ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 40 : PALI ROMAN Ja.A.6 ekadasaka-pakinnaka

                     10. Sarabhajatakam.
     Asimsetheva purisoti idam sattha jetavane viharanto attana
sankhittena pucchitapanhassa dhammasenapatino vittharena byakaranam
arabbha kathesi. Tada pana sattha theram sankhittena panham pucchi
devorohane tatrayam sankhepato anupubbikatha.
     Rajagahasetthino hi santake candanapatte ayasmata pindola-
bharadvajena iddhiya gahite sattha bhikkhunam iddhipatihariyakaranam
patikkhipi. Tadapi titthiya patikkhittam samanena gotamena
iddhipatihariyakaranam idani sayampi na karissatiti cintetva mankubhutehi
attano savakehi kim bhante iddhiya pattam na ganhitthati vuccamana
netam avuso amhakam dukkaram chavassa pana darupattassatthaya
attano sanhasukhumagunam ko gihinam pakasessatiti na ganhimha
samana pana sakyaputtiya lolabalataya iddhim dassetva ganhimsu
ma amhakam iddhikaranam bharoti cintayittha mayam hi titthantu
samanassa gotamassa savaka akankhamana pana samanena gotamena
saddhim iddhim dasseyyama sace hi samano gotamo ekam patihariyam
karissati mayampi digunam karissamati kathayimsu. Tam sutva bhikkhu
bhagavato arocesum bhante titthiya kira patihariyam karissantiti.
Sattha aha bhikkhave karontu ahampi karissamiti. Tam sutva
Bimbisaro agantva bhagavantam pucchi bhante patihariyam kira
karissathati. Ama maharajati. Nanu bhante sikkhapadam pannattanti.
Maharaja tam maya savakanam pannattam buddhanampana sikkhapadamnama
natthi yatha hi maharaja tava uyyane pupphaphalam annesam varitam
na tava evam sampadamidam datthabbanti. Kaham pana bhante patihariyam
karissathati. Savatthinagaradvare gandambarukkhamuleti. Amhehi
tattha kim kattabbanti. Na kinci maharajati. Punadivase sattha
katabhattakicco carikam pakkami. Manussa kuhim bhante sattha
gacchatiti pucchanti. Savatthinagaradvare gandambarukkhamule
titthiyamaddanam yamakapatihariyam katunti. Tesam bhikkhunam katham sutva
mahajano acchariyarupam kim patihariyam bhavissati passissama nanti
gharadvarani nikkaddhetva sattharayeva saddhim agamasi. Annatitthiya
mayampi samanassa gotamassa patihariyakaranatthane patihariyam karissamati
upatthakehi saddhim sattharameva anubandhimsu. Sattha anupubbena
savatthim gantva ranna patihariyam kira bhante karissathati
pucchito karissamiti vatva kada bhanteti vutte ito sattame
divase asalhapunnamasiyanti aha. Mandapam karomi bhanteti.
Alam maharaja mama patihariyakaranatthane sakko dvadasayojanikam
ratanamandapam karissatiti. Etam karanam nagare ugghosapemi bhante ti.
Ugghosapehi maharajati. Raja dhammaghosakam alankatahatthipitthiyam
aropetva sattha kira savatthinagare gandambarukkhamule
Titthiyamaddanam patihariyam karissati ito sattame divaseti yava chatthadivasa
devasikam ghosanam karesi. Titthiya gandambarukkhamule kira karissatiti
samikanam dhanam datva savatthisamante ambarukkhe chindapesum.
Dhammaghosako punnamidivase patova ajja bhagavato patihariyam
bhavissatiti ugghosesi. Devatanubhavena sakalajambudipe dvare thatva
ugghositamviya ahosi. Ye ye gantum cittam uppadenti te te
savatthipattameva attanam passimsu. Dvadasayojanika parisa ahosi.
