ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                      4 Udayajātakaṃ.
     Ekā nisinnāti idaṃ satthā jetavane viharanto ukkaṇṭhitabhikkhuṃ
ārabbha kathesi. Vatthuṃ kusajātake āvībhavissati.
     Satthā pana taṃ bhikkhuṃ saccaṃ kira tvaṃ ukkaṇṭhitosīti pucchitvā saccaṃ
bhanteti vutte bhikkhu kasmā kilesavasena evarūpe niyyānikasāsane
pabbajitvā ukkaṇṭhitosi porāṇakapaṇḍitāpi samiddhe dvādasayojanike
surundhananagare rajjaṃ kārentā devaccharapaṭibhāgāya itthiyā
saddhiṃ satta vassasatāni ekagabbhe vasantāpi indriyāni
bhinditvā lobhavasena na olokesunti vatvā atītaṃ āhari
     atīte kāsikaraṭṭhe surundhananagare kāsikarājā rajjaṃ kāresi.
Tassa neva putto na dhītā ahosi. So attano deviyo
putte paṭṭhethāti āha. Devīpi rañño vacanaṃ sampaṭicchitvā
tathā akāsi. Tadā bodhisatto brahmalokā cavitvā rañño
aggamahesiyā kucchimhi paṭisandhiṃ gaṇhitvā nibbatti. Atha
mahājanassa hadayaṃ vaḍḍhetvā jātabhāvena tassa udayabhaddoti nāmaṃ
kariṃsu. Kumārassa pādacaraṇakāle añño satto brahmalokato
cavitvā tasseva rañño aññatarāya deviyā kucchimhi kumārikā
hutvā nibbatti. Tassāpi udayabhaddāti nāmaṃ kariṃsu. Kumāro
vayappatto sabbasippānaṃ nipphattiṃ pāpuṇi jātibrahmacārī pana
ahosi supinantenapi methunadhammaṃ na jānāti. Nāssa kilesesu
cittaṃ allīyi. Rājā puttaṃ abhisiñcitukāmo kumāra idānissa
rajjasukhasevanakālo tamevassa dassāmīti sāsanaṃ pesesi. Bodhisatto
na mayhaṃ rajjenattho kilesesu me cittaṃ na allīyīti paṭikkhipitvā
punappunaṃ vuccamāno rattajambūnudamayaṃ itthīrūpaṃ kāretvā sace
evarūpaṃ itthiṃ labhamāno rajjaṃ sampaṭicchissāmīti mātāpitūnaṃ
pesesi. Te taṃ suvaṇṇarūpakaṃ sakalajambūdīpaṃ pariharāpetvā tathārūpaṃ
itthiṃ alabhantā udayabhaddaṃ alaṅkaritvā tassa santike vasāpesuṃ.
Sā taṃ suvaṇṇarūpakaṃ abhibhavitvā aṭṭhāsi. Atha nesaṃ anicchamānānaññeva
vemātikabhaginiṃ udayabhaddakumāriṃ aggamahesiṃ katvā bodhisattaṃ
abhisiñciṃsu. Te pana dvepi brahmacariyavāsameva vasiṃsu.
Aparabhāge mātāpitūnaṃ accayena bodhisatto rajjaṃ kāresi.
Ubhopi ekagabbhe vasamānā ca lobhavasena indriyāni bhinditvā
aññamaññaṃ na olokesuṃ apica kho pana yo amhesu paṭhamataraṃ
kālaṃ karoti so nibbattaṭṭhānato āgantvā asukaṭṭhāne
nibbattosmīti ārocetūti saṅkaramakaṃsu. Atha bodhisatto abhisekato
sattavassasataccayena kālamakāsi. Añño rājā nāhosi.
Udayabhaddāyeva āṇā pavattati. Amaccā rajjaṃ anusāsiṃsu. So
bodhisattopi cutikkhaṇe tāvatiṃsabhavane sakkattaṃ patvā yasamahantatāya
sattāhaṃ anussarituṃ nāsakkhi. Iti so manussagaṇanāya sattavassasataccayena
āvajjitvā udayabhaddaṃ rājadhītaraṃ dhanena vimaṃsitvā sīhanādaṃ
nadāpetvā dhammaṃ desetvā saṅkaraṃ mocetvā āgamissāmīti
cintesi. Tadā kira manussānaṃ dasavassasahassāyukakālo hoti.
