāni thaddho viya ṭhito kinnukho kāraṇanti cintetvā taṃ pucchanto paṭhamaṃ gāthamāha āhāsi me ambaphalāni pubbe aṇūni thūlāni ca brahmacāri teheva mantehi nadāni tuyhaṃ dumapphalāni pātubhavanti brahmeti. Tattha āhāsīti āhari. Dumapphalānīti rukkhaphalāni. Taṃ sutvā māṇavo sace ajja phalaṃ na gaṇhāmīti vakkhāmi rājā me kujjhissati musāvādena naṃ vañcessāmīti dutiyaṃ gāthamāha nakkhattayogaṃ paṭimānayāmi khaṇaṃ muhuttañca mantena passaṃ nakkhattayogañca khaṇañca laddhā addhā harissaṃ ambaphalaṃ bahunti tattha addhā harissaṃ ambaphalanti addhā ambaphalaṃ āharissāmi. Rājā ayaṃ aññadā nakkhattayogaṃ na vadati kinnukho

--------------------------------------------------------------------------------------------- page152.

Etanti pucchanto dve gāthā abhāsi nakkhattayogaṃ na pure abhāṇi khaṇaṃ muhuttaṃ na pure asaṃsi athāhari ambaphalaṃ muhuttaṃ vaṇṇena gandhena rasenupetaṃ. Mantābhijappena purepi tuyhaṃ dumapphalāni pātubhavanti brahme savājja na vādesi jappampi mantaṃ ayaṃ so ko nāma tavajjadhammoti. Tattha na vādesīti na sakkosi. Jappampīti jappantopi parivattentopi. Ayaṃ soti ayameva so tava sabhāvo ajja ko nāma jātoti. Taṃ sutvā māṇavo na sakkā rājānaṃ musāvādena vañcetuṃ sacepi me sabhāve kathite na āṇaṃ kareyya sabhāvameva kathessāmīti cintetvā dve gāthā abhāsi caṇḍālaputto mama sampadāsi dhammena mante pakatiñca saṃsi mācassu me pucchito nāmagottaṃ guyhittho mā taṃ vijaheyyu mantā. Sohaṃ janindena janampi puṭṭho makkhābhibhūto alikaṃ abhāṇiṃ

--------------------------------------------------------------------------------------------- page153.

Mantā ime brāhmaṇassāti micchā pahīnamanto kapaṇo rudāmīti. Tattha dhammenāti samena kāraṇena appaṭicchādetvāva adāsi. Pakatiñca saṃsīti mā me pucchito nāmagottaṃ guyhittho sace guyhisi manto te nassissatīti tesaṃ nassanapakatiñca mayhaṃ saṃsi. Brāhmaṇassāti micchāti brāhmaṇassa santike mayā ime mantā gahitāti micchā abhāṇiṃ tena me mantā naṭṭhā svāhaṃ pahīnamanto idāni kapaṇo rodāmīti. Taṃ sutvā rājā ayaṃ pāpadhammo evarūpaṃ ratanaṃ na olokesi evarūpasmiṃ uttamaratane laddhe jāti kiṃ karissatīti kujjhitvā tassa garahanto eraṇḍā pucimandā vā atha vā pālibhaddakā madhuṃ madhutthiko vinde so hi tassa dumuttamo. Khattiyā brāhmaṇā vessā suddā caṇḍālapukkusā yamhā dhammaṃ vijāneyya so hi tassa naruttamo. Imassa daṇḍañca vadhañca datvā gale gahetvā balayātha jammaṃ yo uttamatthaṃ kasirena laddhaṃ mānātimānena vināsayitthāti imā gāthā āha.

--------------------------------------------------------------------------------------------- page154.

