ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                     6 Kāliṅgajātakaṃ.
     Rājā kāliṅgo cakkavattīti idaṃ satthā jetavane viharanto
ānandattherena kataṃ mahābodhipūjaṃ ārabbha kathesi.
     Veneyyasaṅgahatthāya hi tathāgate janapadacārikaṃ pakkante
sāvatthivāsino gandhamālādihatthā jetavanaṃ gantvā aññaṃ pūjanīyaṭṭhānaṃ
alabhitvā gandhakuṭidvāre pātetvā gacchanti tena uḷārapāmojjā
honti. Taṃ kāraṇaṃ ñatvā anāthapiṇḍiko tathāgatassa jetavanaṃ
āgatakāle ānandattherassa santikaṃ gantvā bhante ayaṃ vihāro
tathāgate cārikaṃ pakkante nippaccayo hoti manussānaṃ gandhamālādīhi
pūjanīyaṭṭhānaṃ na hoti sādhu bhante tathāgatassa imamatthaṃ ārocetvā
ekassa pūjanīyaṭṭhānassa sakkuṇeyyabhāvaṃ jānāthāti. So sādhūti
sampaṭicchitvā tathāgataṃ pucchi kati nukho bhante cetiyānīti. Tīṇi
ānandāti. Katamāni tīṇīti. Sārīrikaṃ pāribhogikaṃ uddisikanti.

--------------------------------------------------------------------------------------------- page185.

Sakkā pana bhante tumhesu carantesuyeva cetiyaṃ kātunti. Ānanda sārīrikaṃ na sakkā kātuṃ tamhi buddhānaṃ parinibbutakāle hoti uddisikamavatthukaṃ mamāyanamattameva hoti buddhehi paribhutto mahābodhi buddhesu dharantesupi parinibbutesupi cetiyamevāti. Bhante tumhesu pakkantesu jetavanamahāvihāro appaṭisaraṇo hoti manussā pūjanīyaṭṭhānaṃ na labhanti mahābodhito bījaṃ āharitvā jetavanadvāre ropessāmi bhanteti āha. Sādhu ānanda ropehi evaṃ sante jetavane mama nibaddhavāso viya bhavissatīti. Thero kosalanarindassa anāthapiṇḍikassa visākhādīnañca ārocetvā jetavanadvāre bodhiropanaṭṭhāne āvāṭaṃ khaṇāpetvā mahāmoggallānattheraṃ āha bhante ahaṃ jetavanadvāre bodhiṃ ropessāmi mahābodhito me bodhipakkaṃ āharathāti. Thero sādhūti sampaṭicchitvā ākāsena bodhimaṇḍaṃ gantvā vaṇḍā parigalantaṃ pakkaṃ bhūmiṃ appattameva cīvarena sampaṭicchitvā ādāya āharitvā ānandattherassa adāsi. Ānandatthero ajja kira bodhiṃ ropessāmāti kosalarājādīnaṃ ārocesi. Rājā sāyaṇhasamaye mahantena parivārena sabbūpakaraṇāni gāhāpetvā āgami. Tathā anāthapiṇḍiko ca visākhā ca añño ca saddho jano. Thero mahābodhiropanaṭṭhāne mahantaṃ suvaṇṇakaṭāhaṃ ṭhapetvā heṭṭhā chiddaṃ kāretvā idaṃ bodhipakkaṃ ropehi mahārājāti raññova adāsi. So cintesi rajjaṃ nāma na sabbakālaṃ amhākaṃ

--------------------------------------------------------------------------------------------- page186.