Rājadhītāpi taṃ divasaṃ rattibhāge pidahitesu dvāresu ṭhapite
ārakkhe sattabhūmikapāsādavaratale alaṅkatasirigabbhe ekikāva
niccalā attano sīlaṃ āvajjamānā nisīdi. Atha sakko
suvaṇṇamāsakapūraṃ ekaṃ suvaṇṇapātiṃ ādāya gantvā sayanagabbheyeva
pātubhavitvā ekamantaṃ nisīdi. Bodhisatto tāya saddhiṃ sallapanto
paṭhamaṃ gāthamāha
              ekā nisinnā suci saññatūru
              pāsādamāruyha aninditaṅgī
              yācāmi taṃ kinnaranettacakkhu
              imekarattiṃ ubhayo vasemāti.
    Tattha sucīti sucivatthanivatthā. Saññatūrūti suṭṭhu ṭhapitaūru
iriyāpathaṃ saṇṭhapetvā sucivatthā ekikāva nisinnāsīti vuttaṃ
hoti. Aninditaṅgīti pādantato yāva kesaggā aninditasarīrā
paramasobhaggappattasarīrā. Kinnaranettacakkhūti tīhi maṇḍalehi pañcahi ca
pasādehi upasobhitattā kinnarānaṃ nettasadisehi cakkhūhi samannāgate.
Imekarattinti idaṃ ekarattiṃ ajja imasmiṃ alaṅkatasayanagabbhe ekato
vaseyyāmāti yācati.
    Tato rājadhītā dve gāthā abhāsi
         okiṇṇantaraparikkhaṃ        daḷhamaṇḍālakoṭṭhakaṃ
         rakkhitaṃ khaggahatthehi       duppavesamidaṃ puraṃ.
         Daharassa yuvino cāpi      āgamo ca na vijjati
         atha kena nu vaṇṇena      saṅgamaṃ icchase mayāti.
     Tattha okiṇṇantaraparikkhanti idaṃ dvādasayojanikaṃ surundhanapuraṃ
antarantarā udakaparikkhānaṃ kaddamaparikkhānaṃ sukkhaparikkhānañca
okiṇṇattā okiṇṇantaraparikkhaṃ. Daḷhamaṇḍālakoṭṭhakanti thirehi
addālakehi dvārakoṭṭhakehi ca samannāgataṃ. Khaggahatthehīti
āvudhahatthehi dasahi yodhasahassehi rakkhitaṃ. Duppavesamidaṃ puranti
idaṃ sakalapuraṃpi tassa anto māpitaṃ mayhaṃ nivāsanapuraṃpi ubhayaṃ
kassaci pavisituṃ na sakkā. Āgamo cāti idha imāya velāya
taruṇassa vā yobbanappattassa vā thāmasampannayodhassa vā aññassa
vā mahantaṃpi paṇṇākāraṃ gahetvā āgacchantassa āgamonāma
Natthi. Saṅgamanti atha tvaṃ kena kāraṇena imāya velāya mayā
samāgamaṃ icchasīti.
     Atha sakko catutthaṃ gāthamāha
         yakkhohamasmi kalyāṇi      āgatosmi tavantike
         tvaṃ maṃ nandassu bhaddante   puṇṇakaṃsaṃ dadāmi teti.
     Tassattho kalyāṇi sundaradassane ahameko devaputto
devatānubhāvena idhāgato tvaṃ ajja maṃ nandassu tosehi ahaṃ
te imaṃ suvaṇṇamāsakapuṇṇaṃ suvaṇṇapātiṃ dadāmīti.
     Taṃ sutvā rājadhītā pañcamaṃ gāthamāha
              devaṃ vā yakkhaṃ athavā manussaṃ
              na paṭṭhaye udayaṃ paṭicca aññaṃ
              gaccheva tvaṃ yakkha mahānubhāva
              mā cassu gantvā punarāvajitthāti.
