ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                     2 Phandanajātakaṃ.
     Kuṭhārihattho purisoti idaṃ satthā rohiṇīnadītīre viharanto ñātakānaṃ
kalahaṃ ārabbha kathesi. Vatthu pana kuṇālajātake āvībhavissati. Tadā
pana satthā ñātake āmantetvā mahārājā
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bahinagare
vaḍḍhakīgāmo ahosi. Tatra eko brāhmaṇavaḍḍhakī araññā dārūni
āharitvā rathaṃ katvā jīvitaṃ kappesi. Tadā himavantappadese
mahāphandanarukkho ahosi. Eko kāḷasīho gocaraṃ pariyesitvā
āgantvā tassa mūle nipajji. Athassa ekadivasaṃ vāte paharante
eko sukkhadaṇḍako patitvā khandhe avatthāsi. So thokaṃ khandhena
rujjantena bhītatasito uṭṭhāya pakkhanditvā puna nivatto āgatamaggaṃ
olokento kiñci adisvā añño maṃ sīho vā byaggho vā
anubandho natthi imasmiṃ pana rukkhe nibbattadevatā maṃ ettha nipajjantaṃ
na sahati maññe hotu jānissāmīti aṭṭhāne kopaṃ bandhitvā
rukkhaṃ paharitvā neva tava rukkhapattaṃ khādāmi na sākhaṃ bhuñjāmi
aññe mige idha sayante sahasi mañceva na sahasi ko mayhaṃ
doso aññaṃ katipāhaṃ āgamehi samūlakaṃ te rukkhaṃ uppātāpetvā
khaṇḍākhaṇḍaṃ chedāpessāmīti rukkhadevataṃ tajjitvā ekaṃ purisaṃ
upadhārento vicari. Tadā so brāhmaṇavaḍḍhakī dve tayo
manusse ādāya rathadārūnaṃ atthāya yānakena taṃ padesaṃ gantvā ekasmiṃ
Ṭhāne yānakaṃ ṭhapetvā vāsipharasuhattho rukkhe upadhārento phandanasamīpaṃ
agamāsi. Kāḷasīho taṃ disvā ajja mayā paccāmittassa piṭṭhiṃ
daṭṭhuṃ vaṭṭatīti āgantvā rukkhamūle aṭṭhāsi. Vaḍḍhakīpi itocito
ca olokento phandanasamīpena pāyāsi. So yāva eso nātikkamati
tāvadevassa kathessāmīti cintetvā paṭhamaṃ gāthamāha
        kuṭhārihattho puriso        vanamoggayha tiṭṭhasi
        puṭṭho me samma akkhāhi    kiṃ dāruṃ chetumicchasīti.
     Tattha purisoti tvaṃ kuṭhārihattho eko puriso imaṃ vanaṃ oggayha
tiṭṭhasīti.
     So tassa vacanaṃ sutvā acchariyaṃ vata bho na vata me
ito pubbe migo mānussavācaṃ bhāsanto diṭṭhapubbo esa rathā-
nucchavikaṃ dāruṃ jānissati pucchāmi tāva nanti cintetvā dutiyaṃ
gāthamāha
        īso vanāni carasi         samāni visamāni ca
        puṭṭho me samma akkhāhi    kiṃ dāruṃ nemiyā daḷhanti.
     Tattha īsoti tvaṃpi eko kāḷasīho vanāni carasi tvaṃ rathānucchavikaṃ
dāruṃ jānissasīti.
     Taṃ sutvā kāḷasīho idāni me manoratho matthakaṃ pāpuṇissatīti
cintetvā tatiyaṃ gāthamāha
        neva sālo na khadiro      nāssakaṇṇo kuto dhavo
        rukkho ca phandanonāma      taṃ dāruṃ nemiyā daḷhanti.
     So taṃ sutvā somanassajāto sudivaso vata ajja araññaṃ
paviṭṭhomhi tiracchānagato me rathānucchavikaṃ dāruṃ ācikkhati aho
sādhūti pucchanto catutthaṃ gāthamāha
        kīdīsānissa paṇṇāni        khandho vā pana kīdiso
        puṭṭho me samma akkhāhi    yathā jānemu phandananti.
     Athassa so ācikkhanto dve gāthā abhāsi
        yassa sākhā palambanti      namanti na ca bhañjare
        so rukkho phandanonāma     yassa mūle ahaṃ ṭhito.
        Ārānaṃ cakkanābhīnaṃ        īsānemirathassa ca
        sabbassa te kammaniyo      ayaṃ hessati phandanoti.
     Tattha ārānanti idaṃ so kadācesa imaṃ rukkhaṃ na gaṇheyya guṇampissa
kathessāmīti cintetvā evamāha. Tattha īsānemirathassa cāti
rathaīsāya ca nemiyā ca sesassa ca sabbassa te esa kammaniyo
kammakkhamo bhavissatīti.
