ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                    Pakiṇṇakanipātavaṇṇanā
                      ----------
                   1. Sālikedārajātakaṃ.
     Sampannaṃ sālikedāranti idaṃ satthā jetavane viharanto
mātuposakabhikkhuṃ ārabbha kathesi. Vatthu pana sāmajātake āvībhavissati.
     Satthā pana taṃ bhikkhuṃ pakkosāpetvā saccaṃ kira tvaṃ bhikkhu gīhī
posesīti pucchitvā saccaṃ bhanteti kinte hontīti mātāpitaro
me bhanteti vutte sādhu bhikkhu porāṇakapaṇḍitāpi tiracchānā
hutvā sakuṇayoniyaṃ nibbattitvā jiṇṇe mātāpitaro kulāvake
nipajjāpetvā mukhatuṇḍena gocaraṃ āharitvā posesunti vatvā
atītaṃ āhari
     atīte rājagahe magadharājānāma rajjaṃ kāresi. Tadā nagarato
pubbuttarāya disāya sālindiyonāma brāhmaṇagāmo ahosi.
Tassa pubbuttaradisāya magadhakhettaṃ. Tattha kosiyagottonāma
sālindiyavāsī brāhmaṇo sahassakarīsamattaṃ khettaṃ gahetvā sāliṃ
vapāpesi. Uṭṭhite ca pana sasse vatiṃ thiraṃ kāretvā kassaci
paṇṇāsakarīsamattaṃ kassaci saṭṭhīkarīsamattanti evaṃ pañcasatakarīsamattaṃ khettaṃ
attano parisānaññeva ārakkhaṇatthāya datvā sesaṃ pañcasatakarīsamattaṃ vatiṃ
Katvā ekassa bhatikassa adāsi. So tattha kuṭiṃ katvā tattha rattindivaṃ
vasati. Khettassa pana pubbuttaradisāyaṃ ekasmiṃ sānupabbate
mahantaṃ simbalīvanaṃ atthi. Tattha anekāni suvasatāni vasanti.
Tadā bodhisatto tasmiṃ suvasaṃghe suvarañño putto hutvā nibbatti.
So vayappatto abhirūpo thāmasampanno sakaṭanābhippamāṇasarīro
ahosi. Athassa pitā mahallakakāle ahaṃ idāni dūraṃ gantuṃ na
sakkomi tvaṃ imaṃ gaṇaṃ pariharāti puttassa rajjaṃ niyyādeti.
So punadivasato paṭṭhāya mātāpitūnaṃ gocaratthāya gantuṃ
nādāsi. Suvagaṇaṃ pariharanto himavantaṃ gantvā sayaṃjātasālivanesu
yāvadatthaṃ sāliṃ khāditvā āgamanakāle mātāpitūnaṃ pahonakaṃ gocaraṃ
ādāya āgantvā mātāpitaro posesi. Athassa ekadivasaṃ suvā
ārocesuṃ pubbe imasmiṃ kāle magadhakhette sāliṃ vapati idāni
kinnu kho katanti. Tenahi jānāthāti dve suve pahiṇi. Suvā
gantvā magadhakhette otarantā tassa bhatiyā rakkhaṇapurisassa khette
otaritvā sāliṃ khāditvā ekaṃ sālisīsaṃ ādāya simbalīvanaṃ āgantvā
sālisīsaṃ mahāsattassa pādamūle ṭhapetvā tattha evarūpo sālīti
vadiṃsu. So punadivase suvagaṇaparivuto tattha gantvā tasmiṃ bhatikassa
khette otari. So pana puriso suve sāliṃ khādante disvā itocito
ca dhāvitvā vārentopi vāretuṃ na sakkoti. Sesā suvā
yāvadatthaṃ sāliṃ khāditvā tucchamukhāva gacchanti. Suvarājā pana bahūni
sālisīsāni ekato katvā tuṇḍenādāya purato gantvā āharitvā
Mātāpitūnaṃ deti. Suvā pana punadivasato paṭṭhāya tattheva sāliṃ
khādiṃsu. Atha so puriso suve sāliṃ khādante disvā itocito
ca dhāvitvā vārentopi vāretuṃ nāsakkhi sace ime aññaṃ katipāhaṃ
evaṃ khādissanti kiñci na bhavissati brāhmaṇo sāliṃ agghāpetvā
mayhaṃ iṇaṃ karissati gantvā tassa ārocessāmīti. So
sālimuṭṭhinā saddhiṃ tathārūpaṃ paṇṇākāraṃ gahetvā sālindiyagāmaṃ
gantvā brāhmaṇaṃ passitvā vanditvā paṇṇākāraṃ datvā ekamantaṃ
ṭhito kiṃ bho purisa sampannaṃ sālikhettanti puṭṭho āma
brāhmaṇa sampannanti vatvā dve gāthā abhāsi
        sampannaṃ sālikedāraṃ       suvā bhuñjanti kosiya
        paṭivedemi te brāhme    na taṃ vāretumussahe
        ekova tattha sakuṇo       so nesaṃ sabbasundaro
        bhutvā sāliṃ yathākāmaṃ      tuṇḍenādāya gacchatīti.