Sattha patova savatthim pindaya pavisitva nikkhami. Gandonama
uyyanapalo pindipakkameva kumbhappamanam mahantam ambapakkam
ranno haranto sattharam nagaradvare disva tathagatasseva
anucchavikanti adasi. Sattha patiggahetva tattheva ekamantam nisinno
paribhunjitva ananda imam ambatthim uyyanapalassa imasmim thane
ropanatthaya dehi esa gandambonama bhavissatiti aha.
Thero tatha akasi. Uyyanapalo pamsum viyuhitva ropesi.
Tam khananneva atthim bhijjitva mulani otarimsu. Nangalasisappamano
rattankuro utthahi. Mahajanassa olokentasseva pannasahatthakkhandho
pannasahatthasakho ubbedhenapi hatthasatiko ambarukkho
sampajji. Tavadevassa pupphani ca phalani ca utthahimsu. So
madhurasuvannavannaphalabharito nabham puretva atthasi. Vatappaharanakale
madhurapakkani patimsu. Paccha agacchanta bhikkhu paribhunjitva
Agamimsu. Sayanhasamaye devaraja avajjanto satthu
ratanamandapakaranam amhakam bharo hotiti natva vissukammam pesetva
dvadasayojanikam niluppalasanchannam sattaratanamandapam karesi. Evam
dasasahassacakkavaladevata sannipatimsu. Sattha titthiyamaddanam asadharanam
savakehi yamakapatihariyam karitva bahujanassa pasannabhavam natva
oruyha buddhasane nisinno dhammam desesi. Visatipanakotiyo
amatapanam pivimsu. Tato purimabuddha pana patihariyam katva
kattha gacchantiti avajjento tavatimsabhavananti natva buddhasana
utthaya dakkhinapadam yugandharamatthake thapetva vamapadena
sinerumatthakam akkamitva parichattakamule pandukambalasilayam vassam upagantva
antotemasam devanam abhidhammakatham kathesi. Parisapi satthu gatatthanam
ajananti disvava gamissamati. Tattheva temasam vasi.
Upakatthaya pavaranaya mahamoggallanatthero gantva bhagavato
arocesi. Atha nam sattha pucchi kaham pana etarahi sariputtoti.
Esa bhante yamakapatihariye pasiditva pabbajitehi pancahi bhikkhusatehi
saddhim sankassanagare vasatiti. Moggallana ito sattame divase
sankassanagaradvare otarissami tathagatam datthukama sankassanagaradvare
sannipatantuti. Thero sadhuti patisunitva agantva parisaya
arocesi sakalaparisam savatthito timsayojanam sankassanagaram
ekamuhutteneva papesi. Sattha vutthavasso pavaretva maharaja
manssalokam gamissamiti sakkassa arocesi. Sakko vissukammam
Amantetva dasabalassa manussalokam gamanatthaya sopanam karohiti
aha. So sinerumatthake sopanasisam sankassanagaradvare
dhurasopanam katva majjhe manimayam ekasmim passe rajatamayam ekasmim
passe sovannamayanti tini sopanani mapesi sattaratanamaya
vedikaparikkhepa. Sattha lokavivaranam patihariyam katva majjhe
manimayena sopanena otari. Sakko pattacivaram aggahesi suyamo
valavijanim sahampatibrahma chattam dharesi. Dasasahassacakkavaladevata
dibbagandhamaladihi pujayimsu. Sattharam dhurasopane patitthahantam pathamameva
sariputtatthero vandi. Paccha sesaparisa. Tasmim samagame
sattha cintesi moggallano iddhimati pakato upali
vinayadharoti sariputtassa pana pannaguno apakato thapetva
mam kira sammasambuddham anno etena sadisapannonama
natthi pannagunamassa pakatam karissamiti. Pathamam tava puthujjanapanham
pucchi. Tam puthujjanava kathayimsu. Tato sotapannanam
visaye panham pucchi. Tam sotapannava kathayimsu. Puthujjana na
janimsu. Tato sakadagamivisaye anagamivisaye khinasavavisaye
mahasavakavisaye ca panham pucchi. Tampi hetthima na janimsu
uparima ca kathayimsu. Aggasavakavisaye putthapanhampi aggasavaka
kathayimsu. Anne na janimsu. Tato sariputtattherassa visaye
