ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                      9 Rurujātakaṃ.
     Tassa gāmavaraṃ dammīti idaṃ satthā veḷuvane viharanto devadattaṃ
ārabbha kathesi.
     So kira bhikkhūhi bahuppakāro te āvuso devadatta satthā tvañca
tathāgataṃ nissāya pabbajjaṃ labhi tīṇi piṭakāni uggaṇhi lābhasakkāraṃ
sampāpuṇīti vutte āvuso satthārā mama tiṇaggamattopi
upakāro na kato ahaṃ sayameva pabbajjiṃ sayaṃpi tīṇi piṭakāni
uggaṇhiṃ sayaṃ lābhasakkāraṃ pāpuṇinti kathesi. Bhikkhū

--------------------------------------------------------------------------------------------- page221.

Dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ akataññū āvuso devadatto akatavedīti tasseva aguṇakathaṃ kathesuṃ. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāyanāmāti vutte na bhikkhave devadatto idāneva akataññū pubbepi akataññūyevāti vatvā pubbepesa mayā jīvite dinnepi mama guṇamattampi na jānātīti vatvā atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente eko asītikoṭivibhavo seṭṭhī puttaṃ labhitvā mahādhanakotissa nāmaṃ katvā sippaṃ uggaṇhanto me putto kilamissatīti na kiñci sippaṃ uggaṇhāpesi. So gītanaccavāditakhādanabhojanato uddhaṃ na kiñci aññāsi. Taṃ vayappattaṃ paṭirūpena dārena saṃyojetvā mātāpitaro kālamakaṃsu. So tesaṃ accayena itthīdhuttaakkhadhuttādīhi parivuto nānābyasanamukhehi sabbaṃ dhanaṃ viddhaṃsetvā iṇaṃ ādāya tampi dātuṃ asakkonto iṇāyikehi codiyamāno cintesi kiṃ mayhaṃ jīvitena ekenamhi attabhāvena aññoviya jāto matameva seyyoti. So iṇāyike āha tumhākaṃ iṇapaṇṇāni gahetvā āgacchatha gaṅgātīre me nihitaṃ kulasantakaṃ dhanaṃ atthi taṃ vo dassāmīti. Te tena saddhiṃ agamaṃsu. So idha dhananti nidhiṭṭhānaṃ ācikkhantoviya gaṅgāya patitvā marissāmīti palāyitvā gaṅgāya pati. So caṇḍasotena vuyhanto kāruññaravaṃ ravi. Tadā mahāsatto rurumigayoniyaṃ nibbattitvā parivāraṃ chaḍḍetvā ekakova gaṅgānivattane

--------------------------------------------------------------------------------------------- page222.

Ramaṇīye sālamissake supupphitaambavane vasati uposathaupavāsakaraṇatthāya. Tassa sarīracchavi sumajjitakāñcanaphalakavaṇṇā ahosi tassa pādā lākhārasaparikammakatāviya naṅguṭṭhaṃ cāmarinaṅguṭṭhaṃviya siṅgāni rajaṭadāmasadisāni akkhīni sumajjitamaṇigulikāviya mukhaṃ odahitvā ṭhapitarattakambalageṇḍukaṃviya evarūpaṃ tassa rūpaṃ ahosi. So aḍḍharattikasamaye tassa kāruññasaddaṃ sutvā manussasaddo suyyati mā mayi dharante maratu jīvitamassa dassāmīti cintetvā sayanato uṭṭhāya nadītīre gantvā ambho purisa mā bhāyi jīvitante dassāmīti assāsetvā sotaṃ chindanto gantvā taṃ piṭṭhiyaṃ āropetvā tīraṃ pāpetvā attano vasanaṭṭhānaṃ netvā assāsetvā phalāphalāni datvā dvīhatihaccayena bho purisa ahantaṃ ito araññā nīharitvā bārāṇasīmagge ṭhapessāmi tvaṃ sotthinā gamissasi apica kho pana asukaṭṭhāne nāma kāñcanamigo vasatīti dhanakāraṇā maṃ rañño vā rājamahāmattassa vā mā ācikkhāhīti āha. So sādhūti sampaṭicchi. Mahāsatto tassa paṭiññaṃ gahetvā taṃ attano piṭṭhiyaṃ āropetvā bārāṇasīmagge otāretvā nivatti. Tassa bārāṇasīpavisanadivaseyeva khemānāma devī rañño aggamahesī paccūsakāle supinantare suvaṇṇavaṇṇaṃ migaṃ attano dhammaṃ desentaṃ disvā cintesi sace evarūpo migo na bhaveyya na taṃ supinena passeyyaṃ addhā bhavissati rañño ārocessāmīti. Sā rājānaṃ upasaṅkamitvā mahārāja ahaṃ suvaṇṇavaṇṇaṃ migaṃ passituṃ icchāmi

--------------------------------------------------------------------------------------------- page223.