     Tattha sampannanti paripuṇṇaṃ avekallaṃ. Sālikedāranti
sālikhettaṃ. Sabbasundaroti sabbehi koṭṭhāsehi sundaro
rattatuṇḍo jiñjukasannibhakkhi rattapādo tīhi rattarājīhi parikkhittagīvo
mahāmayurappamāṇo so yāvadatthaṃ sāliṃ khāditvā aññaṃ tuṇḍena
gahetvā gacchatīti.
     Brāhmaṇo tassa kathaṃ sutvā suvarāje sinehaṃ uppādetvā
khettapālaṃ pucchi ambho purisa pāsaṃ oḍetuṃ jānāsīti. Āma
jānāmīti. Atha naṃ gāthāya ajjhabhāsi
        Ujjhantu bālapāsāni       yathā bajjhetha so dijo
        jīvañca naṃ gahetvāna       ānayehi mamantiketi.
     Tattha ujjhantūti oḍayantu. Bālapāsānīti assavālādirajju-
mayapāsāni. Jīvañca nanti jīvitaṃyeva nanti.
     Taṃ sutvā khettapālo sāliṃ agghāpetvā iṇassa akatabhāvena
tuṭṭho gantvā assapāse vattetvā ajja imasmiṃ ṭhāne otarissatīti
suvarañño otaraṇaṭṭhānaṃ sallakkhetvā punadivase pātova vātappahārena
caraṇakaṃ akatvā pāsaṃ oḍetvā suvānaṃ āgamanaṃ olokento kuṭiyaṃ
nisīdi. Suvarājāpi suvagaṇaparivuto āgantvā aloluppacāratāya
hīyo khāditaṭṭhāne oḍitapāse pādaṃ pavesentova otari.
So attano baddhabhāvaṃ ñatvā cintesi sacāhaṃ idāni baddharavaṃ
ravissāmi ñātakā me maraṇabhayatajjitā gocaraṃ agahetvā palāyissanti
yāva etesaṃ gocaragahaṇaṃ tāva adhivāsessāmīti. So tesaṃ
suhitabhāvaṃ ñatvā maraṇabhayatajjito hutvā tikkhattuṃ baddharavaṃ ravi. Atha
sabbe sutvā palāyiṃsu. Suvarājā eko me ñātīsu nivattitvā
olokentopi natthi kiṃ nukho mayā pāpaṃ katanti vilapanto
gāthamāha
        ete bhutvā pivitvā ca    pakkamanti vihaṅgamā
        eko baddhosmi pāsena    kiṃ pāpaṃ pakataṃ mayāti.
     Khettapālo suvarājassa baddharavaṃ suvānaṃ ca ākāse pakkhandanasaddaṃ
sutvā kiṃ nukhoti kuṭiyā oruyha pāsaṭṭhānaṃ gantvā suvarājaṃ
Disvā yasseva me pāso oḍito sveva baddhoti tuṭṭhamānaso
suvarājaṃ pāsato mocetvā dve pāde ekato katvā bandhitvā
daḷhaṃ ādāya sālindiyagāmaṃ gantvā suvarājaṃ brāhmaṇassa adāsi.
Brāhmaṇo balavasinehena mahāsattaṃ ubhohi hatthehi daḷhaṃ gahetvā
aṅke nisīdāpetvā tena saddhiṃ sallapanto dve gāthā abhāsi
        udaraṃ nūna aññesaṃ         suva accodaraṃ tava
        bhutvā sāliṃ yathākāmaṃ      tuṇḍenādāya gacchasi.
        Koṭṭhannu tattha pūresi      suva verannu te mayā
        puṭṭho me samma akkhāhi    kuhiṃ sālī nidhīyasīti.
     Tattha udaraṃ nūnāti aññesaṃ udarameva maññe tava udaraṃ
pana atiudaraṃ. Tatthāti tasmiṃ simbalīvane. Pūresīti vassārattatthāya
pūresi. Nidhīyasīti nidhesi nidhānaṃ katvā ṭhapesīti.
     Taṃ sutvā suvarājā madhurāya manussavācāya sattamaṃ gāthamāha
        na me veraṃ tayā saddhiṃ     koṭṭho mayhaṃ na vijjati
        iṇaṃ muñcāmiṇaṃ dammi        sampatto koṭisimbaliṃ
        nidhiṃpi tattha nidahāmi        evaṃ jānāhi kosiyāti.
     Tattha iṇaṃ muñcāmiṇaṃ dammīti tava sāliṃ haritvā iṇaṃ
muñcāmiceva iṇaṃ dadāmi cāti. Nidhiṃpīti ekaṃ tattha simbalīvane
anugāmikaṃ nidhiṃpi nidahāmi.
     Atha naṃ brāhmaṇo pucchi
        Kīdisaṃ te iṇadānaṃ         iṇamokkhova kīdiso
        nidhinidhānaṃ akkhāhi         atha pāsā pamokkhasīti.