panham pucchi. Tam therova kathesi. Anne na janimsu. Manussa ko
namo esa thero satthara saddhim kathesiti pucchitva dhammasenapati
Sariputtattheronamati sutva aho mahapannoti vadimsu. Tato
patthaya devamanussanam antare therassa mahapannaguno pakato
jato. Atha nam sattha
        ye ca sankhatadhammase     ye ca sekha puthu idha
        tesam me nipako iriyam      puttho me bruhi marisati
buddhavisaye panham pucchitva imassa nukho sariputta sankhittena
bhasitassa katham vittharena attho datthabboti aha. Thero panham
oloketva sattha mam sekhasekhanameva agamanapatipadam pucchatiti
nikkankho hutva agamanapatipadanama khandhadivasena bahuhi mukhehi
sakka kathetum katarakarena nukho kathento satthu ajjhasayam ganhitum
nasakkhissamiti ajjhasaye kankhi. Sattha sariputto panhesu
nikkankho ajjhasaye pana me kankhati maya pana naye adinne kathetum
na sakkhissati nayamassa dassamiti nayam dento bhutamidam sariputta
samanupassasiti aha. Evam kirassa ahosi sariputto mamajjhasayam
gahetva kathento khandhavasena kathissatiti. Therassa saha nayadanena
so panho nayasatena nayasahassena upatthasi. So satthara
dinnanayena thatva buddhavisaye panham kathesi. Sattha dvadasayojanikaya
parisaya dhammam desesi. Timsapanakotiyo amatapanam pivimsu.
Sattha parisam uyyojetva carikam caranto anupubbena savatthim
gantva punadivase savatthiyam pindaya caritva pindapatapatikkanto
bhikkhuhi vatte dassite gandhakutim pavisi. Sayanhasamaye bhikkhu
Therassa gunakatham kathenta dhammasabhayam nisidimsu mahapanno avuso
sariputto puthupanno javanapanno nibbedhikapanno dasabalena
sankhittena pucchitam panham vittharena attham kathesiti. Sattha
agantva kayanuttha bhikkhave etarahi kathaya sannisinnati pucchitva
imayanamati vutte na bhikkhave idaneva pubbepesa sankhittena
bhasitassa vittharena attham kathesiyevati vatva atitam ahari
     atite baranasiyam brahmadatte rajjam karente bodhisatto
sarabhamigayoniyam nibbattitva aranne pativasati. Raja migacittako
ahosi thamasampanno annam manussam manussotipi na ganeti so
ekadivasam migavadham gantva amacce aha yassa passena migo
palayati tenevassa ana databbati. Te cintayimsu kadaci
vemajjhe thitamigo kotthakam virujjhati utthitam migam yenakenaci
upayena ranno thitatthananneva aropessamati cintetva ca
pana katikam katva ranno duramaggam adamsu. Te mahantam gumbam
parikkhipitva muggaradihi bhumim paharimsu. Pathamameva sarabhamigo
utthaya tikkhattum gumbam anuparigantva palayanto palayanokasam
olokento sesadisasu manusse bahaya bahum dhanuna dhanum ahacca
nirantare thite disva ranno thitatthaneyeva okasam addasa.
So ummilitesu akkhisu valikam khipamanoviya rajanam abhimukho
agamasi. Raja tam balasampannam disva saram khipitva virajjhi.
Sarabhamiganama vancetum cheka honti sare abhimukham agacchante
Vegam hapetva titthanti pacchato agacchante vegena javanti
uparibhagena agacchante pitthim namenti passenagacchante thokam
apagacchanti kucchimajjham sandhayagacchante parivattitva patanti sare
atikkante vatacchinnavalahakavegena palayantiti. Sopi raja
tasmim parivattitva patite sarabhamigo me viddhoti nadam munci.
Sarabho utthaya vatavegena palayi balamandalam bhijjitva. Ubhosu
passesu thita amacca sarabham palayamanam disvava ekato
hutva pucchimsu migo kassa thitatthanam abhiruhiti. Ranno
thitatthananti. Raja viddho meti vadati. Ko tena viddhoti.
