ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                   3 Dhammadevaputtajātakaṃ.
     Yasokaro puññakarohamasmīti idaṃ satthā jetavane viharanto
devadattassa paṭhavippavesanaṃ ārabbha kathesi.
     Tadā hi bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso devadatto
tathāgatena saddhiṃ paṭivirujjhitvā paṭhaviṃ paviṭṭhoti. Satthā āgantvā
kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā
imāyanāmāti vutte na idāni tāvesa bhikkhave mama jinacakke ca
pahāraṃ datvā paṭhaviṃ paviṭṭho pubbepi dhammacakke pahāraṃ datvā
paṭhaviṃ paviṭṭho avīciparāyano jātoti vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kāmāvacaradevaloke dhammonāma devaputto hutvā nibbatti.
Devadatto adhammonāma. Tesu dhammo dibbālaṅkārapaṭimaṇḍito
dibbarathavaramāruyha accharāgaṇaparivuto manussesu sāyamāsaṃ bhuñjitvā
attano attano gharadvāresu sukhakathāya nisinnesu puṇṇamuposathadivase
gāmanigamajanapadarājadhānīsu ākāse ṭhatvā pāṇātipātādīhi dasahi
akusalakammapathehi viramitvā mātupaṭṭhānadhammaṃ pitupaṭṭhānadhammaṃ
tividhasucaritadhammameva pūretha evaṃ saggaparāyanā hutvā mahantaṃ yasaṃ
anubhavissathāti manusse dasa kusalakammapathe samādapento jambūdīpaṃ
padakkhiṇaṃ karoti. Adhammo pana devaputto pāṇaṃ hanathāti
ādinā nayena dasa akusalakammapathe samādapento jambūdīpaṃ vāmaṃ
Karoti. Atha tesaṃ ākāse rathā sammukhā ahesuṃ. Atha tesaṃ
parisā tumhe kassa tumhe kassāti pucchitvā mayaṃ dhammassāti
mayaṃ dhammassāti vatvā maggā ukkamitvā dvidhā jātā. Dhammopi
adhammaṃ āmantetvā samma tvaṃ adhammo ahaṃ dhammo maggo
mayhaṃ anucchaviko tava rathaṃ ukkāmetvā mayhaṃ maggaṃ dehīti
paṭhamaṃ gāthamāha
        yasokaro puññakarohamasmi
        sadatthuto samaṇabrāhmaṇānaṃ
        maggāraho devamanussapūjito
        dhammo ahaṃ dehi adhamma magganti.
     Tattha yasokaroti ahaṃ devamanussānaṃ yasadāyako dutiyapadepi
eseva nayo. Sadatthutoti sadā thuto niccappasaṭṭho.
     Tatoparo āha
        adhammayānaṃ daḷhamāruhitvā
        asantasanto balavāhamasmi
        sa kissa hetumhi tavajjadajjaṃ
        maggaṃ ahaṃ dhamma adinnapubbaṃ.
        Dhammo have pāturahosi pubbe
        pacchā adhammo udapādi loke
        jeṭṭho ca seṭṭho ca sanantano ca
        uyyāhi jeṭṭhassa kaniṭṭha maggā.
        Na yācanāya napi pāṭirūpā
        na arahati tehaṃ dadeyya maggaṃ
        yuddhañca no hotu ubhinnamajja
        yuddhasmi yo jīyati tassa maggo.
        Sabbā disā anusaṭohamasmi
        mahabbalo amitayaso atulyo
        guṇehi sabbehi upetarūpo
        dhammo adhamma tvaṃ kathaṃ vijessasi.
        Lohena ve haññati jātarūpaṃ
        na jātarūpena hananti lohaṃ
        sace adhammo haññati dhammamajja
        ayo suvaṇṇaṃ viya dassaneyyaṃ.
        Sace tuvaṃ yuddhabalo adhamma
        na tuyha vuḍḍhā ca gurū ca atthi
        maggañca te damhi piyāppiyena
        vācāduruttānipi te khamāmīti.
     Imā cha gāthā tesaṃyeva vacanapaṭivacanavasena kathitā.