Tiṭṭhati idaṃ mayā anāthapiṇḍikena ropāpetuṃ vaṭṭatīti. So taṃ bodhipakkaṃ mahāseṭṭhissa hatthe ṭhapesi. Anāthapiṇḍiko gandhakalalaṃ viyūhitvā tattha pātesi. Tasmiṃ tassa hatthato muttamatteyeva sabbesaṃ passantānañca naṅgalasīsappamāṇo bodhikhandho paññāsahatthubbedho uṭṭhahi. Catūsu disāsu uddhañcāti pañca mahāsākhā paṇṇāsahatthāva nikkhamiṃsu. Iti so taṃkhaṇaññeva vanappatijeṭṭhako hutvā aṭṭhāsi. Rājā aṭṭhasatamatte suvaṇṇarajaṭaghaṭe gandhodakena pūretvā nīluppalahatthakādipaṭimaṇḍite mahābodhiṃ parikkhipitvā puṇṇaghaṭapantiyo nāma ṭhapāpesi sattaratanamayaṃ vedikaṃ kāresi suvaṇṇamissakaṃ vālukaṃ okiri pākāraparikkhepaṃ kāresi sattaratanamayadvārakoṭṭhakaṃ kāresi. Sakkāro mahā ahosi. Thero tathāgataṃ upasaṅkamitvā bhante tumhehi mahābodhimūle samāpannasamāpattiṃ mayā ropitabodhimūle nisīditvā mahājanassa hitatthāya samāpajjathāti āha. Ānanda kiṃ kathesi mayi mahābodhimaṇḍe samāpannasamāpattiṃ samāpajjitvā nisinne añño padeso dhāretuṃ na sakkotīti. Bhante mahājanassa hitatthāya imassa bhūmippadesassa dhūraniyāmena samāpattisukhena taṃ bodhimūlaṃ paribhuñjathāti. Satthā ekarattiṃ samāpattisukhena taṃ paribhuñji. Thero kosalarājādīnaṃ kathetvā bodhimahaṃ nāma kāresi. Sopi kho bodhi ānandattherena ropitattā ānandabodhiyevāti paññāyittha. Tadā dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āyasmā ānando dharanteyeva

--------------------------------------------------------------------------------------------- page187.

Tathāgate bodhiṃ ropāpetvā mahāpūjaṃ karoti aho mahāguṇo theroti. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepi ānando saparivāresu catūsu mahādīpesu manusse gahetvā bahugandhamāle āharāpetvā mahābodhimaṇḍe bodhimahaṃ kāresiyevāti vatvā atītaṃ āhari atīte kāliṅgaraṭṭhe dantapuranagare kāliṅgo nāma rājā rajjaṃ kāresi. Tassa mahākāliṅgo cullakāliṅgoti dve puttā ahesuṃ. Tesu nemittakā jeṭṭhaputtaṃ pitu accayena rajjaṃ kāressatīti byākariṃsu. Kaniṭṭhaṃ pana ayaṃ isipabbajjaṃ pabbajitvā bhikkhāya carissati putto panassa cakkavatti bhavissatīti byākariṃsu. Aparabhāge jeṭṭhaputto pitu accayena rājā ahosi. Kaniṭṭho pana uparājā. So putto kira me cakkavatti bhavissatīti puttaṃ nissāya mānamakāsi. Rājā asahanto cullakāliṅgaṃ gaṇhāti ekaṃ atthacarakaṃ āṇāpesi. So gantvā kumāra rājā taṃ gaṇhāpetukāmo tava jīvitaṃ rakkhāti āha. So attano lañcamuddikañca sukhumakambalañca khaggañcāti imāni tīṇi atthacarakassa amaccassa dassetvā imāya saññāya mama puttassa rajjaṃ dadeyyāthāti vatvā araññaṃ pavisitvā ramaṇīye bhūmibhāge assamaṃ katvā isipabbajjaṃ pabbajitvā nadītīre vāsaṃ kappesi. Maddaraṭṭhepi sāgalanagare maddarañño aggamahesī dhītaraṃ vijāyi.

--------------------------------------------------------------------------------------------- page188.

Taṃ nemittakā ayaṃ bhikkhaṃ caritvā jīvissati putto panassā cakkavatti bhavissatīti byākariṃsu. Jambūdīparājāno taṃ pavuttiṃ sutvā ekappahāreneva āgantvā nagaraṃ rundhiṃsu. Maddarājā cintesi sacāhaṃ imaṃ ekassa dassāmi sesarājāno kujjhissanti mama dhītaraṃ rakkhissāmīti dhītarañca bhariyañca gahetvā aññātakavesena palāyitvā araññaṃ pavisitvā kāliṅgakumārassa assamapadato uparibhāge assamaṃ katvā pabbajitvā uñchācariyāya jīvitaṃ kappento tattha paṭivasati. Mātāpitaro dhītaraṃ rakkhissāmāti taṃ assamapade katvā phalāphalatthāya gacchanti. Sā tesaṃ gatakāle nānāpupphāni gahetvā pupphacumbitakaṃ katvā gaṅgātīre ṭhapesi. Sopāṇapantī viya jāto. Eko supupphito ambarukkho atthi. Taṃ abhiruyhitvā kīḷitvā pupphacumbitakaṃ khipati. Taṃ ekadivasaṃ gaṅgāyaṃ nhāyantassa kāliṅgakumārassa sīse laggi. So oloketvā idaṃ ekāya itthiyā kataṃ no ca kho mahallikāya kataṃ taruṇakumārikāya kataṃ vimaṃsissāmi tāva nanti kilesavasena uparigaṅgaṃ gantvā tassā ambarukkhe nisīditvā madhurena sarena gāyantiyā saddaṃ sutvā rukkhamūlaṃ gantvā taṃ disvā bhadde kānāma tvanti āha. Mānusīhamasmi sāmīti. Tenahi otarāhīti. Na sakkā sāmi ahaṃ khattiyāti. Bhadde ahaṃ khattiyova otarāhīti. Sāmi na vacanamatteneva khattiyo hoti yadi khattiyo khattiyamāyaṃ kathethāti. Te ubhopi aññamaññaṃ khattiyamāyaṃ kathayiṃsu. Tesaṃ piyasaṃvāsavasena vasantānaṃ rājadhītā gabbhaṃ