     Tassattho ahaṃ devarāja devaṃ vā yakkhaṃ vā manussaṃ vā
udayaṃ atikkamitvā aññaṃ na paṭṭhemi so tvaṃ gaccheva mā
idha aṭṭhāsi na me tayā ābhaṭena paṇṇākārena attho
gantvāva mā imaṃ ṭhānaṃ punarāvajitthāti.
     So tassā sīhanādaṃ sutvā aṭhatvā gatasadiso hutvā tattheva
antarahito aṭṭhāsi. So punadivase tāyameva velāyaṃ suvaṇṇamāsakapūraṃ
rajaṭapātiṃ ādāya tāya saddhiṃ sallapanto chaṭṭhaṃ gāthamāha
              Yā sā ratī uttamā kāmabhoginaṃ
              ratīsu sattā visamaṃ caranti
              mā taṃ ratiṃ jīyi tuvaṃ sucimhi te
              dadāmi te rūpiyakaṃsapūranti.
     Tassattho bhadde rājadhīte yā esā kāmabhogīnaṃ sattānaṃ
ratīsu methunakāmaratināma uttamā uttamarati yassā ratiyā kāraṇā
sattā kāyaduccaritādivisamaṃ caranti taṃ ratiṃ tvaṃ bhadde sucimhi
te nāmasamāpi mā jīyi. Ahaṃpi āgacchanto na tucchahattho
āgato hīyo suvaṇṇamāsakapūraṃ suvaṇṇapātiṃ āhariṃ ajja
rūpiyapāṭiṃ suvaṇṇapūraṃ imaṃ te ahaṃ rūpiyapātiṃ suvaṇṇapūraṃ
dadāmīti.
     Rājadhītā cintesi ayaṃ kathāsallāpaṃ labhanto punappunaṃ
āgamissati nadāni tena saddhiṃ kathessāmīti. Sā kiñci na
kathesi. Sakko tassā akathitabhāvaṃ ñatvā tattheva antarahito
hutvā punadivase tāya velāya lohapātiṃ kahāpaṇapūraṃ ādāya bhaddaṃ
tvaṃ maṃ kāmaratiyā santappehi imaṃ te kahāpaṇapūraṃ lohapātiṃ
dassāmīti āha. Taṃ divasaṃ rājadhītā sattamaṃ gāthamāha
              nāriṃ naro nijjhapayaṃ dhanena
              ukkaṃsatī yattha karoti channaṃ
              vipaccanīko tava devadhammo
              paccakkhato thokatarena esīti.
     Tassattho bho purisa tvaṃ jaḷo naro hi nāma nāriṃ
kilesaratikāraṇā dhanena nijjhāpayaṃ  nijjhāpento saññāpento yattha
nāriyā chandaṃ karoti taṃ ukkaṃsati vaṇṇetvā thometvā bahutarena
dhanena palobheti tuyhaṃ paneso devasabhāvo vipaccaniko tvaṃ hi mayā
paccakkhato thokatarena esi paṭhamadivase suvaṇṇapūraṃ suvaṇṇapātiṃ
āharitvā dutiyadivase suvaṇṇapūraṃ rajaṭapātiṃ tatiyadivase kahāpaṇapūraṃ
lohapātiṃ āharasīti.
     Taṃ sutvā sakko bhadde rājakumāri ahaṃ chekavāṇijo
niratthakena atthaṃ na nāsemi sace tvaṃ āyunā vā vaṇṇena
vā vaḍḍheyyāsi ahaṃ te paṇṇākāraṃ vaḍḍhetvā  āhareyyaṃ
tvaṃ pana parihāpeseva tenāhaṃpi dhanaṃ parihāpemīti vatvā tisso
gāthā abhāsi
              āyu ca vaṇṇo ca manussaloke
              nihiyyati manujānaṃ sugatte
              teneva vaṇṇena dhanaṃpi tuyhaṃ
              nihiyyati jiṇṇatarāsi ajja.
         Evaṃ me pekkhamānassa    rājaputti yasassini
         hāyateva tato vaṇṇo     ahorattānamaccaye.