     Tattha iṇadānanti iṇassa dānaṃ. Nidhinidhānanti nidhino
nidhānanti.
     Evaṃ brāhmaṇena puṭṭho suvarājā tassa byākaronto
catasso gāthā abhāsi
        ajātapakkhā taruṇā        puttakā mayha kosiya
        te maṃ bhattā bharissanti     tasmā tesaṃ iṇaṃ dade.
        Mātā pitā ca me vuḍḍhā   jiṇṇakā gatayobbanā
        tesaṃ tuṇḍena hātūna       muñce pubbe kataṃ iṇaṃ.
        Aññe ca tattha sakuṇā      khīṇapakkhā sudubbalā
        tesaṃ puññatthiko dammi      taṃ nidhaṃ āhu paṇḍitā.
        Īdisaṃ me iṇadānaṃ         iṇamokkho ca īdiso
        nidhinidhānaṃ akkhāmi         evaṃ jānāhi kosiyāti.
     Tattha hātūnāti haritvā. Taṃ nidhinti taṃ puññakammaṃ
paṇḍitā anugāmikaṃ nidhiṃ nāma kathenti. Nidhinidhānanti nidhino nidhānaṃ
nidahantipi pāṭho ayameva vā pāṭho.
     Brāhmaṇo mahāsattassa dhammakathaṃ sutvā pasannacitto dve
gāthā abhāsi
        bhaddako vatāyaṃ pakkhī       dijo paramadhammiko
        ekaccesu manussesu       ayaṃ dhammo na vijjati.
        Bhuñja sāliṃ yathākāmaṃ       saha sabbehi ñātibhi
        punapi suva passemu         piyaṃ me tava dassananti.
     Tattha bhuñja sālinti ito paṭṭhāya nibbhayo hutvā bhuñjāti
karīsasahassampi tasseva niyyādento evamāha. Passemūti attano
ruciyā āgataṃ aññesupi divasesu taṃ passeyyāmāti.
     Evaṃ brāhmaṇo mahāsattaṃ yācitvā piyaputtaṃviya muducittena
olokento pādato bandhanaṃ mocetvā satapākatelena pāde
makkhetvā bhaddapīṭhe nisīdāpetvā kāñcanataṭakena madhulāje
khādāpetvā sakkharodakaṃ pāyesi. Athassa suvarājā appamatto
hohi mahābrāhmaṇāti vatvā ovādaṃ dento āha
                bhuttañca pītañca tavassamamhi
                rattiñca no kosiya tesakāsaṃ
                nikkhittadaṇḍesu dadāhi dānaṃ
                jiṇṇe ca mātāpitaro bharassūti.
     Tattha tavassamamhīti tava nivesane.
     Taṃ sutvā brāhmaṇo tuṭṭhahadayo udānaṃ udānento
gāthamāha
                lakkhī vata me udapādi ajja
                yo taṃ addasaṃ pavaraṃ dijānaṃ
                suvassa sutvāna subhāsitāni
                kāhāmi puññāni anappakānīti.
     Tattha lakkhīti siripi puññaṃpi paññāpi.
     Mahāsatto brāhmaṇena attano dinnaṃ karīsasahassamattaṃ khettaṃ
paṭikkhipitvā aṭṭhakarīsamattameva gaṇhi. Brāhmaṇo thambhāni khaṇitvā
tassa khettaṃ niyyādetvā gandhamālādīhi pūjetvā khamāpetvā
gaccha sāmi assumukhe rodamāne mātāpitaro assāsehīti
uyyojesi. So tuṭṭhamānaso sālisīsaṃ ādāya gantvā
mātāpitūnaṃ purato nikkhipitvā ammatātā uṭṭhethāti āha.
Te tassa assumukhā hasamānā uṭṭhahiṃsu. Tāvadeva suvagaṇā
sannipatitvā kathaṃ muttosi devāti pucchiṃsu. So tesaṃ sabbaṃ
vitthārato kathesi. Kosiyopi suvarañño ovādaṃ sutvā tato
paṭṭhāya dhammikasamaṇabrāhmaṇānaṃ mahādānaṃ paṭṭhapesi.
     Tamatthaṃ pakāsento satthā osānagāthamāha
                so kosiyo attamano udaggo
                annañca pānañcabhisaṃharitvā
                annena pānena pasannacitto
                santappayi samaṇe brāhmaṇe cāti.
     Tattha santappayīti gahitagahitabhājanāni pūrento tappesi.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave mātuposanannāma
paṇḍitānaṃ vaṃsoti vatvā saccāni pakāsetvā jātakaṃ samodhānesi
(saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi) tadā
suvagaṇā buddhaparisā ahesuṃ mātāpitaro mahārājakulāni ahesuṃ
Khettapālo channo brāhmaṇo ānando suvarājā pana ahamevāti.
                  Sālikedārajātakaṃ paṭhamaṃ.
                     ------------



             The Pali Atthakatha in Roman Book 40 page 249-257. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=5063              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=5063              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1872              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=7222              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=7492              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=7492              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]