--------------------------------------------------------------------------------------------- page189.

Labhitvā dasamāsaccayena dhaññapuññalakkhaṇasampannaṃ puttaṃ vijāyi. Kāliṅgotissa nāmaṃ akaṃsu. So vayappatto pitu ceva ayyakassa ca santike sabbasippānaṃ nipphattiṃ pāpuṇi. Athassa pitā nakkhattayogavasena bhātu matabhāvaṃ ñatvā tāta mā tvaṃ araññe vasa peteyyo mahākāliṅgo kālakato tvaṃ dantapuraṃ gantvā kulasantakaṃ rajjaṃ gaṇhāhīti vatvā attanā ānītaṃ muddikañca kambalañca khaggañca datvā tāta dantapuranagare asukavīthiyaṃ amhākaṃ atthacarako amacco atthi tassa gehe sayanamajjhe otaritvā imāni tīṇi ratanāni tassa dassetvā mama puttabhāvaṃ ācikkha so taṃ rajje patiṭṭhapessatīti uyyojesi. So mātāpitaro ca ayyake ca vanditvā puññamahiddhiyā ākāsena āgantvā amaccassa sayanapiṭṭheyeva otaritvā kosi tvanti puṭṭho cullakāliṅgassa puttomhīti ācikkhitvā tāni ratanāni dassesi. Amacco rājaparisāya ārocesi. Amaccā nagaraṃ alaṅkārāpetvā tassa chattaṃ ussāpayiṃsu. Athassa kāliṅgassa bhāradvājonāma purohito tassa cakkavattivattāni ācikkhi. So taṃ vattaṃ pūresi. Athassa paṇṇarasuposathadivase cakkadahato cakkaratanaṃ uposathakulato hatthiratanaṃ valāhakaassarājakulato assaratanaṃ vepullapabbatato maṇiratanaṃ āgami itthīgahapatiparināyakaratanāni pātubhaviṃsu. So cakkavāḷagabbhe rajjaṃ gaṇhitvā ekadivasaṃ chattiṃsayojanāya senāya parivuto sabbasetaṃ kelāsakūṭapaṭibhāgaṃ hatthiṃ abhiruyha mahantena sirivilāsena

--------------------------------------------------------------------------------------------- page190.

Mātāpitūnaṃ santikaṃ pāyāsi. Athassa sabbabuddhānaṃ jayamaṇḍalassa paṭhavinābhibhūtassa mahābodhimaṇḍalassa uparibhāgena nāgo gantuṃ nāsakkhi. Rājā punappunaṃ codesi. So nāsakkhiyeva. Tamatthaṃ pakāsento satthā paṭhamaṃ gāthamāha rājā kāliṅgo cakkavatti dhammena paṭhavimanusāsi agamāsi bodhisamīpaṃ nāgena mahānubhāvenāti. Athassa rañño purohito raññā saddhiṃ gacchanto ākāsena āvaraṇaṃ nāma natthi kiṃ nukho rājā hatthiṃ pesetuṃ na sakkoti vimaṃsissāmīti ākāsato oruyha sabbabuddhānaṃ jayapallaṅkaṃ paṭhavinābhimaṇḍalabhūtaṃ bhūmibhāgaṃ passi. Tadā kira tattha aṭṭhakarīsamatte ṭhāne sasakamassumattaṃpi tiṇaṃ nāma natthi rajaṭapaṭavaṇṇā vālukā vippakiṇṇā hoti. Samantā tiṇalatāvanappatayo bodhimaṇḍaṃ padakkhiṇaṃ katvā āvattitvā bodhimaṇḍābhimukhāva aṭṭhaṃsu. Brāhmaṇo bhūmibhāgaṃ oloketvā idaṃ hi sabbabuddhānaṃ sabbakilesavidhaṃsanaṭṭhānaṃ imassa uparibhāgena sakkādīhipi na sakkā gantunti cintetvā kāliṅgarañño santikaṃ gantvā bodhimaṇḍassa vaṇṇaṃ kathetvā rājānaṃ otarāti āha. Tamatthaṃ pakāsento satthā imā gāthā āha kāliṅgo bhāradvājo rājānaṃ kāliṅgasamaṇakolaññaṃ cakkavattayato pariggahetvā pañjalī idamavoca

--------------------------------------------------------------------------------------------- page191.

