ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

page157.

2 Phandanajātakaṃ. Kuṭhārihattho purisoti idaṃ satthā rohiṇīnadītīre viharanto ñātakānaṃ kalahaṃ ārabbha kathesi. Vatthu pana kuṇālajātake āvībhavissati. Tadā pana satthā ñātake āmantetvā mahārājā atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bahinagare vaḍḍhakīgāmo ahosi. Tatra eko brāhmaṇavaḍḍhakī araññā dārūni āharitvā rathaṃ katvā jīvitaṃ kappesi. Tadā himavantappadese mahāphandanarukkho ahosi. Eko kāḷasīho gocaraṃ pariyesitvā āgantvā tassa mūle nipajji. Athassa ekadivasaṃ vāte paharante eko sukkhadaṇḍako patitvā khandhe avatthāsi. So thokaṃ khandhena rujjantena bhītatasito uṭṭhāya pakkhanditvā puna nivatto āgatamaggaṃ olokento kiñci adisvā añño maṃ sīho vā byaggho vā anubandho natthi imasmiṃ pana rukkhe nibbattadevatā maṃ ettha nipajjantaṃ na sahati maññe hotu jānissāmīti aṭṭhāne kopaṃ bandhitvā rukkhaṃ paharitvā neva tava rukkhapattaṃ khādāmi na sākhaṃ bhuñjāmi aññe mige idha sayante sahasi mañceva na sahasi ko mayhaṃ doso aññaṃ katipāhaṃ āgamehi samūlakaṃ te rukkhaṃ uppātāpetvā khaṇḍākhaṇḍaṃ chedāpessāmīti rukkhadevataṃ tajjitvā ekaṃ purisaṃ upadhārento vicari. Tadā so brāhmaṇavaḍḍhakī dve tayo manusse ādāya rathadārūnaṃ atthāya yānakena taṃ padesaṃ gantvā ekasmiṃ

--------------------------------------------------------------------------------------------- page158.

Ṭhāne yānakaṃ ṭhapetvā vāsipharasuhattho rukkhe upadhārento phandanasamīpaṃ agamāsi. Kāḷasīho taṃ disvā ajja mayā paccāmittassa piṭṭhiṃ daṭṭhuṃ vaṭṭatīti āgantvā rukkhamūle aṭṭhāsi. Vaḍḍhakīpi itocito ca olokento phandanasamīpena pāyāsi. So yāva eso nātikkamati tāvadevassa kathessāmīti cintetvā paṭhamaṃ gāthamāha kuṭhārihattho puriso vanamoggayha tiṭṭhasi puṭṭho me samma akkhāhi kiṃ dāruṃ chetumicchasīti. Tattha purisoti tvaṃ kuṭhārihattho eko puriso imaṃ vanaṃ oggayha tiṭṭhasīti. So tassa vacanaṃ sutvā acchariyaṃ vata bho na vata me ito pubbe migo mānussavācaṃ bhāsanto diṭṭhapubbo esa rathā- nucchavikaṃ dāruṃ jānissati pucchāmi tāva nanti cintetvā dutiyaṃ gāthamāha īso vanāni carasi samāni visamāni ca puṭṭho me samma akkhāhi kiṃ dāruṃ nemiyā daḷhanti. Tattha īsoti tvaṃpi eko kāḷasīho vanāni carasi tvaṃ rathānucchavikaṃ dāruṃ jānissasīti. Taṃ sutvā kāḷasīho idāni me manoratho matthakaṃ pāpuṇissatīti cintetvā tatiyaṃ gāthamāha neva sālo na khadiro nāssakaṇṇo kuto dhavo rukkho ca phandanonāma taṃ dāruṃ nemiyā daḷhanti.

--------------------------------------------------------------------------------------------- page159.

So taṃ sutvā somanassajāto sudivaso vata ajja araññaṃ paviṭṭhomhi tiracchānagato me rathānucchavikaṃ dāruṃ ācikkhati aho sādhūti pucchanto catutthaṃ gāthamāha kīdīsānissa paṇṇāni khandho vā pana kīdiso puṭṭho me samma akkhāhi yathā jānemu phandananti. Athassa so ācikkhanto dve gāthā abhāsi yassa sākhā palambanti namanti na ca bhañjare so rukkho phandanonāma yassa mūle ahaṃ ṭhito. Ārānaṃ cakkanābhīnaṃ īsānemirathassa ca sabbassa te kammaniyo ayaṃ hessati phandanoti. Tattha ārānanti idaṃ so kadācesa imaṃ rukkhaṃ na gaṇheyya guṇampissa kathessāmīti cintetvā evamāha. Tattha īsānemirathassa cāti rathaīsāya ca nemiyā ca sesassa ca sabbassa te esa kammaniyo kammakkhamo bhavissatīti. So evaṃ ācikkhitvā tuṭṭhamānaso ekamante cari. Vaḍḍhakīpi rukkhaṃ chindituṃ ārabhi. Rukkhadevatā cintesi mayā etassa upari na kiñci pātitaṃ ayaṃ aṭṭhāne āghātaṃ bandhitvā mama vimānaṃ nāseti ahañca vinassissāmi ekenupāyena ca imaṃyeva īsaṃ nāsessāmīti vanakammikapuriso viya hutvā tassa santikaṃ āgantvā pucchi bho purisa manāpo te rukkho laddho imaṃ chinditvā kiṃ karissasīti. Rathanemiṃ karissāmi iminā rukkhena ratho bhavissatīti. Kena te

--------------------------------------------------------------------------------------------- page160.