Nibbirujjho bho amhakam raja bhumi tena viddhati iti te
nanappakarena ranna saddhim kelim karimsu. Raja cintesi ime
mam parihasanti mama pamanam na jananti dalham nivasetva
pattikova khaggam adaya sarabham ganhissamiti vegena pakkhandi.
Atha nam disva tini yojanani anubandhi. Sarabho arannam pavisi.
Rajapi pavisiyeva. Tattha sarabhamigassa gamanamagge satthimattahattho
mahaputipadanarakaavato atthi. So timsamattahattho udakena punno
tinena paticchanno. Sarabho udakagandham ghayitvava avatabhavam
natva thokam osakkitva gato. Raja pana ujukameva gacchanto
tasmimpatati. Sarabho tassa padasaddam asunanto nivattitva
tam apassanto narakaavate patito bhavissatiti natva agantva
olokento tam gambhiraudake appatittham kilamantam disva tena katam
Aparadham hadaye akatva sanjatakarunno ma mayi passanteva
raja nassatu imamha dukkha mocessamiti avatatire thito
ma bhayi maharaja aham tam dukkha mocessamiti vatva attano
piyaputtam uddharitum ussaham karontoviya tassuddharanatthaya silayogam
katva uddharissamiti agantva rajanam satthihattha naraka uddharitva
assasetva pitthim aropetva arannato niharitva senaya
avidure otaretva ovadamassa datva pancasu silesu patitthapesi.
Raja mahasattam vina vasitum asakkonto aha sami sarabhamigaraja
maya saddhim baranasim ehi dvadasayojanikaya te baranasiya
rajjam dammi tam karehiti. Maharaja mayam tiracchanagata na
no rajjenattho sace te mayi sineho atthi maya dinnani
silani rakkhanto ratthavasinopi silam rakkhapehiti tam ovaditva
arannameva pavisi. So assupunnehi nettehi tassa gune
sarantova senam sampapunitva senangaparivuto nagaram gantva ito
patthaya sakalaratthavasino panca silani rakkhantuti dhammabherim carapesi.
Mahasattena pana attano katagunam kassaci akathetva sayam
nanaggarasabhojanam bhunjitva alankatasayane sayitva paccusakale
mahasattassa gunam saritva utthaya sayanapitthiyam pallankena nisiditva
pitipunnena hadayena chahi gathahi udanam udanesi
        asimsetheva puriso        na nibbindeyya pandito
        passami voham attanam      yatha icchim tatha ahu.
        Asimsetheva puriso        na nibbindeyya pandito
        passami voham attanam      udaka thalamubbhatam.
        Vayametheva puriso        na nibbindeyya pandito
        passami voham attanam      yatha icchim tatha ahu.
        Vayametheva puri so       na nibbindeyya pandito
        passami voham attanam      udaka thalamubbhatam.
                Dukkhupani to pi naro sapanno
                asam na chindeyya sukhagamaya
                bahu hi phassa ahita hita ca
                avitakkita maccumupapajjanti.
        Acintitampi bhavati          cintitampi vanassati
        na hi cintamaya bhoga     itthiya purisassa vati.
     Tattha asimsethevati asachedakammam akatva attano kammesu
asam karotheva na ukkantheyya. Yatha icchinti aham hi satthihattha
naraka utthanam icchim somhi tatheva jato tato utthitoyevati
dipeti. Ahita hita cati dukkhaphassa ca sukhaphassa ca
maranaphassa ca jivitaphassa catipi attho sattanamhi maranaphasso
ahito jivitaphasso hito tesam avitakkito acintitopi maranaphasso
agacchatiti dasseti. Acintitampiti maya avate patissamiti
acintitam sarabham maressamiti cintitam idani pana me cintitam
nattham acintitameva jatam. Bhogati yasaparivara ete cintamaya
Na honti tasma nanavata viriyameva kattabbam viriyavato hi
acintitampi katam hotiyeva.
