ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

page172.

4 Cullanāradakassapajātakaṃ. Na te kaṭṭhāni bhinnānīti idaṃ satthā jetavane viharanto thūlakumārikapalobhanaṃ ārabbha kathesi. Sāvatthivāsino kirekassa kulassa paṇṇarasasoḷasavassuddesikā dhītā ahosi sobhaggappattā. Na ca naṃ koci vāresi. Athassā mātā cintesi mama dhītā vayappattā na ca naṃ koci vāresi āmisena macchaṃ viya etāya ekaṃ sākiyabhikakhuṃ palobhetvā uppabbājetvā taṃ nissāya jīvissāmīti. Tadā sāvatthivāsī eko kulaputto sāsane uraṃ datvā pabbajitvā upasampannakālato paṭṭhāya sikkhāpadaṃ pahāya ālasiyo sarīramaṇḍanamanuyutto vihāsi. Mahāupāsikā gehe yāgukhādanīyabhojanīyāni sampādetvā dvāre ṭhitā antaravithiyā gacchantesu ekaṃ bhikkhuṃ rasataṇhāya bandhitvā gahetuṃ sakkuṇeyyarūpaṃ upadhārentī tepiṭakaabhidhammikavinayadharānaṃ mahantena parivārena gacchantānaṃ antare kañci gayhupagaṃ adisvā tesaṃ pacchato gacchantānaṃ madhuradhammakathikānaṃpi chinnavalāhakasadisānaṃ piṇḍapātikānaṃpi antare kañci adisvāva ekaṃ yāva bahiaṅgapaccaṅgā akkhīni añjetvā dukulantaravāsakaṃ nivāsetvā ghaṭitamaṭṭhaṃ cīvaraṃ pārupitvā maṇivaṇṇapattaṃ ādāya manoramaṃ chattaṃ dhārayamānaṃ visaṭṭhindriyaṃ kāyadaḷhabahulaṃ āgacchantaṃ disvā imaṃ sakkā gaṇhitunti gantvā vanditvā pattaṃ gahetvā etha bhanteti gharaṃ ānetvā nisīdāpetvā yāguādīni parivīsitvā katabhattakiccaṃ taṃ bhikkhuṃ bhante ito paṭṭhāya idheva

--------------------------------------------------------------------------------------------- page173.

Āgaccheyyāthāti āha. Sopi tato paṭṭhāya tattheva gantvā aparabhāge vissāsiko ahosi. Athekadivasaṃ mahāupāsikā tassa savanapathe ṭhatvā imasmiṃ gehe upabhogaparibhogamattā atthi tathārūpo pana me putto vā jāmātaro vā gehaṃ vicāretuṃ samattho natthīti āha. So tassā vacanaṃ sutvā kimatthaṃ nukho kathetīti thokaṃ hadaye viddho viya ahosi. Sā dhītaraṃ āha imaṃ palobhetvā tava vase vattāpehīti āha. Sā tato paṭṭhāya maṇḍitapasādhitā itthīkūṭavilāsehi taṃ palobhesi. Thūlakumārikāti na ca thūlasarīrāti daṭṭhabbā thūlā vā hotu kīsā vā pañcakāmaguṇikarāgena pana thūlatāya thūlakumārikāti vuccati. So hi daharo kilesavasiko hutvā nadānāhaṃ buddhasāsane patiṭṭhātuṃ sakkhissāmīti cintetvā vihāraṃ gantvā pattacīvaraṃ niyyādetvā asukaṭṭhānaṃ nāma gamissāmi tatra me vatthāni pesethāti vatvā vihāraṃ gantvā pattacīvaraṃ niyyādetvā ukkaṇṭhitosmīti ācariyupajjhāye āha. Te taṃ ādāya satthu santikaṃ netvā bhante ayaṃ bhikkhu ukkaṇṭhitoti ārocesuṃ. Satthā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosīti pucchitvā saccaṃ bhanteti vutte kenukkaṇṭhāpitosīti vatvā thūlakumārikāya bhanteti vutte bhikkhu pubbepesā tava araññe vasantassa brahmacariyassantarāyaṃ katvā mahantaṃ anatthamakāsi puna tvaṃ etameva nissāya kasmā ukkaṇṭhitosīti vatvā bhikkhūhi yācito atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto

--------------------------------------------------------------------------------------------- page174.