         Imināva tvaṃ vayasā       rājaputti sumedhase
         brahmacariyaṃ careyyāsi     bhiyyo vaṇṇavatī siyāti.
Tattha  nihiyyatīti manussānaṃ pana parissāvane āsittaudakaṃ viya
Parihāyati. Manussalokasmimhi sattā jīvitena vaṇṇena cakkhupasādādīhi
dine dine parihāyanteva. Jiṇṇatarāsīti mama paṭhamaṃ āgatadivase pavattaṃ
hi te āyu hīyodivasaṃ na pāpuṇi kudhāriyā chinnaṃ viya tattheva nirujjhi
hīyo pavattaṃpī ajjadivasaṃ na pāpuṇi hīyova kudhāriyā chinnaṃ viya tattheva
nirujjhi tasmā ajja jiṇṇatarāsi rājā. Evaṃ meti hīyova passato
ajjeva pana mayhaṃ evaṃ pekkhamānasseva hāyateva tato vaṇṇo.
Ahorattānamaccayeti ito paṭṭhāya rattindivesu vītivattesu ahorattānaṃ
accaye apaṇṇattikabhāvameva bhavissatīti dasseti. Imināvāti tasmā
bhadde sace tvaṃ imināva vayena imasmiṃ suvaṇṇavaṇṇe sarīre
jarāya avilutteyeva seṭṭhacariyaṃ careyyāsi pabbajitvā samaṇadhammaṃ
kareyyāsīti. Bhiyyo vaṇṇavatī siyāti atirekataravaṇṇiṃ bhaveyyāsīti.
     Tato rājadhītā itaraṃ gāthamāha
              devā na jīranti yathā manussā
              gattesu tesaṃ valiyo na honti
              pucchāmi taṃ yakkha mahānubhāvaṃ
              kathannu devāna sarīradehoti.
     Tattha sarīradehoti sarīrasaṅkhāto deho devānaṃ sarīraṃ kathaṃ
na jīrati idaṃ ahaṃ taṃ pucchāmīti vadati.
     Athassā kathento sakko itaraṃ gāthamāha
              Devā na jīranti yathā manussā
              gattesu tesaṃ valiyo na honti
              suve suve bhiyyatarova tesaṃ
              dibbo ca vaṇṇo vipulā ca bhogāti.
     Tattha yathā manussāti yathā manussā jīrantā rūpena vaṇṇena
bhogena cakkhupasādādīhi jīranti na evaṃ   devā tesaṃ hi gattesu
valliyopi na santi maṭṭhakāñcanamattavaṇṇameva sarīraṃ hoti. Suve suveti
divase divase. Bhiyyatarovāti atirekatarova tesaṃ dibbo ca vaṇṇo
vipulā ca bhogā honti. Manussesu hi rūpaparihāni ciraṃ jātabhāvassa
sakkhi devesu atirekarūpasampatti ca atirekaparivārasampatti ca.
Evaṃ aparihānadhammonāmesa devaloko tasmā tvaṃ jaraṃ appatvāva
nikkhamitvā pabbaja evaṃ parihāniyasabhāvā manussalokā cavitvā
aparihāniyasabhāvaṃ evarūpaṃ devalokaṃ gamissasīti.
     Sā devalokassa vaṇṇaṃ sutvā tassa gamanamaggaṃ pucchantī
itaraṃ gāthamāha
              kiṃsūdha bhītā janatā anekā
              maggo ca nekāyatanappavutto
              pucchāmi taṃ yakkha mahānubhāva
              kattha ṭhito paralokaṃ na bhāyeti.
     Tattha kiṃsūdha bhītāti devarāja ayaṃ khattiyādibhedā janatā anekā
kiṃ bhītā kassa bhayena parihāniyasabhāvā manussalokā devalokaṃ na
Gacchātīti pucchati. Maggoti devalokagāmimaggo. Idha pana kinti
āharitvā koti pucchā kattabbā. Ayaṃ hetthattho anekatitthāyatana-
vasena paṇḍitehi pavutto devalokamaggova ko kataroti vutto hoti.