     Tassa udanam udanentasseva arunam utthahi. Purohito
patova sukhaseyyaya pucchanattham agantva dvare thito tassa
udanagitasaddam sutva cintesi raja hiyo migavadham agamasi tam
sarabhamigam viraddho bhavissati tato amaccehi avahasiyamano maretva
tam aharissamiti khattiyamanena tam anubandhanto satthihatthe narake
patito bhavissati dayaluna sarabharajena ranno dosam acintetva
raja uddharito bhavissati tena manne udanam udanesiti.
Evam brahmanassa ranno paripunnabyanjanam udanam sutva
sumajjite adase mukham olokentassa chayaviya ranna ca sarabhena
ca katakaranam pakatam ahosi. So nakhena dvaram akotesi.
Raja ko esoti pucchi. Aham deva purohitoti. Atha dvaram
vivaritva ito ehacariyati aha. So pavisitva rajanam
jayapetva ekamantam thito aham maharaja taya aranne katakaranam
janami tvam ekam sarabhamigam anubandhanto narake patito atha nam
so sarabho sila yogam katva narakato uddhari so tvam tassa
gunam saritva udanam udanesiti vatva dve gatha abhasi
        sarabham giriduggasmim          yam tvam anussari pure
        alinacittassa tuvam          vikkantamanujivasi.
                Yo tam vidugga naraka samuddhari
                silaya yogam sarabho karitva
                dukkhupanitam maccumukha pamocayi
                alinacittam tameva vadesiti.
     Tattha anussariti anubandhi. Vikkantanti uddharanatthaya
kataparakkamam. Anujivasiti upajivasi tassanubhavena taya jivitam
laddhanti attho. Uddhariti uttaresi. Tameva vadesiti
suvannasarabhamigam idha sirisayane nisinno vannesi.
     Tam sutva ayam maya saddhim na migavadham gato sabbameva
pavuttim janati katham nukho janati pucchissami nanti cintetva
navamam gathamaha
                kim tvam tattheva tada ahosi
                udahu te koci nu etadakkha
                vivatacchado nusi sabbadassi
                nanam nu te brahmana bhimsarupanti.
     Tattha bhimsarupanti kim nu tava nanam balavajatikam tenetam
janasiti.
     Brahmano naham sabbannu buddho byanjanam amakkhetva
taya kathitagathanam pana mayham attho upatthatiti dipento dasamam
gathamaha
                Na cevaham tattha tada ahosim
                na capi me koci nam etadakkha
                gathapadananca subhasitanam
                attham tadanenti janinda dhirati.
     Tattha subhasitananti byanjanam amakkhetva sutthu bhasitanam.
Attham tadanentiti yo tesam attho tam anenti upadharentiti
attho.
     Raja tassa tusitva bahudhanam adasi tato patthaya danadini
punnani abhirato ahosi. Manussapi punnabhirata hutva
matamata saggapurameva purayimsu. Athekadivasam raja lakkham vijjhissamiti
purohitam adaya uyyanam gato. Tada sakko devaraja bahu
nave deveceva devakannayo ca disva kim nukho karananti
avajjento sarabhamigena naraka uddharitva ranna silesu
patitthapitabhavam natva ranno anubhavena mahajana punnani
karonti tena devaloko paripurati idani kho pana raja lakkham
vijjhitum uyyanam gato tampi vimamsitva sihanadam nadapetva sarabhamigassa
gunam kathapetva attano ca sakkabhavam janapetva akase
thito dhammam desetva mettaya ceva pancannanca silanam gunam
kathetva agamissamiti cintetva uyyanam agamasi. Rajapi
lakkham vijjhissamiti dhanum aropetva saram sannayhi. Tasmim khane
sakko ranno ca lakkhassa ca antare attano anubhavena sarabham
Dassesi. Raja tam disva saram na munci. Atha nam sakko
purohitassa sarire adhimuccitva gathamabhasi
                adaya pattam paraviriyaghatim
                cape saram kim vicikicchase tuvam
                nunno saro sarabham hantu khippam
                annam hi etam varapanna rannoti.