     So evaṃ ācikkhitvā tuṭṭhamānaso ekamante cari. Vaḍḍhakīpi
rukkhaṃ chindituṃ ārabhi. Rukkhadevatā cintesi mayā etassa upari na
kiñci pātitaṃ ayaṃ aṭṭhāne āghātaṃ bandhitvā mama vimānaṃ nāseti
ahañca vinassissāmi ekenupāyena ca imaṃyeva īsaṃ nāsessāmīti
vanakammikapuriso viya hutvā tassa santikaṃ āgantvā pucchi bho
purisa manāpo te rukkho laddho imaṃ chinditvā kiṃ karissasīti.
Rathanemiṃ karissāmi iminā rukkhena ratho bhavissatīti. Kena te
Akkhātanti. Ekena kāḷasīhenāti. Sādhu suṭṭhu tena akkhātaṃ
iminā rukkhena ratho sundaro bhavissati kāḷasīhassa pana galacammaṃ
uppātetvā caturaṅgulimatte ṭhāne ayapaṭena viya nemimaṇḍale
parikkhitte nemi ca thirā bhavissati bahuñca dhanaṃ labhissasīti.
Kāḷasīhacammaṃ kuto lacchāmīti. Tvaṃ bālakosi ayantāva rukkho vane
ṭhito na palāyati tvaṃ yena so rukkho akkhāto tassa santikaṃ gantvā
sāmi tayā dassitaṃ rukkhaṃ kataraṭṭhāne chindāmīti vañcetvā ānehi
atha naṃ nirāsaṃkaṃ idha ca ettha ca chindāti mukhatuṇḍaṃ pasāretvā
ācikkhantaṃ tikhiṇena mahāpharasunā koṭṭetvā jīvitakkhayaṃ pāpetvā
cammaṃ ādāya varamaṃsaṃ khāditvā rukkhaṃ chindāti veraṃ kappeti.
     Tamatthaṃ pakāsento satthā imā gāthā āha
        iti phandanarukkhopi         devatā ajjhabhāsatha
        mayhaṃpi vacanaṃ atthi         bhāradvāja suṇāhi me.
        Imassa upakkhandhamhā       ukkacca caturaṅguliṃ
        tena nemiṃ pariharesi       evaṃ daḷhataraṃ siyā.
        Iti phandanarukkhopi         veraṃ kappesi devatā
        jātānañca ajātānaṃ       īsānaṃ dukkhamāvahīti.
     Tattha bhāradvājāti taṃ gottenālapati. Upakkhandhamhāti
khandhato. Ukkaccāti ukkantitvā.
     Vaḍḍhakī rukkhadevatāya vacanaṃ sutvā aho ajja mayhaṃ
maṅgaladivasoti kāḷasīhaṃ ghātetvā rukkhaṃ chinditvā pakkāmi.
     Tamatthaṃ pakāsento satthā āha
        icceva phandano īsaṃ       īso ca pana phandanaṃ
        aññamaññaṃ vivādena        aññamaññamaghātayuṃ.
        Evameva manussesu        vivādo yattha jāyati
        mayuranaccaṃ naccanti         yathā te īsaphandanā.
        Taṃ vo vadāmi bhaddaṃ vo     yāvantettha samāgatā
        sammodatha mā vivadittha      mā hotha īsaphandanā.
        Sāmagyameva sikkhetha       buddhehetaṃ pasaṃsitaṃ
        sāmaggirato dhammaṭṭho      yogakkhemā na dhaṃsatīti.
     Tattha aghātayunti ghātāpesuṃ. Mayuranaccaṃ naccantīti mahārāja
yattha hi manussānaṃ vivādo hoti tattha yathā nāma mayurā naccantā
paṭicchādetabbaṃ rahassantaṃ pākaṭaṃ karonti evaṃ te manussā
aññamaññassa randhaṃ pakāsentā mayuranaccaṃ naccanti nāma. Yathā
te īsaphandanāti aññamaññassa randhaṃ pakāsentā nacciṃsu nāma.
Taṃ voti tena kāraṇena tumhe vadāmi bhaddaṃ tumhākaṃ hotu.
Yāvantetthāti yāvanto ettha. Īsaphandanasadisā mā ahuttha.
Sāmagyamevāti samaggabhāvameva tumhe sikkhatha idaṃ paññābuddhehi
paṇḍitehi pasaṃsitaṃ. Dhammaṭṭhoti sucaritadhamme ṭhito. Yogakkhemāti
yogehi khemā nibbānā. Na dhaṃsatīti na parihāyati. Iti
nibbānena desanāya kūṭaṃ gaṇhi.
     Rājāno tassa dhammakathaṃ sutvā samaggā jātā.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
taṃ kāraṇaṃ sutvā tasmiṃ vanasaṇḍe vuṭṭhā devatā pana ahamevāti.
                    Phandanajātakaṃ dutiyaṃ.
                    ---------------



             The Pali Atthakatha in Roman Book 40 page 157-162. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=3188              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=3188              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1738              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6809              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=7055              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=7055              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]