ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                   3. Mahāukkusajātakaṃ.
     Ukkā milācā bandhantīti idaṃ satthā jetavane viharanto
mittaganthakaupāsakaṃ ārabbha kathesi.
     So kira sāvatthiyaṃ parijiṇṇakulassa putto sahāyaṃ pesetvā
aññataraṃ kuladhītaraṃ vārāpeti. Atthi panassa uppannaṃ kiccaṃ
niṭṭharaṇasamattho mitto ca sahāyo cāti. Natthīti. Tenahi
mitte tāva ganthetūti vutte tasmiṃ ovāde ṭhatvā paṭhamaṃ tāva
catūhi dovārikehi saddhiṃ mettiṃ akāsi anupubbena nagaraguttikānīka-
mahāmattādīhi saddhiṃ mettiṃ akāsi senāpatināpi uparājenāpi saddhiṃ
mettiṃ akāsi tehi pana saddhiṃ ekato hutvā raññā saddhiṃ
mettiṃ akāsi tato asītiyā mahātherehi saddhiṃ ānandattherena
saddhiṃ ekato hutvā tathāgatena saddhiṃ mettiṃ akāsi. Atha naṃ
satthā saraṇesu ca sīlesu ca patiṭṭhāpesi. Rājāpi etassa

--------------------------------------------------------------------------------------------- page266.

Issariyamadāsi. So mittaganthakoyevāti pākaṭo jāto. Athassa rājā mahantaṃ gehaṃ datvā āvāhamaṅgalaṃ kāresi. Rājānaṃ ādiṃ katvā mahājano paṇṇākāre pahiṇi. Athassa bhariyā raññā pahitaṃ paṇṇākāraṃ uparājassa uparājena pahitaṃ paṇṇākāraṃ senāpatissāti etenevupāyena sakalanagaravāsino ābandhitvā gaṇhi. Sattame divase mahāsakkāraṃ katvā dasabalaṃ nimantetvā pañcasatabhikkhusaṅghassa buddhappamukhassa mahādānaṃ datvā bhattakiccāvasāne satthārā kathitaṃ anumodanaṃ sutvā ubhopi jāyapatikā sotāpattiphale patiṭṭhahiṃsu. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso mittaganthakaupāsako attano bhariyaṃ nissāya tassā vacanaṃ sutvā sabbehi mettiṃ katvā rañño santikā mahantaṃ sampattiṃ labhi tathāgatena saddhiṃ mettiṃ katvā ubhopi sotāpattiphale patiṭṭhitāti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idānevesa evaṃ mātugāmaṃ nissāya mahantaṃ yasaṃ patto pubbepi tiracchānayoniyaṃ nibbatto panesa etissā vacanena bahūhi ca mettiṃ katvā puttasokato muttoti vatvā tehi yācito atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente ete paccantavāsino yattha yattha bahumaṃsaṃ labhanti tattha tattha gāmaṃ ābandhitvā araññaṃ caritvā migādayo māretvā maṃsaṃ āharitvā puttadāre posenti. Tesaṃ gāmato avidūre mahājātasaro atthi. Tassa

--------------------------------------------------------------------------------------------- page267.