     Tattha pattanti vajapattehi samannagatam. Paraviriyaghatinti
paresam viriyaghatakam. Cape saranti etam pattasamkhatam saram cape
adaya sannayhitva idani tvam kim vicikicchasi. Hantuti taya
vissattho hutva esa saro khippam imam sarabham hanatu. Annam hi
etanti varapanna maharaja sarabhonama ranno aharo bhakkhoti
attho.
     Tato raja gathamaha
                addha pajanami ahampi etam
                annam migo brahmana khattiyassa
                pubbe katanca apacayamano
                tasma migam sarabham no hanamiti.
     Tattha pubbe katancati brahmana aham cetam ekamsena janami
yatha migo khattiyassa annam pubbe pana imina mayham katagunam
pujemi tasma tam na hanamiti.
     Tato sakko gathadvayamaha
        Neso migo maharaja      asureso disampati
        etam hantva manussinda     bhavassu amaradhipo.
                Sace maharaja vicikicchase tuvam
                hantum migam sarabham sahayakam
                saputtadaro naraviriyasettha
                hantva no ce tuvam vetaranim yamassati.
     Tattha asuresoti asuro eso asurajetthako sakko esoti
adhippayena vadati. Amaradhipoti tvam etam sakkam maretva sayam
sakko devaraja hohiti vadati. Vetaranim yamassati sace etam
sahayo meti cintetva na hanissasi saputtadaro yamassa vetaraniniriyam
gantva bhavissasiti tam taseti.
     Tato raja dve gatha abhasi
                kamam aham janapada ca sabbe
                putta ca dara ca sahayasamgha
                gacchama tam vetaranim yamassa
                na tveva hanne mama panadassa.
                Ayam migo kicchagatassa mayham
                ekassa katta vivanasmim ghore
                tam tadisam pubbakiccam saranto
                janam mahabrahme katham haneyyanti.
     Tattha mama panadassati brahmana yo mama panado assa
Yena me piyam jivitam dinnam narakam pavisantena maya so na tveva
hanno na hanitabbo avajjho esoti vadati. Ekassa katta
vivanasmim ghoreti darune aranne pavitthakassa sato ekassa
asahayakassa mama katta karako jivitassa dayako svaham tam
imina katam tadisam pubbakiccam sarantoyeva tam gunam janantoyeva
katham haneyyam.
     Atha sakko purohitassa sarirato apagantva sakkattabhavam
mapetva akase thatva ranno gunam pakasento gathadvayamaha
                mittabhiradhi cirameva jiva
                rajjam imam dhammagune pasasa
                nariganehi paricarayanto
                modassu ratthe tidiveva vasavo.
                Akkodhano niccapasannacitto
                sabbatithi yacayogo katva
                datva ca bhutva ca yathanubhavam
                anindito saggamupehi thananti.
     Tattha mittabhiradhiti mitte aradhento mitte adubbhamano.
Sabbatithiti sabbe dhammikasamanabrahmane atithi pahunakeyeva katva
paricaranto yacitabbayuttako hutva. Aninditoti danadini
punnani karanena pamuditoceva lokena ca anindito hutva
saggatthanam upehiti.
     Evam vatva sakko devaraja aham maharaja tam parigganhitum
agato tvam attanam pariggahitum nadasi appamatto hohiti
tam ovaditva sakatthanameva gato.
     Sattha imam dhammadesanam aharitva na bhikkhave idaneva
pubbepisariputto sankhittena bhasitassa vittharena attham janatiyevati
vatva jatakam samodhanesi tada raja anando ahosi purohito
sariputto sarabhamigo pana ahameva sammasambuddhoti.
                     Sarabhajatakam dasamam.
                          Iti
               jatakatthakathaya dasajatakapatimanditassa
               terasanipatassatthavannana nitthita.
                     -------------
@Footnote:
@*** hanranir m+mikhramula ***



             The Pali Atthakatha in Roman Book 40 page 231-248. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=4718&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=4718&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1854              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=7157              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=7418              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=7418              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]