Kāsikaraṭṭhe mahābhoge brāhmaṇakule nibbattitvā uggahitasippo kuṭumbaṃ saṇṭhapesi. Athassa bhariyā ekaputtaṃ vijāyitvā kālamakāsi. So yatheva me piyabhariyāya maraṇaṃ hoti evaṃ mayipi maraṇaṃ āgamissati kiṃ me gharāvāsena pabbajissāmīti cintetvā kāme pahāya puttaṃ ādāya himavantaṃ pavisitvā tena saddhiṃ isipabbajjaṃ pabbajitvā jhānābhiññā nibbattetvā vanamūlaphalāhāro araññe vihāsi. Tadā paccantagāmavāsino corā janapadaṃ pavisitvā gāmaṃ paharitvā karamare gahetvā bhaṇḍikaṃ ukkhipāpetvā paccantaṃ pāyiṃsu. Tesaṃ antare ekā abhirūpā kumārikā kerāṭikapaññāya samannāgatā. Sā cintesi ime amhe gahetvā dāsibhogena paribhuñjissanti ekena upāyena palāyituṃ vaṭṭatīti. Sā sāmi sarīrakiccaṃ kātukāmamhi thokaṃ paṭikkamitvā tiṭṭhathāti vatvā core vañcetvā palāyi araññe vicarantī bodhisattassa puttaṃ assame katvā phalāphalatthāya gatakāle pubbaṇhasamaye assamaṃ pāpuṇitvā taṃ tāpasakumāraṃ kāmaratiyā palobhetvā sīlamassa bhinditvā attano vase vattetvā kinte araññavāsena ehi gāmaṃ gacchāma tatra hi rūpādayo kāmaguṇā sulabhāti āha. Sopi sādhūti sampaṭicchitvā pitā me araññato phalāphalaṃ āharituṃ gato taṃ disvā ubhopi ekatova gamissāmāti āha. Sā cintesi ayaṃ taruṇadārako na kiñci jānāti pitarā panassa mahallakakāle pabbajitena bhavitabbaṃ so āgantvā idha kiṃ karosīti maṃ pothetvā pāde

--------------------------------------------------------------------------------------------- page175.

Gahetvā kaḍḍhitvā araññe khipissati tasmiṃ anāgateyeva palāyissāmīti. Atha naṃ ahaṃ purato gacchāmi tvaṃ pacchā gaccheyyāsīti vatvā maggasaññaṃ ācikkhitvā pakkāmi. So tassā gatakālato paṭṭhāya uppannadomanasso yathā pure kiñci vattaṃ akatvā sīsaṃ pārupitvā antopaṇṇasālāyaṃ pajjhāyanto nipajji. Mahāsatto phalāphalaṃ ādāya āgantvā tassā padavalañjaṃ disvā ayaṃ mātugāmassa padavalañjo jāto puttassa me sīlaṃ bhinnaṃ bhavissatīti cintento paṇṇasālaṃ pavisitvā phalāphalaṃ otāretvā puttaṃ pucchanto paṭhamaṃ gāthamāha na te kaṭṭhāni bhinnāni na te udakamābhataṃ aggipi te na hāsito kinnu mandova jhāyasīti. Tattha aggipi te na hāsitoti aggipi tayā na jalito. Mandovāti nippañño andhabālo viya ahosi. So pitu kathaṃ sutvā uṭṭhāya pitaraṃ vanditvā gāraveneva araññavāsā manussavāsaṃ gamanatthāya pavedento gāthādvayamāha na ussahe vane vatthuṃ kassapāmantayāmi taṃ dukkho vāso araññasmiṃ raṭṭhaṃ icchāmi gantave. Yathā ahaṃ ito gantvā yasmiṃ janapade vasaṃ ācāraṃ brahme sikkheyyaṃ taṃ dhammaṃ anusāsa manti. Tattha kassapāmantayāmi tanti kassapa āmantayāmi taṃ. Gantaveti gantuṃ. Ācāranti yasmiṃ janapade vasāmi tattha vasanto

--------------------------------------------------------------------------------------------- page176.

Yathā ācāraṃ janapadacārittaṃ sikkheyyaṃ jāneyyaṃ taṃ dhammaṃ anusāsa ovadāhīti vadati. Mahāsatto sādhu tāta desacārittaṃ te kathessāmīti vatvā gāthādvayamāha sace araññaṃ hitvāna vanamūlaphalāni ca raṭṭhe rocayase vāsaṃ taṃ dhammaṃ nisāmehi me. Visaṃ mā paṭisevittha papātaṃ parivajjaya paṅke ca mā visīdittho yatto āsīvise carāti. Tattha dhammanti sace raṭṭhavāsaṃ rocayasi tenahi tvaṃ janapadacārittaṃ dhammaṃ nisāmehi. Yatto āsīviseti āsīvisassa santike yattapaṭiyatto careyyāsi sakkonto āsīvisaṃ parivajjeyyāsīti attho. Tāpasakumāro saṅkhittena bhāsitassa atthaṃ ajānanto pucchi kiṃnu visaṃ papāto vā paṅko vā brahmacārinaṃ kaṃ tvaṃ āsīvisaṃ brūhi taṃ me akkhāhi pucchitoti. Itaropissa byākāsi āsavo tāta lokasmiṃ surā nāma pavuccati manuññā surabhī vaggū madhukhuddarasūpamā visaṃ tadāhu ariyā brahmacariyassa nārada. Itthiyo tāta lokasmiṃ pamattaṃ pamathenti tā haranti yuvino cittaṃ tūlabhaṭṭhaṃva māluto papāto esa akkhāto brahmacariyassa nārada.