Suvaṇṇavaṇṇamigassa dhammaṃ sotukāmā labhissāmi ce jīvissāmi no ce natthi me jīvitanti āha. Rājā taṃ assāsetvā sace manussaloke atthi labhissasīti vatvā brāhmaṇe pakkosāpetvā suvaṇṇavaṇṇo migonāma hotīti pucchitvā āma deva hotīti sutvā alaṅkatahatthikhandhe suvaṇṇacaṅkoṭake sahassathavikaṃ ṭhapetvā yo suvaṇṇamigaṃ ācikkhissati tassa saddhiṃ sahassathavikasuvaṇṇacaṅkoṭakena tañca hatthiṃ tato ca uttariṃ dātukāmo hutvā suvaṇṇapaṭṭe gāthaṃ likhāpetvā ekaṃ amaccaṃ pakkosāpetvā ehi tvaṃ tāta mama vacanena imaṃ gāthaṃ nagaravāsīnaṃ kathehīti imasmiṃ jātake paṭhamaṃ gāthamāha tassa gāmavaraṃ dammi nāriyo ca alaṅkatā ko me taṃ migamakkhāsi migānaṃ migamuttamanti. Amacco suvaṇṇapaṭṭaṃ gahetvā sakalanagare cārāpesi. Atha kho seṭṭhiputto bārāṇasiṃ pavisanto taṃ kathaṃ sutvā amaccassa santikaṃ gantvā ahaṃ rañño evarūpaṃ migaṃ ācikkhissāmi maṃ rañño dassehīti āha. Amacco hatthito otaritvā taṃ rañño santikaṃ netvā ayaṃ kira deva taṃ ācikkhissāmīti vadetīti dassesi. Rājā saccaṃ ambho purisāti pucchi. So saccaṃ mahārāja tvaṃ etaṃ yasaṃ mayhaṃ dehīti vadanto dutiyaṃ gāthamāha mayhaṃ gāmavaraṃ dehi nāriyo ca alaṅkatā so te taṃ migamakkhāmi ahante migamuttamanti.

--------------------------------------------------------------------------------------------- page224.

Taṃ sutvā rājā tassa mittadubbhissa tusitvā ambho kuhiṃ migo vasatīti pucchitvā asukaṭṭhānenāma devāti vutte tameva magguddesaṃ katvā mahantena parivārena taṃ ṭhānaṃ agamāsi. Atha naṃ so mittadubbhi senaṃ deva sannisīdāpehīti sannisinnāya senāya ehīti vatvā eso deva suvaṇṇamigo etasmiṃ ṭhāne vasatīti hatthaṃ pasāretvā ācikkhanto tatiyaṃ gāthamāha etasmiṃ vanasaṇḍasmiṃ ambā sālā ca pupphitā indagopakasañchannā ettheso tiṭṭhati migoti. Tattha indagopakasañchannāti etassa vanasaṇḍassa bhūmi indagopakavaṇṇāya rattāya sukhasamphassāya tiṇajātiyā sañchannā sassakucchiviya mudukā ettha etasmiṃ ramaṇīye vanasaṇḍe so tiṭṭhatīti dassesi. Rājā tassa vacanaṃ sutvā amacce āṇāpesi tassa migassa palāyituṃ adentā khippaṃ āvudhahatthehi purisehi saddhiṃ vanasaṇḍaṃ parivārethāti. Te tathā katvā unnadiṃsu. Rājā katipayehi janehi saddhiṃ ekamantaṃ aṭṭhāsi. So puriso avidūre aṭṭhāsi. Mahāsatto taṃ saddaṃ sutvā cintesi mahato balakāyassa saddo tamhā me purisā bhayena uppannena bhavitabbanti. So uṭṭhāya sakalaparisaṃ oloketvā rañño ṭhitaṭṭhānaṃyeva disvā me sotthi bhavissati ettheva mayā gantuṃ vaṭṭatīti cintetvā rājābhimukho pāyāsi. Rājā taṃ āgacchantaṃ disvā nāgabalo migo avattharanto āgaccheyya

--------------------------------------------------------------------------------------------- page225.