     Tattha sa kissa hetumhi tavajjadajjanti so hi ahaṃ adhammo
adhammayānaṃ rathaṃ āruyha abhīto balavā kiṃkāraṇā ajja bho dhamma
kassaci adinnapubbaṃ maggaṃ tuyhaṃ dammīti. Pubbeti paṭhamakappikakāle
imasmiṃ loke dasakusalakammapathadhammo ca pubbeva pāturahosi pacchā
Adhammo. Jeṭṭho cāti pubbe nibbattabhāvena ahaṃ jeṭṭho ca
seṭṭho ca porāṇako ca tvaṃ pana kaniṭṭho  tasmā maggā uyyāhīti
vadati. Napi pāṭirūpāti ahaṃ te neva yācanāya na paṭirūpavacanena
na maggārahatāya maggaṃ dadeyyaṃ. Anusaṭoti ahañcatasso disā
catasso anudisāti sabbā disā  attano guṇena paṭṭhato paññāto
pākaṭo. Lohenāti ayamuṭṭhikena. Haññatīti hanissati.
Yuddhabalo adhammāti sace tvaṃ yuddhabalosi. Vuḍḍhā ca gurū cāti yadi
tuyhaṃ ime vuḍḍhā ime gurū paṇḍitāti evaṃ natthi. Piyāppiyenāti
piyenapi appiyenapi dadanto piyena piyaṃ te maggaṃ dadāmīti attho.
     Bodhisattena pana imāya gāthāya kathitakkhaṇeyeva adhammo
rathe ṭhātuṃ asakkonto avaṃsiro paṭhaviyaṃ patitvā paṭhaviyā vivare
dinne gantvā avīcimhiyeva nibbatti. Etamatthaṃ viditvā bhagavā
abhisambuddho hutvā sesagāthā abhāsi
        idañca sutvā vacanaṃ adhammo
        avaṃsiro patito uddhapādo
        yuddhatthiko na labhāmi yuddhaṃ
        ettāvatā hoti hato adhammo.
        Khantībalo yuddhabalaṃ vijetvā
        hantvā adhammaṃ nihanitva bhūmyā
        Pāyāsi citto abhiruyha sandanaṃ
        maggeneva atibalo saccanikkamo.
        Mātāpitā samaṇabrāhmaṇā ca
        asammānitā yassa sake agāre
        idheva nikkhippa sarīradehaṃ
        kāyassa bhedā nirayaṃ vajanti te
        yathā adhammo patito avaṃsiro.
        Mātāpitā samaṇabrāhmaṇā ca
        susammānitā yassa sake agāre
        idheva nikkhippa sarīradehaṃ
        kāyassa bhedā sugatiṃ vajanti te
        yathāpi dhammo abhiruyha sandananti.
     Tattha yuddhatthiko ceti ayaṃ tassa vilāpo. So kira
vilapantoyeva patitvā paṭhaviṃ paviṭṭho. Ettāvatāti bhikkhave
yāvatā paṭhaviṃ paviṭṭho ettāvatā adhammo hatonāma hoti.
Khantībaloti bhikkhave evaṃ adhammo paṭhaviṃ paviṭṭho adhivāsanakhantībalo
yuddhabalaṃ vijetvā vadhitvā bhūmiyaṃ nihanitvā pātetvā cittajātatāya
niyacitto attano rathaṃ āruyha maggeneva saccanikkamo tathaparakkamo
devaputto pāyāsi. Asammānitāti asakkatā. Sarīradehanti
imasmiṃyeva loke sarīrasaṅkhātaṃ dehaṃ nikkhipitvā. Nirayaṃ vajantīti
yassa pāpapuggalassa ete ca sakkārārahā geheva asakkatā tathārūpā
Yathā adhammo patito avaṃsiro evaṃ avaṃsirā nirayaṃ vajantīti
attho. Sugatiṃ vajantīti yassa panete sakkatā tādisā paṇḍitā
yathāpi dhammo sandanaṃ abhiruyha devalokaṃ gato evaṃ sugatiṃ vajantīti.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva
pubbepi devadatto mayā saddhiṃ paṭivirujjhitvā paṭhaviṃ paviṭṭhoti
vatvā jātakaṃ samodhānesi tadā adhammo devadatto ahosi
parisāpissa devadattassa parisā dhammo pana ahameva parisā
pana buddhaparisāyevāti.
                  Dhammadevaputtajātakaṃ tatiyaṃ.
                  ------------------



             The Pali Atthakatha in Roman Book 40 page 16-21. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=307              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=307              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1515              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6111              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6274              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6274              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]