Dakkhiṇapasse eko senasakuṇo pacchimapasse ekā senasakuṇikā uttarapasse sīhamigarājā pācīnapasse ukkusasakuṇarājā vasati jātasaramajjhe pana uṇṇataṭṭhāne kacchapo vasati. Tadā seno seniṃ bhariyā me hotīti vadati. Atha naṃ sā āha atthi pana te koci mittoti. Natthi bhaddeti. Amhākaṃ uppannaṃ bhayaṃ vā dukkhaṃ vā niṭṭharaṇasamatthaṃ mittaṃ vā sahāyaṃ vā laddhuṃ vaṭṭati mitte tāva gaṇhāhīti. Kena saddhiṃ mettiṃ karoma bhaddeti. Pācīnapasse vasantena ukkusarājena uttarapasse sīhena saramajjhe kacchapena saddhiṃ mettiṃ karohīti. So tassā vacanaṃ sutvā sampaṭicchitvā tathā akāsi. Tadā te ubhopi vāsaṃ kappetvā tasmiṃyeva sare ekasmiṃ dīpake kadambarukkho atthi samantā udakena parikkhitto tasmiṃ kulāvakaṃ katvā paṭivasiṃsu. Tesaṃ aparabhāge dve potakā jāyiṃsu. Tesaṃ pakkhesu asañjātesuyeva ekadivasaṃ te jānapadā divasaṃ araññaṃ carantā kiñci maṃsaṃ alabhitvā na sakkā tucchahatthehi gharaṃ gantuṃ macche vā kacchape vā gaṇhissāmāti saraṃ otaritvā taṃ dīpaṃ gantvā tassa kadambassa mūle nipajjitvā makasādīhi khajjamānā tesaṃ palāpanatthāya araṇiṃ matthetvā aggiṃ nibbattetvā dhūmaṃ kariṃsu. Dhūmo uggantvā sakuṇe pahari. Sakuṇapotakā viraviṃsu. Jānapadā taṃ sutvā ambho sakuṇapotakānaṃ saddo uṭṭhetha ukkā bandhatha chātā sayituṃ na sakkoma sakuṇamaṃsaṃ khāditvāva sayissāmāti vatvā aggiṃ jāletvā ukkā

--------------------------------------------------------------------------------------------- page268.

Bandhiṃsu. Sakuṇikā tesaṃ saddaṃ sutvā ime amhākaṃ potakaṃ khāditukāmā mayaṃ evarūpassa bhayassa nīharaṇatthāya mitte gaṇhāma sāmikaṃ ukkusarājassa santikaṃ pesessāmīti cintetvā gaccha sāmi no puttānaṃ bhayaṃ uppannaṃ ukkusarājassa ārocehīti vatvā paṭhamaṃ gāthamāha ukkā milā cā bandhanti dīpe pajā mama khādituṃ paṭṭhayanti mittaṃ sahāyañca vadehi senaka ācikkha ñātibyasanaṃ dijānanti. Tattha milācāti jānapadā. Dīpeti dīpakamhi. Pajā mamanti mama puttake. Senakāti senakasakuṇaṃ nāmena ālapati. Ñātibyasanaṃ dijānanti amhākaṃ ñātīnaṃ dijānaṃ idaṃ byasanaṃ ukkusarājassa gantvā ācikkhāhīti vadati. So vegena tassa vasanaṭṭhānaṃ gantvā vassitvā attano āgatabhāvaṃ jānāpetvā katokāso pavisitvā vanditvā kiṃkāraṇā āgatosīti puṭṭho āgatakāraṇaṃ dassento dutiyaṃ gāthamāha dijo dijānaṃ pavarosi pakkhi ca ukkusarāja saraṇaṃ upemi pajā mama khādituṃ paṭṭhayanti luddhā milācā bhava me sukhāyāti. Tattha dijoti tvaṃ dijo ceva dijānaṃ pavaro ca.

--------------------------------------------------------------------------------------------- page269.