Saraṃ sannayhitvā imaṃ migaṃ santāsetvā sace palāyati vijjhitvā dubbalaṃ katvā gaṇhissāmīti dhanuṃ āropetvā bodhisattābhimukho ahosi. Tamatthaṃ pakāsento satthā gāthadvayamāha dhanuṃ adajjhaṃ katvāna usuṃ sannayhupāgami migo ca disvā rājānaṃ dūratovajjhabhāsatha āgamehi mahārāja mā maṃ vijjha rathesabha ko nu te idamakkhāsi ettheso tiṭṭhati migoti. Tattha adajjhanti jiyāya sarena ca saddhiṃ ekameva katvā. Sannayhāti sannayhitvā. Āgamehīti tiṭṭha mahārāja mā maṃ vijjha jīvagāhameva gaṇhāti madhurāya vācāya abhāsi. Rājā tassa madhurakathāya bajjhitvā dhanuṃ otāretvā gāravena aṭṭhāsi. Mahāsattopi rājānaṃ upasaṅkamitvā madhurapaṭisanthāraṃ katvā ekamantaṃ aṭṭhāsi. Mahājanopi sabbāvudhāni chaḍḍetvā āgantvā rājānaṃ parivāresi. Tasmiṃ khaṇe mahāsatto suvaṇṇakiṅkiṇikaṃ cālentoviya madhurasarena rājānaṃ pucchi āgamehi mahārāja mā maṃ vijjha rathesabha ko nu te idamakkhāsi ettheso tiṭṭhati migoti. Tasmiṃ khaṇe pāpapuriso thokaṃ paṭikkamitvā tattheva aṭṭhāsi. Rājā iminā me tvaṃ dassitoti kathento chaṭṭhaṃ gāthamāha

--------------------------------------------------------------------------------------------- page226.

Esa pāpacaro po so samma tiṭṭhati ārakā so hi me idamakkhāsi ettheso tiṭṭhati migoti. Tattha pāpacaroti visaṭṭhācāro. Taṃ sutvā mahāsatto taṃ mittadubbhiṃ garahitvā raññā saddhiṃ sallapanto sattamaṃ gāthamāha saccaṃ kirevamāhaṃsu narā ekacciyā idha kaṭṭhaṃ nipāvataṃ seyyo na tvevekacciyo naroti. Tattha nipāvatanti uttāritaṃ. Ekacciyoti ekacco pana mittadubbhi pāpapuggalo udake marantopi uttārito na tveva seyyo kaṭṭhañhi nānappakārena upakāraṃ saṃvattati mittadubbhi pana vināsāya tasmā tato kaṭṭhameva varataranti porāṇakapaṇḍitā kathayiṃsu mayā pana tesaṃ vacanaṃ na katanti. Taṃ sutvā rājā itaraṃ gāthamāha kiṃnu rurū garahasi migānaṃ kiṃ pakkhinaṃ kiṃ pana manussānaṃ bhayaṃ hi maṃ vindati anapparūpaṃ sutvāna taṃ mānusiṃ bhāsamānanti. Tattha migānanti migānaṃ aññataraṃ garahasi udāhu pakkhīnaṃ manussānanti pucchi. Bhayaṃ hi maṃ vindatīti bhayaṃ maṃ paṭilabhati ahaṃ attano anissaro bhayasantako viya homi. Anapparūpanti mahantaṃ. Tato mahāsatto mahārāja na migādīnaṃ manussānaṃ pana

--------------------------------------------------------------------------------------------- page227.

Garahāmīti dassento navamaṃ gāthamāha yamuddhari vahane vuyhamānaṃ mahodake salile sīghasote tatonidānaṃ bhayamāgataṃ mama dukkho have rāja asabbhi saṅgamoti. Tattha vahaneti patitapatite vahituṃ samatthe gaṅgāvahe. Mahodake salileti mahāudake mahāsalileti attho. Ubhayenāpi gaṅgāvahasseva bahūdakaṃ taṃ dasseti. Tatonidānanti mahārāja yo mayhaṃ tayā dassito puriso eso gaṅgāya vuyhamāno aḍḍharattikasamaye kāruññavaraṃ viravanto uttārito tatonidānaṃ me idamajja bhayaṃ āgataṃ asappurisehi samāgamonāma dukkho mahārājāti. Taṃ sutvā rājā tassa kujjhitvā evaṃ bahupakārassanāma guṇaṃ na jānāti vijjhitvā naṃ jīvitakkhayaṃ pāpessāmīti dasamaṃ gāthamāha sohaṃ catupattamimaṃ vihaṅgamaṃ tanucchidaṃ hadaye osajjāmi hanāmi taṃ mittadubbhiṃ akiccakāriṃ yo tādisaṃ kammakataṃ na jānīti. Tattha catupattanti catūhi vājapattehi samannāgataṃ. Vihaṅgamanti ākāsaṅgamaṃ. Tanucchidanti sarīracchindanaṃ. Osajjāmīti etassa hadaye visajjemīti. Tato mahāsatto mā esa maṃ nissāya nassatūti cintetvā

--------------------------------------------------------------------------------------------- page228.