Akkhātanti. Ekena kāḷasīhenāti. Sādhu suṭṭhu tena akkhātaṃ iminā rukkhena ratho sundaro bhavissati kāḷasīhassa pana galacammaṃ uppātetvā caturaṅgulimatte ṭhāne ayapaṭena viya nemimaṇḍale parikkhitte nemi ca thirā bhavissati bahuñca dhanaṃ labhissasīti. Kāḷasīhacammaṃ kuto lacchāmīti. Tvaṃ bālakosi ayantāva rukkho vane ṭhito na palāyati tvaṃ yena so rukkho akkhāto tassa santikaṃ gantvā sāmi tayā dassitaṃ rukkhaṃ kataraṭṭhāne chindāmīti vañcetvā ānehi atha naṃ nirāsaṃkaṃ idha ca ettha ca chindāti mukhatuṇḍaṃ pasāretvā ācikkhantaṃ tikhiṇena mahāpharasunā koṭṭetvā jīvitakkhayaṃ pāpetvā cammaṃ ādāya varamaṃsaṃ khāditvā rukkhaṃ chindāti veraṃ kappeti. Tamatthaṃ pakāsento satthā imā gāthā āha iti phandanarukkhopi devatā ajjhabhāsatha mayhaṃpi vacanaṃ atthi bhāradvāja suṇāhi me. Imassa upakkhandhamhā ukkacca caturaṅguliṃ tena nemiṃ pariharesi evaṃ daḷhataraṃ siyā. Iti phandanarukkhopi veraṃ kappesi devatā jātānañca ajātānaṃ īsānaṃ dukkhamāvahīti. Tattha bhāradvājāti taṃ gottenālapati. Upakkhandhamhāti khandhato. Ukkaccāti ukkantitvā. Vaḍḍhakī rukkhadevatāya vacanaṃ sutvā aho ajja mayhaṃ maṅgaladivasoti kāḷasīhaṃ ghātetvā rukkhaṃ chinditvā pakkāmi.

--------------------------------------------------------------------------------------------- page161.

Tamatthaṃ pakāsento satthā āha icceva phandano īsaṃ īso ca pana phandanaṃ aññamaññaṃ vivādena aññamaññamaghātayuṃ. Evameva manussesu vivādo yattha jāyati mayuranaccaṃ naccanti yathā te īsaphandanā. Taṃ vo vadāmi bhaddaṃ vo yāvantettha samāgatā sammodatha mā vivadittha mā hotha īsaphandanā. Sāmagyameva sikkhetha buddhehetaṃ pasaṃsitaṃ sāmaggirato dhammaṭṭho yogakkhemā na dhaṃsatīti. Tattha aghātayunti ghātāpesuṃ. Mayuranaccaṃ naccantīti mahārāja yattha hi manussānaṃ vivādo hoti tattha yathā nāma mayurā naccantā paṭicchādetabbaṃ rahassantaṃ pākaṭaṃ karonti evaṃ te manussā aññamaññassa randhaṃ pakāsentā mayuranaccaṃ naccanti nāma. Yathā te īsaphandanāti aññamaññassa randhaṃ pakāsentā nacciṃsu nāma. Taṃ voti tena kāraṇena tumhe vadāmi bhaddaṃ tumhākaṃ hotu. Yāvantetthāti yāvanto ettha. Īsaphandanasadisā mā ahuttha. Sāmagyamevāti samaggabhāvameva tumhe sikkhatha idaṃ paññābuddhehi paṇḍitehi pasaṃsitaṃ. Dhammaṭṭhoti sucaritadhamme ṭhito. Yogakkhemāti yogehi khemā nibbānā. Na dhaṃsatīti na parihāyati. Iti nibbānena desanāya kūṭaṃ gaṇhi.

--------------------------------------------------------------------------------------------- page162.

Rājāno tassa dhammakathaṃ sutvā samaggā jātā. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā taṃ kāraṇaṃ sutvā tasmiṃ vanasaṇḍe vuṭṭhā devatā pana ahamevāti. Phandanajātakaṃ dutiyaṃ. ---------------


             The Pali Atthakatha in Roman Book 40 page 157-162. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=3188&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=3188&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1738              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6809              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=7055              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=7055              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]