Paccoroha mahārāja bhūmibhāgoyaṃ samaṇugīto idha anadhivarā buddhā abhisambuddhā virocanti. Padakkhiṇato āvaṭṭā tiṇalatā asmiṃ bhūmibhāgasmiṃ paṭhaviyā ayaṃ maṇḍo iti no sutaṃ mahārāja. Sāgarapariyantāya sabbabhūtadharaṇiyā paṭhaviyā ayaṃ maṇḍo orohitvā namo karohi. Ye te bhavanti nāgā abhijātāva kuñjarā ettāvatā padesaṃ taṃ te nāgā nevamupayanti. Abhijāto nāgo kāmaṃ pesehi kuñjaraṃ dantiṃ ettāvatā padesā ca na sakkā nāgena upagantuṃ. Taṃ sutvā kāliṅgo rājā veyyañjanikavaco nisāmetvā sampesesi nāgaṃ uyyāma mayaṃ yathā idaṃ vacanaṃ. Sampesito ca raññā nāgo koñcova abhinaditvāna paṭisakkitvā nisīdi garubhāraṃ asahamānoti. Tattha samaṇakolaññanti tāpasānaṃ puttaṃ. Cakkavattayatoti cakkavattayamānaṃ cakkavattinti attho. Pariggahetvāti bhūmibhāgaṃ vimaṃsitvā. Samaṇugītoti sabbabuddhehi vaṇṇito. Anadhivarāti atulyā appameyyā. Virocantīti vihatasabbakilesandhakārā taruṇasuriyo viya idha nisinnā virocanti. Tiṇalatāti tiṇāni ca latāni ca. Maṇḍoti catunahutādhikadviyojanasatasahassabahalāya paṭhaviyā maṇḍo sāro nābhibhūto acalaṭṭhānaṃ kappe saṇṭhahante paṭhamaṃ saṇṭhahati

--------------------------------------------------------------------------------------------- page192.

Vinassante pacchā vinassati. Iti no sutanti evaṃ amhehi lakkhaṇamantavasena sutaṃ. Orohitvāti ākāsā otaritvā imassa sabbabuddhānaṃ kilesavidhaṃsanaṭṭhānassa namakāraṃ karohi pūjāsakkāramanuvadhehi. Ye teti ye te cakkavattirañño hatthiratanasaṅkhātā uposathakule nibbattanāgā. Ettāvatāti sabbepi te ettakaṃ padesaṃ nevamupayanti codiyamānāpi na upagacchantiyeva. Abhijātoti gocariyādīni aṭṭha hatthikulāni abhibhavitvā atikkamitvā uposathakule jāto. Kuñjaranti uttamaṃ. Ettāvatāti ettako padeso sakkā etena nāgena upagantuṃ ito uttariṃ na sakkā abhikaṅkhanto vajiraṅkusena saññaṃ datvā pesehīti. Veyyañjanikavaco nisāmetvāti bhikkhave so rājā tassa lakkhaṇapāṭhakassa veyyañjanikassa kāliṅgabhāradvājassa vaco nisāmetvā upadhāretvā jānissāma mayaṃ yathā imassa vacanaṃ yadi vā saccaṃ yadi vā alikanti vimaṃsanto nāgaṃ pesetīti attho. Koñcova abhinaditvānāti bhikkhave so nāgo tena raññā vajiraṅkusena codetvā pesito koñcasakuṇo viya naditvā paṭisakkitvā soṇḍaṃ ukkhipitvā gīvaṃ unnāmetvā garubhāraṃ vahituṃ asakkonto viya ākāseyeva nisīdi. So tena punappunaṃ vijjhiyamāno vedanaṃ sahituṃ asakkonto kālamakāsi. Rājā panassa matabhāvaṃ ajānanto tathā nisinnova ahosi. Kāliṅgabhāradvājo mahārāja tava nāgo niruddho aññaṃ hatthiṃ saṅkamāti avoca.

--------------------------------------------------------------------------------------------- page193.