Ukkusarājā senakaṃ mā bhāyīti assāsetvā tatiyaṃ gāthamāha mittaṃ sahāyaṃ karonti paṇḍitā kāle akāle sukhamesanāya karomi te senaka etamatthaṃ ariyo hi ariyassa karoti kiccanti. Tattha kāle akāleti divā ca rattiṃ ca. Ariyoti idha ācāro ariyoti adhippeto kimettha ariyanti vadati ācārasampanno hi ācārasampannassa kiccaṃ karoteva. Atha naṃ pucchi kiṃ samma rukkhaṃ abhirūhiṃsu milācāti. Na tāva abhirūhanti. Ukkāyeva bandhantīti. Tenahi tvaṃ sīghaṃ gantvā mama sahāyikaṃ assāsetvā mamāgamanabhāvaṃ ācikkhāti. So tathā akāsi. Ukkusarājāpi āgantvā kadambassa avidūre milācānaṃ abhirūhaṇaṃ olokento ekasmiṃ rukkhagge nisīditvā ekassa milācassa abhirūhaṇakāle etasmiṃ kulāvakassa avidūre abhirūḷhe sare nimujjitvā pakkhehi ca mukhena ca udakaṃ āharitvā ukkāya upari āsiñci sā nibbāyi. Milācā imañca senakasakuṇaṃ potake cassa khādissāmāti otaritvā puna ukkaṃ jālāpetvā abhirūhiṃsu. Puna so udakaṃ vijjhāpesi. Etenupāyena bandhabandhaṃ nibbāpentassevassa aḍḍharatto jāto. So ativiya kilami. Heṭṭhā udare kilomakaṃ tanutaṃ gataṃ. Akkhīni rattāni jātāni. Taṃ disvā sakuṇikā sāmikaṃ āha sāmi ativiya kilanto ukkusarājā etassa thokaṃ

--------------------------------------------------------------------------------------------- page270.

Visamatthāya gantvā kacchaparājassa kathehīti. So taṃ vacanaṃ sutvā ukkusaṃ upasaṅkamitvā gāthāya ajjhabhāsi yaṃ hoti kiccaṃ anukampakena ariyassa ariyena kataṃ tayidaṃ attānurakkhī bhava mā aḍayha lacchāma putte tayi jīvamāneti. Tattha tayidanti tayā idaṃ ayameva pāṭhoti. So tassa vacanaṃ sutvā sīhanādaṃ nadanto pañcamaṃ gāthamāha tameva rakkhāvaraṇaṃ karonto sarīrabhedāpi na santassāmi karonti hete sakhīnaṃ sakhāro pāṇaṃ pajantā satamesa dhammoti. Chaṭṭhaṃ pana satthā abhisambuddho hutvā tassa guṇaṃ vaṇṇento āha sudukkaraṃ kammamakāsi aṇḍajoyaṃ vihaṅgamo atthāya kururo putte aḍḍharatte anāgateti. Tattha kururoti ukkusarājā. Putteti senassa putte rakkhanto tesaṃ atthāya. Aḍḍharatte anāgateti yāva diyaḍḍhayāmā vāyāmaṃ karonto dukkaraṃ akāsi. Senopi ukkusarāja thokaṃ visamāhi sammāti vatvā kacchapassa santikaṃ gantvā taṃ uṭṭhāpetvā kiṃ samma āgatosīti vutte

--------------------------------------------------------------------------------------------- page271.

Evarūpaṃnāma bhayaṃ uppannaṃ ukkusarājā paṭhamayāmato paṭṭhāya vāyamanto kilamati tenahi tava santikaṃ āgatosmīti vatvā sattamaṃ gāthamāha cutāpi heke khalitā sakammunā mittānukampāya patiṭṭhahanti puttā mamattā ca gatimāgatosmi atthaṃ caretha mama vāricarāti. Tassattho sāmi ekacce hi yasato vā dhanato vā cutāpi sakammunā khalitāpi mittānaṃ anukampāya patiṭṭhahanti mamañca puttā attā āturā tenāhaṃ taṃ gatiṃ paṭisaraṇaṃ katvā āgatosmi puttānaṃ jīvitadānaṃ dadanto atthaṃ me carāhīti. Taṃ sutvā kacchapo itaraṃ gāthamāha dhanena dhaññena ca attanā ca mittaṃ sahāyañca karonti paṇḍitā karomi te senaka etamatthaṃ ariyo ariyassa karoti kiccanti. Athassa putto avidūre nipanno pitu vacanaṃ sutvā mā me pitā kilamatu kiccaṃ karissāmīti cintetvā navamaṃ gāthamāha appossukko tāta tvaṃ nisīda putto pitu carati atthacariyaṃ

--------------------------------------------------------------------------------------------- page272.

