ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

page16.

3 Dhammadevaputtajātakaṃ. Yasokaro puññakarohamasmīti idaṃ satthā jetavane viharanto devadattassa paṭhavippavesanaṃ ārabbha kathesi. Tadā hi bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso devadatto tathāgatena saddhiṃ paṭivirujjhitvā paṭhaviṃ paviṭṭhoti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāyanāmāti vutte na idāni tāvesa bhikkhave mama jinacakke ca pahāraṃ datvā paṭhaviṃ paviṭṭho pubbepi dhammacakke pahāraṃ datvā paṭhaviṃ paviṭṭho avīciparāyano jātoti vatvā atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāmāvacaradevaloke dhammonāma devaputto hutvā nibbatti. Devadatto adhammonāma. Tesu dhammo dibbālaṅkārapaṭimaṇḍito dibbarathavaramāruyha accharāgaṇaparivuto manussesu sāyamāsaṃ bhuñjitvā attano attano gharadvāresu sukhakathāya nisinnesu puṇṇamuposathadivase gāmanigamajanapadarājadhānīsu ākāse ṭhatvā pāṇātipātādīhi dasahi akusalakammapathehi viramitvā mātupaṭṭhānadhammaṃ pitupaṭṭhānadhammaṃ tividhasucaritadhammameva pūretha evaṃ saggaparāyanā hutvā mahantaṃ yasaṃ anubhavissathāti manusse dasa kusalakammapathe samādapento jambūdīpaṃ padakkhiṇaṃ karoti. Adhammo pana devaputto pāṇaṃ hanathāti ādinā nayena dasa akusalakammapathe samādapento jambūdīpaṃ vāmaṃ

--------------------------------------------------------------------------------------------- page17.

Karoti. Atha tesaṃ ākāse rathā sammukhā ahesuṃ. Atha tesaṃ parisā tumhe kassa tumhe kassāti pucchitvā mayaṃ dhammassāti mayaṃ dhammassāti vatvā maggā ukkamitvā dvidhā jātā. Dhammopi adhammaṃ āmantetvā samma tvaṃ adhammo ahaṃ dhammo maggo mayhaṃ anucchaviko tava rathaṃ ukkāmetvā mayhaṃ maggaṃ dehīti paṭhamaṃ gāthamāha yasokaro puññakarohamasmi sadatthuto samaṇabrāhmaṇānaṃ maggāraho devamanussapūjito dhammo ahaṃ dehi adhamma magganti. Tattha yasokaroti ahaṃ devamanussānaṃ yasadāyako dutiyapadepi eseva nayo. Sadatthutoti sadā thuto niccappasaṭṭho. Tatoparo āha adhammayānaṃ daḷhamāruhitvā asantasanto balavāhamasmi sa kissa hetumhi tavajjadajjaṃ maggaṃ ahaṃ dhamma adinnapubbaṃ. Dhammo have pāturahosi pubbe pacchā adhammo udapādi loke jeṭṭho ca seṭṭho ca sanantano ca uyyāhi jeṭṭhassa kaniṭṭha maggā.

--------------------------------------------------------------------------------------------- page18.

Na yācanāya napi pāṭirūpā na arahati tehaṃ dadeyya maggaṃ yuddhañca no hotu ubhinnamajja yuddhasmi yo jīyati tassa maggo. Sabbā disā anusaṭohamasmi mahabbalo amitayaso atulyo guṇehi sabbehi upetarūpo dhammo adhamma tvaṃ kathaṃ vijessasi. Lohena ve haññati jātarūpaṃ na jātarūpena hananti lohaṃ sace adhammo haññati dhammamajja ayo suvaṇṇaṃ viya dassaneyyaṃ. Sace tuvaṃ yuddhabalo adhamma na tuyha vuḍḍhā ca gurū ca atthi maggañca te damhi piyāppiyena vācāduruttānipi te khamāmīti. Imā cha gāthā tesaṃyeva vacanapaṭivacanavasena kathitā. Tattha sa kissa hetumhi tavajjadajjanti so hi ahaṃ adhammo adhammayānaṃ rathaṃ āruyha abhīto balavā kiṃkāraṇā ajja bho dhamma kassaci adinnapubbaṃ maggaṃ tuyhaṃ dammīti. Pubbeti paṭhamakappikakāle imasmiṃ loke dasakusalakammapathadhammo ca pubbeva pāturahosi pacchā

--------------------------------------------------------------------------------------------- page19.