Tamatthaṃ pakāsento satthā dasamaṃ gāthamāha kāliṅgo bhāradvājo nāgaṃ khīṇāyukaṃ viditvāna rājānaṃ kāliṅgaṃ taramāno ajjhabhāsittha aññaṃ saṅkama nāgaṃ nāgo khīṇāyuko mahārājāti. Tattha nāgo khīṇāyukoti nāgo te jīvitakkhayaṃ patto yaṃkiñci karontena na hi sakkā piṭṭhe nisinnena bodhimaṇḍamatthakena gantuṃ aññaṃ nāgaṃ saṅkamāti. Rañño puññiddhibalena añño nāgo uposathakulato āgantvā piṭṭhiṃ upanāmesi. Rājā tassa piṭṭhiyaṃ opanisīdi. Tasmiṃ khaṇe matahatthī bhūmiyaṃ pati. Tamatthaṃ pakāsento satthā itaragāthamāha taṃ sutvā kāliṅgo taramāno saṅkami nāgaṃ saṅkanteva raññe nāgo tattheva pati bhūmyā veyyañjanikavaco yathā tathā ahu nāgoti. Atha rājā ākāsā oruyha bodhimaṇḍaṃ oloketvā pāṭihāriyaṃ disvā bhāradvājassa thutiṃ karonto āha kāliṅgabhāradvājaṃ kāliṅgo brāhmaṇaṃ idamavoca tavamevāsi sambuddho sabbaññū sabbadassāvīti. Brāhmaṇo taṃ anadhivāsento attānaṃ nīce ṭhāne ṭhapetvā buddheyeva upasaṅkamitvā vaṇṇesi.

--------------------------------------------------------------------------------------------- page194.

Tamatthaṃ pakāsento satthā imā gāthā abhāsi taṃ anadhivāsento kāliṅgo brāhmaṇo idamavoca veyyañjanikā hi mayaṃ buddhā sabbaññuno mahārāja. Sabbaññū sabbavidū ca buddhā lakkhaṇena jānanti āgamabalasā hi mayaṃ buddhā sabbaṃ pajānantīti. Tattha veyyañjanikāti mahārāja mayaṃ byañjanaṃ disvā byākaraṇasamatthā sugatabuddhānāma mahārāja buddhā pana sabbaññū sabbavidū buddhā hi atītādibhedaṃ sabbaṃ jānanticeva vidiyanti ca sabbaññutañāṇena te sabbaṃ jānanti lakkhaṇena mayaṃ pana āgamabalasā attano sippabaleneva jānāma tañca ekadesameva buddhā pana sabbaṃ pajānantīti. Rājā buddhaguṇe sutvā somanassappatto hutvā sakalacakkavāḷa- vāsikehi bahuṃ gandhamālaṃ āharāpetvā mahābodhimaṇḍe sattāhaṃ bodhipūjaṃ kāresi. Tamatthaṃ pakāsento imaṃ gāthādvayamāha mahāyitvāna sambodhiṃ nānāturiyehi vijjamānehi mālāvilepanaṃ abhiharitvā pākāraparikkhepaṃ kāresi atha rājā pāyāsi. Saṭṭhivāhasahassāni pupphāni sannipātayi pūjesi rājā kāliṅgo bodhimaṇḍamanuttaranti. Tattha pāyāsīti mātāpitūnaṃ santikaṃ agamāsi so

--------------------------------------------------------------------------------------------- page195.

Mahābodhimaṇḍe aṭṭhārasahatthaṃ suvaṇṇathambhaṃ ussāpesi tassa sattaratanamayaṃ vedikaṃ kārāpesi ratanamissakavālikaṃ okiritvā pākāraparikkhepaṃ kāresi sattaratanamayaṃ dvārakoṭṭhakaṃ kāresi devasikaṃ pupphāni saṭṭhivāhasahassāni pātayi evaṃ bodhimaṇḍaṃ pūjesi. Pāliyaṃ pana saṭṭhivāhasahassānaṃ pupphānanti ettakamevāgataṃ. Evaṃ mahābodhipūjaṃ katvā gantvā mātāpitaro ādāya dantapūrameva āgantvā dānādīni puññāni katvā tāvatiṃsabhavane nibbatti. Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva pubbepi ānando bodhipūjaṃ akāsiyevāti vatvā jātakaṃ samodhānesi tadā kāliṅgo ānando ahosi kāliṅgabhāradvājo pana ahamevāti. Kāliṅgajātakaṃ chaṭṭhaṃ. -----------


             The Pali Atthakatha in Roman Book 40 page 184-195. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=3754&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=3754&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1790              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6956              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=7206              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=7206              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]