Ahaṃ carissāmi tveva atthaṃ senassa putte parittāyamānoti. Atha naṃ pitā gāthāya ajjhabhāsi addhā hi tāta satamesa dhammo putto pitūnaṃ care atthacariyaṃ appeva maṃ disvāna pavaḍḍhakāyaṃ senassa puttā na viheṭhayeyyunti. Tattha satamesa dhammoti paṇḍitānaṃ esa dhammo. Puttā nāti senaputte milācā na heṭhayeyyuṃ. Evaṃ vatvā mahākacchapo samma mā bhāyi tvaṃ purato gaccha idānāhaṃ gamissāmīti taṃ uyyojetvā udake patitvā kalalañca sevālañca saṅkaḍḍhitvā ādāya dīpakaṃ gantvā aggiṃ vijjhāpetvā nipajji. Milācā kiṃ no senapotakehi imaṃ kāṇakacchapaṃ parivattitvā māressāma ayaṃ no sabbesaṃ pahossatīti valliyo uddharitvā jiyaṃ gatveā nivatthapilotikaṃ vimocetvā tesu tesu ṭhānesu bandhitvā kacchapaṃ parivattetuṃ na sakkonti. Kacchapopi te ākaḍḍhanto gantvā gambhīraṭṭhāne udake pati. Tepi kacchapalobhena saddhiṃ gantvā udakapuṇṇāya kucchiyā kilamantā nikkhamitvā bho ekena no ukkusena yāva aḍḍharattā ukkā vijjhāpitā idāni iminā kacchapena udake patitvā udakaṃ pāyetvā mahodarā katamhā puna aggiṃ katvā aruṇe uggatepi ime senapotake khādissāmāti

--------------------------------------------------------------------------------------------- page273.

Aggiṃ kātuṃ ārabhiṃsu. Sakuṇikā tesaṃ kathaṃ sutvā sāmi ime yāya kāyacivelāya amhākaṃ putte khāditvāva gamissanti sahāyassa no sīhassa santikaṃ gacchāti āha. So taṃ khaṇaññeva tassa santikaṃ gantvā kiṃ avelāya āgatosīti vutte ādito paṭṭhāya taṃ pavuttiṃ ārocetvā ekādasamaṃ gāthamāha pasū manussā migaviriyaseṭṭha bhayaṭṭhitā seṭṭhamupagacchanti puttā mamattā gatimāgatosmi tvaṃ nosi rājā bhava me sukhāyāti. Tattha pasūti sabbatiracchāne āha idaṃ vuttaṃ hoti sāmi migesu viriyena seṭṭho lokasmiṃ sabbe tiracchānāpi manussāpi bhayaṭṭhitā hutvā seṭṭhaṃ upagacchanti mama ca puttā āturā svāhaṃ taṃ gatiṃ katvā āgatosmi tvaṃ amhākaṃ rājā sukhāya me bhavāti. Taṃ sutvā sīho gāthamāha karomi te senaka etamatthaṃ āyāma te taṃ disataṃ vadhāya kathaṃ hi viññū pahu sampajāno na vāyame attajanassa guttiyāti. Tattha taṃ disatanti taṃ disānaṃ samuhaṃ taṃ tava paccatthikagaṇanti

--------------------------------------------------------------------------------------------- page274.