Adhammo. Jeṭṭho cāti pubbe nibbattabhāvena ahaṃ jeṭṭho ca seṭṭho ca porāṇako ca tvaṃ pana kaniṭṭho tasmā maggā uyyāhīti vadati. Napi pāṭirūpāti ahaṃ te neva yācanāya na paṭirūpavacanena na maggārahatāya maggaṃ dadeyyaṃ. Anusaṭoti ahañcatasso disā catasso anudisāti sabbā disā attano guṇena paṭṭhato paññāto pākaṭo. Lohenāti ayamuṭṭhikena. Haññatīti hanissati. Yuddhabalo adhammāti sace tvaṃ yuddhabalosi. Vuḍḍhā ca gurū cāti yadi tuyhaṃ ime vuḍḍhā ime gurū paṇḍitāti evaṃ natthi. Piyāppiyenāti piyenapi appiyenapi dadanto piyena piyaṃ te maggaṃ dadāmīti attho. Bodhisattena pana imāya gāthāya kathitakkhaṇeyeva adhammo rathe ṭhātuṃ asakkonto avaṃsiro paṭhaviyaṃ patitvā paṭhaviyā vivare dinne gantvā avīcimhiyeva nibbatti. Etamatthaṃ viditvā bhagavā abhisambuddho hutvā sesagāthā abhāsi idañca sutvā vacanaṃ adhammo avaṃsiro patito uddhapādo yuddhatthiko na labhāmi yuddhaṃ ettāvatā hoti hato adhammo. Khantībalo yuddhabalaṃ vijetvā hantvā adhammaṃ nihanitva bhūmyā

--------------------------------------------------------------------------------------------- page20.

Pāyāsi citto abhiruyha sandanaṃ maggeneva atibalo saccanikkamo. Mātāpitā samaṇabrāhmaṇā ca asammānitā yassa sake agāre idheva nikkhippa sarīradehaṃ kāyassa bhedā nirayaṃ vajanti te yathā adhammo patito avaṃsiro. Mātāpitā samaṇabrāhmaṇā ca susammānitā yassa sake agāre idheva nikkhippa sarīradehaṃ kāyassa bhedā sugatiṃ vajanti te yathāpi dhammo abhiruyha sandananti. Tattha yuddhatthiko ceti ayaṃ tassa vilāpo. So kira vilapantoyeva patitvā paṭhaviṃ paviṭṭho. Ettāvatāti bhikkhave yāvatā paṭhaviṃ paviṭṭho ettāvatā adhammo hatonāma hoti. Khantībaloti bhikkhave evaṃ adhammo paṭhaviṃ paviṭṭho adhivāsanakhantībalo yuddhabalaṃ vijetvā vadhitvā bhūmiyaṃ nihanitvā pātetvā cittajātatāya niyacitto attano rathaṃ āruyha maggeneva saccanikkamo tathaparakkamo devaputto pāyāsi. Asammānitāti asakkatā. Sarīradehanti imasmiṃyeva loke sarīrasaṅkhātaṃ dehaṃ nikkhipitvā. Nirayaṃ vajantīti yassa pāpapuggalassa ete ca sakkārārahā geheva asakkatā tathārūpā

--------------------------------------------------------------------------------------------- page21.

Yathā adhammo patito avaṃsiro evaṃ avaṃsirā nirayaṃ vajantīti attho. Sugatiṃ vajantīti yassa panete sakkatā tādisā paṇḍitā yathāpi dhammo sandanaṃ abhiruyha devalokaṃ gato evaṃ sugatiṃ vajantīti. Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva pubbepi devadatto mayā saddhiṃ paṭivirujjhitvā paṭhaviṃ paviṭṭhoti vatvā jātakaṃ samodhānesi tadā adhammo devadatto ahosi parisāpissa devadattassa parisā dhammo pana ahameva parisā pana buddhaparisāyevāti. Dhammadevaputtajātakaṃ tatiyaṃ. ------------------


             The Pali Atthakatha in Roman Book 40 page 16-21. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=307&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=307&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1515              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6111              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6274              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6274              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]