Kattha ṭhitoti paralokaṃ gacchanto katarasmiṃ magge ṭhito na bhāyatīti.
     Athassā kathento sakko itaraṃ gāthamāha
              vācaṃ manañca paṇidhāya sammā
              kāyena pāpāni akubbamāno
              bahunnapānaṃ gharamāvasanto
              saddho mudū saṃvibhāgī vadaññū
              saṅgāhako sakhilo saṇhavāco
              ettha ṭhito paralokaṃ na bhāyeti.
     Tassattho bhadde yo vācaṃ manañca sammā ṭhapetvā kāyenapi
pāpāni akaronto ime dasa kusalakammapathe samādāya pavattanto
bahuannapāne pahutadeyyadhamme ghare vasanto dānassa vipāko
atthīti saddhāya samannāgato muducitto dānasaṃvibhāgatāya saṃvibhāgī
pabbajitā bhikkhāya caramānā vadanti tesaṃ paccayadānajānanato
imassa vādassa jānanato vadaññū catūhi saṅgahavatthūhi saṅgāhako
piyabhāṇitāya sakhilo atthavacanatāya saṇhavāco ettha ettake
guṇarāsimhi ṭhito paralokaṃ gacchanto na bhāyatīti.
     Tato rājadhītā tassa vacanaṃ sutvā thutiṃ karontī itaraṃ gāthamāha
         Anussāsasi maṃ yakkha       yathā mātā yathā pitā
         uḷāravaṇṇa pucchāmi       konu tvamasi subrahāti.
     Tassattho yathā mātāpitaro     puttake anusāsenti tathā
maṃ anusāsati. Uḷāravaṇṇa sobhaggappattarūpādhāraka konusi tvaṃ
evaṃ accuggatasarīroti.
     Tato bodhisatto itaraṃ gāthamāha
         udayohamasmi kalyāṇi      saṅkaratthāyidhāgato
         āmanta kho taṃ gacchāmi    muttosmi tava saṅkarāti.
     Tassattho kalyāṇadassane ahaṃ purimabhave tava sāmiko
udayonāma tāvatiṃsabhavane sakko hutvā nibbatto idhāgacchanto na
kilesavasenāgato taṃ vimaṃsitvā pana saṅkaraṃ mocessāmīti saṅkaratthāya
pubbe saṅkarassa katattā āgatosmi idāni taṃ āmantetvā
gacchāmi muttosmi tava saṅkarāti.
     Rājadhītā assāsetvā sāmi tvaṃ udayabhaddarājāti assudhārāya
pavattamānāya ahaṃ tumhehi vinā vasituṃ na sakkomi yathā tumhākaṃ
santike vasāmi tathā maṃ anusāsathāti vatvā itaraṃ gāthamāha
         sace kho tvaṃ udayosi     saṅkaratthāyidhāgato
         anusāsa maṃ rājaputta      yathāssu puna saṅgamoti.
      Atha naṃ anusāsanto mahāsatto catasso gāthā abhāsi
              Adhipatati vayo khaṇo tatheva
              ṭhānaṃ natthi dhuvaṃ cavanti sattā
              parijīyati adhuvaṃ sarīraṃ
              udaye mā pamādaṃ carassu dhammaṃ.
              Kasiṇā paṭhavī dhanassa pūrā
              ekasseva siyā anaññadheyyā
              taṃ vā vijahati avītarāgo
              udaye mā pamādaṃ carassu dhammaṃ.
              Mātā pitā ca bhātaro
              sāmiko sadhanena hoti
              te vāpi jahanti aññamaññaṃ
              udaye mā pamādaṃ carassu dhammaṃ.
              Kāyo parabhojananti ñatvā
              saṃsāre sugatī ca duggatī ca
              itaravāsoti jānitvā
              udaye mā pamādaṃ carassu dhammanti.
     Tattha adhipatatīti ativiya patati siṅghaṃ atikkamati. Vayoti
paṭhamavayāditividhopi. Khaṇo tathevāti uppādaṭhitibhaṅgakkhaṇopi tatheva
adhipatatīti ubhayenāpi bhinno imesaṃ sattānaṃ āyusaṅkhāronāma
siṅghasotā nadī viya ativattanto siṅghaṃ atikkamatīti dasseti.