Ekādasamaṃ gāthamāha dhīrassa bālassa have janinda santo vadhaṃ nappasaṃsanti jātu kāmā gharaṃ gacchatu pāpadhammo yañcassa bhattaṃ tadetassa dehi ahañca te kāmakaro bhavāmīti. Tattha kāmāti kāmena yathāruciyā attano gharaṃ gacchatu. Yañcassa bhattaṃ tadetassa dehīti yañcassa idaṃnāma te dassāmīti tayā kathitaṃ taṃ tassa dehi. Kāmakaroti icchākaro yaṃ icchasi taṃ karohi maṃsaṃ vā me khāda kīḷāmigaṃ vā karohi sabbattha te anukūlavatti bhavissāmīti. Taṃ sutvā rājā tuṭṭhamānaso mahāsattassa thutiṃ karonto anantaraṃ gāthamāha addhā rurū aññataro sataṃ so yo dubbhino mānusassa na dubbhi kāmā gharaṃ gacchatu pāpadhammo yañcassa bhattaṃ tadetassa dammi ahañca te gāmavaraṃ dadāmīti. Tattha sataṃ soti addhā tvaṃ sataṃ paṇḍitānaṃ aññataro. Gāmavaranti ahaṃ tava dhammakathāya pasīditvā tumhākaṃ gāmavaraṃ abhayaṃ dadāmi ito paṭṭhāya tumhe nibbhayā yathāruciyā vicarathāti

--------------------------------------------------------------------------------------------- page229.

Mahāsattassa varaṃ adāsi. Atha naṃ mahāsatto mahārāja manussānāma aññaṃ mukhena bhaṇanti aññaṃ karontīti pariggaṇhanto dve gāthā abhāsi suvijānaṃ siṅgālānaṃ sakuntānañca vassitaṃ manussavassitaṃ rāja dubbhijānataraṃ tato api me maññatī poso ñātimitto sakhāti vā yo pubbe sumano hutvā pacchā sampajjate disoti. Taṃ sutvā rājā migarājā mā maṃ evaṃ amaññi ahaṃ hi rajjaṃ jahantopi tuyhaṃ dinnaṃ varaṃ na jahissaṃ saddahatha mayhaṃ varaṃ gaṇhāti. Mahāsatto tassa santikā varaṃ gaṇhanto attānaṃ ādiṃ katvā sabbasattānaṃ abhayadānaṃ varaṃ gaṇhi. Rājāpi varaṃ datvā bodhisattaṃ nagaraṃ netvā nagarañca mahāsattañca alaṅkārāpetvā deviyā dhammaṃ desāpesi. Mahāsatto deviṃ ādiṃ katvā rañño ca rājaparisāya ca madhurāya manussabhāsāya dhammaṃ desetvā rājānaṃ dasahi rājadhammehi ovaditvā mahājanaṃ anusāsetvā araññaṃ pavisitvā migagaṇaparivuto vāsaṃ kappesi. Rājā sabbasattānaṃ abhayaṃ dammīti nagare bheriñcārāpesi. Tato paṭṭhāya migapakkhīnaṃ koci hatthaṃ pasāretuṃ samatthonāma nāhosi. Migagaṇo manussānaṃ sassāni khādati. Koci vāretuṃ na sakkoti. Mahājano rājaṅgaṇaṃ gantvā upakkosi. Tamatthaṃ pakāsento satthā imaṃ gāthamāha

--------------------------------------------------------------------------------------------- page230.

Samāgatā jānapadā negamā ca samāgatā migā dhaññāni khādanti taṃ devo paṭisedhatūti. Tattha devoti taṃ migagaṇaṃ devo paṭisedhatūti. Taṃ sutvā rājā gāthadvayamāha kāmaṃ janapado māsi raṭṭhañcāpi vinassatu na tvevāhaṃ ruruṃ dubbhe datvā abhaya pakkhinaṃ. Mā me janapado āsi mā maṃ janapado ahu na tvevāhaṃ migarājassa varaṃ datvā musā bhaṇeti. Tattha māsīti kāmaṃ mayhaṃ janapado mā hotu. Rurunti na tveva ahaṃ suvaṇṇavaṇṇassa rurumigarājassa abhayaṃ pakkhīnaṃ datvā dubbhissāmīti. Mahājano rañño vacanaṃ sutvā kiñci vattuṃ avisahanto paṭikkami. Sā kathā vitthāritā ahosi. Taṃ sutvā mahāsatto migagaṇaṃ sannipātāpetvā ito paṭṭhāya manussānaṃ sassaṃ mā khādathāti ovaditvā attano attano khettesu paṇṇasaññaṃ bandhāpentūti manussānaṃ pesesi. Te tathā kariṃsu. Tāya saññāya migā yāvajjakālā sassāni na khādanti. Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva pubbepi devadatto akataññūyevāti vatvā jātakaṃ samodhānesi tadā seṭṭhiputto devadatto ahosi rājā ānando rurumigo pana ahamevāti. Rurujātakaṃ navamaṃ. ----------


             The Pali Atthakatha in Roman Book 40 page 220-230. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=4502&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=4502&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1839              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=7108              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=7364              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=7364              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]