Tattha madhutthikoti madhuatthiko puriso araññe madhuṃ olokento etesaṃ rukkhānaṃ yato madhuṃ labhati sova dumo tassa dumuttamo nāma tatheva khattiyādīsu yamhā purisā dhammaṃ kāraṇaṃ yuttamatthaṃ vijāneyya so tassa uttamo naro. Imassa daṇḍañcāti imassa pāpadhammassa sabbaharaṇadaṇḍakaveḷu pesīkādīhi piṭṭhicammaṃ uppātāpetvā imaṃ jammaṃ gale gahetvāva balayātha balakārattaṃ pāpetvā niddhamatha kiṃ iminā idha vasantenāti. Rājapurisā tathā katvā tvaṃ gaccha upanetvā tavācariyassa santikaṃ gantvā taṃ ārādhetvāva sace puna mante labhissasi idhāgaccheyyāsi no ce imaṃ disaṃ mā olokeyyāsīti taṃ nibbisayamakaṃsu. So anātho hutvā ṭhapetvā ācariyaṃ na me aññaṃ paṭisaraṇaṃ atthi tasseva santikaṃ gantvā ārādhetvā puna taṃ mantaṃ yācissāmīti rodanto taṃ gāmaṃ agamāsi. Atha naṃ āgacchantaṃ disvā mahāsatto bhariyaṃ āmantetvā bhadde passimaṃ pāpakammaṃ parihīnamantaṃ puna āgacchantanti āha. So mahāsattaṃ upasaṅkamitvā vanditvā ekamantaṃ nisinno kiṃkāraṇā āgatosīti puṭṭho ācariya musāvādaṃ katvā ācariyaṃ paccakkhitvā mahāvināsaṃ pattomhīti vatvā accayaṃ desetvā puna mante yācanto gāthamāha yathā samaṃ maññamāno pateyya sobbhaṃ guhaṃ narakaṃ pūtipādaṃ

--------------------------------------------------------------------------------------------- page155.

Rajjūti vā akkame kaṇhasappaṃ andho yathā jotimadhiṭṭhaheyya evaṃpi tvaṃ maṃ khalitaṃ sapañña pahīnamantassa puna sampadāhīti. Tattha yathā samanti yathā puriso idaṃ samaṃ ṭhānanti maññamāno sobbhaṃ guhaṃ vā bhūmiphalitasaṅkhātaṃ narakaṃ vā pūtipādaṃ vā pateyya. Pūtipādanti himavantappadese mahārukkho sukkhitvā mato tassa mūlesu pūtikesu jātesu tasmiṃ ṭhāne mahāāvāṭo hoti tassa nāmaṭṭhānaṃ. Jotimadhiṭṭhaheyyāti aggiṃ akkameyya. Evaṃ pīti evaṃ ahaṃpi paññācakkhuno abhāvā andho tumhākaṃ visesaṃ ajānanto tumhesu khalito taṃ maṃ khalitaṃ viditvā. Sapaññāti ñāṇasampanna pahīnamantassa mama punapi detha. Atha naṃ ācariyo tāta kiṃ kathesi andho hi saññāya dinnāya sobbhādīni paṭiharati mayā paṭhamameva tava kathitaṃ idāni kimatthaṃ mama santikaṃ āgatosīti vatvā dhammena mante tava sampadāsiṃ tvampi dhammena paṭiggahesi pakatimpi te attamano asaṃsi dhamme ṭhitaṃ taṃ na jaheyya manto. So bāla mantaṃ kasirena laddhaṃ yaṃ dullabhaṃ ajja manussaloke

--------------------------------------------------------------------------------------------- page156.

Kicchā laddhā jīvitaṃ appapañña vināsayī alikaṃ bhāsamāno. Bālassa muḷhassa akataññuno ca musā bhaṇantassa asaññitassa mante mayaṃ tādisake na dema kuto manto gaccha na mayha ruccasīti imā gāthā āha. Tattha dhammenāti ahaṃpi tava ācariyabhāgaṃ hiraññaṃ vā suvaṇṇaṃ vā agahetvā dhammeneva sampadāsiṃ tvampi kiñci adatvā dhammena sameneva paṭiggahesi. Dhamme ṭhitanti ācariyapūjakadhamme ṭhitaṃ. Tādisaketi tathārūpe akālaphalagaṇhāpanake mante na dema gaccha na me ruccasīti. So evaṃ ācariyena uyyojito kiṃ mayhaṃ jīvitenāti araññaṃ pavisitvā anāthamaraṇaṃ marīti. Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva pubbepi devadatto ācariyaṃ paccakkhāya mahāvināsaṃ pattoti vatvā jātakaṃ samodhānesi tadā akataññū māṇavo devadatto ahosi rājā ānando caṇḍālaputto pana ahamevāti. Ambajātakaṃ paṭhamaṃ. -------------


             The Pali Atthakatha in Roman Book 40 page 147-156. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=2984&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=2984&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1725              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6765              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6994              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6994              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]