Ṭhānaṃ natthīti uppannā saṅkhārā abhijjitvā tiṭṭhantīti patthanāyapi
Tesaṃ ṭhānaṃnāma natthi dhuvaṃ ekaṃseneva buddhaṃ bhagavantaṃ ādiṃ
katvā sabbepi sattā cavanti dhuvaṃ maraṇaṃ adhuvaṃ jīvitanti evaṃ
maraṇassatiṃ bhāvehīti dīpeti. Parijīyatīti idaṃ suvaṇṇavaṇṇaṃ sarīraṃ
jīrateva evaṃ jānāhīti. Mā pamādanti tasmā tvaṃ udayabhadde
mā pamādaṃ āpajja appamattā hutvā dasakusalakammapathaṃ dhammaṃ
carāhīti. Kasiṇāti sakalā. Ekassevāti yadi ekasseva
rañño tasmiṃ ekasmiṃyeva atītānāgatāpi hoti. Taṃ vā vijahati
avītarāgoti taṇhāvasiko puggalo ettakenāpi yasena atitto
maraṇakāle avītarāgova taṃ vijahati evaṃ taṇhāya apūraṇīyabhāvaṃ
jānāhīti dīpeti. Tevāpīti mātā puttaṃ putto mātaraṃ
pitā puttaṃ putto pitaraṃ bhariyā sāmikaṃ sāmiko bhariyanti ete
aññamaññaṃ pajahanti nānā honti evaṃ sattānaṃ vinābhāvaṃ
jānāhīti dīpeti. Parabhojananti vividhānaṃ kākādīnaṃ parasattānaṃ
bhojanaṃ. Itaravāsoti yā esā imasmiṃ saṃsāre manussabhūtā
sugati ca tiracchānabhūtā duggati ca etaṃ ubhayaṃpi itaravāsoti
jānitvā mā pamādaṃ carassu dhammaṃ imesaṃ sattānaṃ nānāṭhānato
āgantvā ekaṭṭhāne samāgamo paritto ime sattā appakameva
kālaṃ  ekato vasanti tasmā appamattā hohīti evaṃ mahāsatto
tassā ovādaṃ adāsi.
     Sāpi tassa dhammakathāya pasīditvā thutiṃ karontī osānagāthamāha
         Sādhu bhāsati yaṃ yakkho     appaṃ maccāna jīvitaṃ
         kasirañca parittañca        tañca dukkhena saṃyutaṃ
         sāhaṃ ekā pabbajissāmi   hitvā kāsaṃ surundhananti.
     Tattha sādhūti sundaraṃ. Appaṃ maccānajīvitanti bhāsamāno
ayaṃ devarājā sādhu bhāsati kiṃkāraṇā idañca kasirañca dukkhaṃ
assādarahitaṃ parittañca na bahukaṃ ittarakālaṃ sace hi kasirampi
samānaṃ dīghakālaṃ pavatteyya parittakampi ca samānaṃ sukhaṃ bhaveyya
idaṃ pana kasirañceva parittañca sakalena vaṭṭadukkhena saṃyuttaṃ
sannihitaṃ. Sāhanti sā ahaṃ. Surundhananti surundhananagarañca
kāsikaraṭṭhañca chaḍḍetvā ekikā pabbajissāmīti āha.
     Bodhisatto tassā ovādaṃ datvā sakaṭṭhānameva gato. Sāpi
punadivase amacce rajjaṃ paṭicchāpetvā antonagareyeva rammaṇīye
uyyāne isipabbajjaṃ pabbajitvā dhammaṃ caritvā āyupariyosāne
tāvatiṃsabhavane bodhisattassa pādaparicārikā hutvā nibbatti.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi (saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale
patiṭṭhahi) tadā rājadhītā rāhulamātā ahosi. Sakko pana
ahamevāti.
                    Udayajātakaṃ catutthaṃ.
                    ---------------



             The Pali Atthakatha in Roman Book 40 page 21-34. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=419              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=419              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1526              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6147              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6327              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6327              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]