--------------------------------------------------------------------------------------------- page177.

Lābho siloko sakkāro pūjā parakulesu ca paṅko esova akkhāto brahmacariyassa nārada. Mahantā tāta rājāno āvasanti mahiṃ imaṃ mā tādise manussinde mahante tāta nārada. Issarānaṃ adhipatīnaṃ na tesaṃ pādato care āsīviso so akkhāto brahmacariyassa nārada. Bhattattho bhattakāle yaṃ yaṃ gehaṃ upasaṅkame yantettha kusalaṃ jaññā tattha ghāsesanaṃ care. Pavisitvā parakule pānassa bhojanāya vā mitaṃ khāde mitaṃ bhuñje na ca rūpe manaṃ kare. Guṭṭhaṃ majjaṃ kirāsañca sabhādhikaraṇāni ca ārakā parivajjehi yānīva visamaṃ pathanti. Tattha āsavoti pupphāsavādivisaṃ. Tadāhūti taṃ āsavasaṅkhātaṃ suraṃ ariyā brahmacariyassa visanti vadanti. Pamattanti muṭṭhassatiṃ. Tūlabhaṭṭhaṃ vāti rukkhato bhassetvā patitatūlaṃ viya. Akkhātoti buddhādīhi kathito. Silokoti kittivaṇṇo. Sakkāroti añjalīkammādi. Pūjāti gandhamālādīhi pūjā. Paṅkoti osīdāpanaṭṭhena paṅkoti akkhāto. Mahanteti mahantabhāvappatte. Na tesaṃ pādato careti tesaṃ santike na care rājakulupako na siyāti attho. Rājāno hi āsīviso viya muhutteneva kujjhitvā anayabyasanaṃ pāpenti.

--------------------------------------------------------------------------------------------- page178.

Apica antepurappavesane vuttādīnavavasena attho veditabbo. Bhattatthoti bhattena atthiko hutvā. Yantettha kusalanti yante upasaṅkamitabbagehesu kusalaṃ anavajjaṃ pañcāgocararahitaṃ jāneyyāsi tattha ghāsesanaṃ careyyāsīti attho. Na ca rūpe manaṃ kareti kule mattaññū hutvā bhojanaṃ bhuñjantopi tattha itthīrūpe manaṃ mā kareyyāsi mā cakkhuṃ ummiletvā itthīrūpe nimittaṃ gaṇheyyāsīti vadati. Guṭṭhaṃ majjaṃ kirāsañcāti ayaṃ poṭṭhakesu pāṭho aṭṭhakathāyaṃ pana goṭṭhaṃ majjaṃ kirāsañcāti vatvā goṭṭhanti gunnaṃ ṭhitaṭṭhānaṃ. Majjanti pānāgāraṃ. Kirāsanti dhuttakerāṭikajananti vuttaṃ. Sabhādhikaraṇāni cāti sabhāyo ca hiraññasuvaṇṇānañca nidhiṭṭhānaṃ. Ārakāti etāni sabbāni dūrato parivajjeyyāsīti. Yānīvāti sappitelayānena gacchanto visamaṃ maggaṃ viya. Māṇavo pituno kathentasseva satiṃ paṭilabhitvā tāta alaṃ me manussapathenāti āha. Athassa pitā mettādibhāvanaṃ ācikkhi. Tassa ovāde ṭhatvā nacirasseva jhānābhiññā nibbattesi. Ubho pituputtā aparihīnajjhānā brahmaloke nibbattiṃsu. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā sā kumārikā ayaṃ thūlakumārikā ahosi tāpasakumāro ukkaṇṭhitabhikkhu pitā pana ahamevāti. Cullanāradakassapajātakaṃ catutthaṃ. -----------------------


             The Pali Atthakatha in Roman Book 40 page 172-178. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=3499&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=3499&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1764              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6881              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=7127              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=7127              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]