Attho. Pahūti amitte hantuṃ samattho. Sampajānoti mittassa bhayuppattiṃ jānanto. Attajanassāti attasamassa aṅgasamassa janassa mittassāti attho. Evañca pana vatvā gaccha tvaṃ putte samassāsehīti taṃ uyyojetvā maṇivaṇṇaṃ udakaṃ maddamāno pāyāsi. Milācā taṃ āgacchantaṃ disvā kururena tāva amhākaṃ ukkā vijjhāpitā kacchapenamhākaṃ nivatthapilotikānaṃ assāmikā katā idānipi sīho no jīvitakkhayameva pāpessatīti maraṇabhayatajjitā yena vā tena vā palāyiṃsu. Sīho tassa mūlaṃ āgantvā rukkhamūle na kiñci addasa. Atha naṃ kururo ca kacchapo ca seno ca upasaṅkamitvā vandiṃsu. So tesaṃ mittānisaṃsaṃ kathetvā ito paṭṭhāya mittadhammaṃ abhinditvā appamattā hothāti ovaditvā pakkāmi. Tepi sakaṭṭhānāni gatā. Senasakuṇikā attano puttaṃ oloketvā mitte nissāya amhehi dārakā laddhāti sukhanisinnasamaye senena saddhiṃ sallapantī mittadhammapakāsanānāma cha gāthā abhāsi mittaṃ kayirātha suhadayañca ayirañca kayirātha sukhāgamāya nivatthakojova sarebhihantvā modāma puttehi samaṅgibhūtā. Sakamitta ssa kammena sahāyassāpalāyino kujjantamuppakujjanti lomahaṃsā hadayaṅgamaṃ.

--------------------------------------------------------------------------------------------- page275.

Mittaṃ sahāyaṃ adhigamma paṇḍito so bhuñjati puttaṃ pasuṃ dhanaṃ vā ahañca puttā ca pati ca mayhaṃ mittānukampāya samaṅgibhūtā. Rājāvatā suravatā ca attho sampannasakhissa bhavanti hete yo mittavā yasavā uggatatto asmiṃ loke modati kāmakāmi. Karaṇīyāni mittāni daliddenāpi senaka passa mittānukampāya samaggamhā sañātake. Sūrena balavantena yo mittaṃ kurute dijo evaṃ so sukhito hoti yathāhaṃ tavañca senakāti. Tattha mittañcāti yaṃkañci attano mittañca. Suhadayañcāti suhadayasahāyañca sāmikaṭṭhānaṃ ayirañca karotheva. Nivatthakojova sarebhihantvāti ettha kojoti kavaco yathānāma paṭimukkakavaco sare abhihanati nivāreti evaṃ mayaṃpi mittabalena paccatthike abhihantvā puttehi saddhiṃ modāmāti vadati. Sakamittassa kammenāti sakassa mittassa parakkamena. Sahāyassāpalāyinoti sahāyassa apalāyino migarājassa. Lomahaṃsāti pakkhino amhākaṃ puttakā mañca kujjantaṃ hadayaṅgamaṃ madhurasaraṃ nicchāretvā upakujjanti. Samaṅgibhūtāti ekaṭṭhāne ṭhitā. Rājavatā suravatā ca atthoti yassa sīhasadiso rājā

--------------------------------------------------------------------------------------------- page276.

Ukkusakacchapasadisā ca sūrā mittā honti tena rājavatā suravatā ca attho sakkā pāpuṇituṃ. Bhavanti heteti yo ca sampannasakho paripuṇṇamittadhammo tassa hete sahāyā bhavanti. Uggatattoti sirisobhaggena uggatabhāvo. Asmiñca loketi idhalokasaṅkhāte asmiṃ loke modati. Kāmakāmīti sāmikaṃ ālapati so hi kāme kāmayanto kāmakāmināma. Samaggamhāti samaggā jātamhā. Sañātaketi ñātakehi puttehi saddhiṃ. Evaṃ sā chahi gāthāhi mittadhammassa guṇaṃ kathesi. Te sabbepi sahāyakā mittadhammaṃ abhinditvā yāvatāyukaṃ ṭhatvā yathākammaṃ gatā. Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idānevesa bhariyaṃ nissāya sukhappatto pubbepi sukhappattoyevāti vatvā jātakaṃ samodhānesi tadā seno ca senī ca jāyapatikā ahesuṃ puttakacchapo rāhulo pitā mahāmoggallāno ukkuso sārīputto sīho pana ahamevāti. Mahāukkusajātakaṃ tatiyaṃ. -----------


             The Pali Atthakatha in Roman Book 40 page 265-276. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=5399&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=5399&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1891              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=7324              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=7603              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=7603              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]