ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

page277.

4. Uddālakajātakaṃ. Kharājinā jaṭilā paṅkadantāti idaṃ satthā jetavane viharanto ekaṃ kuhakaṃ bhikkhuṃ ārabbha kathesi. So hi niyyānikasāsane pabbajitvāpi catupaccayatthāya tividhaṃ kuhakavatthuṃ pūreti. Athassa aguṇaṃ pakāsentā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso asukonāma bhikkhu evarūpe niyyānikasāsane pabbajitvā kuhakaṃ nissāya jīvitaṃ kappetīti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāyanāmāti vutte na bhikkhave idānevesa pubbepi kuhakoyevāti vatvā atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto purohito ahosi paṇḍito byatto. So ekadivasaṃ uyyānakīḷaṃ gato ekaṃ abhirūpakaṃ gaṇikaṃ disvā paṭibaddhacitto tāya saddhiṃ saṃvāsaṃ kappesi. Sā taṃ paṭicca gabbhaṃ labhi gabbhassa paṭiladdhabhāvaṃ ñatvā taṃ āha sāmi gabbho me patiṭṭhito jātakāle nāmaṃ karontī assa kinti nāmaṃ karomīti. So vaṇṇadāsiyā kucchismiṃ nibbattattā na sakkā kulanāmaṃ kātunti cintetvā bhadde ayaṃ vātaghātarukkho uddālakonāma idha paṭiladdhattā uddālakotissa nāmaṃ kareyyāsīti vatvā aṅgulimuddikaṃ adāsi sace dhītā hoti imāya naṃ poseyyāsi sace putto atha naṃ vayappattaṃ mayhaṃ

--------------------------------------------------------------------------------------------- page278.

Dasseyyāsīti. Sā aparabhāge taṃ puttaṃ vijāyitvā uddālakotissa nāmaṃ akāsi. So vayappatto mātaraṃ pucchi amma ko me pitāti. Purohito tātāti. Yadi evaṃ vede uggaṇhissāmīti mātu hatthato muddikañca ācariyabhāgañca gahetvā takkasilaṃ gantvā disāpāmokkhassa ācariyassa santike sippaṃ gaṇhanto ekaṃ tāpasagaṇaṃ disvā imesaṃ santike varaṃ sippaṃ bhavissati taṃ uggaṇhissāmīti sippalobhena pabbajitvā tesaṃ vattapaṭivattaṃ katvā ācariyā maṃ tumhākaṃ jānanasippaṃ sikkhāpethāti āha. Te attano jānananiyāmena taṃ sikkhāpesuṃ. Pañcannaṃ tāpasasatānaṃ ekopi tena atirekapañño nāhosi. Sveva tesaṃ paññāya aggo. Athassa te sannipatitvā ācariyaṭṭhānaṃ adaṃsu. Atha ne so āha mārisā tumhe niccaṃ vanamūlaphalāhārā araññe vasatha manussapathaṃ kasmā na gacchathāti. Mārisa manussānāma mahādānaṃ datvā anumodanaṃ kārāpenti dhammakathaṃ kathāpenti pañhaṃ pucchanti mayaṃ tena bhayena tattha na gacchāmāti. Mārisā sacepi cakkavattirājā bhavissati manaṃ gahetvā kathanaṃ nāma mayhaṃ bhāro tumhe mā bhāyitthāti vatvā tehi saddhiṃ cārikaṃ caramāno anupubbena bārāṇasiṃ patvā rājuyyāne vasitvā punadivaseyeva sabbehi saddhiṃ dvāragāme bhikkhāya cari. Manussā mahādānaṃ adaṃsu. Tāpasā punadivase nagaraṃ pavisiṃsu. Manussā mahādānaṃ adaṃsu. Uddālakatāpaso anumodanaṃ karoti maṅgalaṃ vadati pañhaṃ visajjeti. Manussā pasīditvā bahū

--------------------------------------------------------------------------------------------- page279.

Paccaye adaṃsu. Sakalanāgarā paṇḍito gaṇasatthā dhammikatāpaso āgatoti rañño kathayiṃsu. Rājā kuhiṃ vasatīti pucchitvā uyyāneti sutvā sādhu ajja nesaṃ dassanāya gamissāmīti āha. Ekopi puriso gantvā rājā kira vo passituṃ āgacchatīti uddālakassa kathesi. So isigaṇaṃ āmantetvā mārisā kira rājā āgamissati issaronāma ekadivasaṃ ārādhetvā yāvajīvaṃ alaṃ hotīti. Kiṃ pana kātabbaṃ ācariyāti. So evamāha tumhesu ekacce vaggulivattaṃ carantu ekacce ukkuṭikappadhānamanuyuñjantu ekacce kaṇṭakesu sayikā bhavantu ekacce pañcatapaṃ tapantu ekacce udakorohaṇakammaṃ karontu ekacce tattha mante sajjhāyantūti. Te tathā kariṃsu. Sayaṃ pana aṭṭha vā dasa vā paṇḍite paṇḍitavādino gahetvā manorame ādhārake ramaṇīyaṃ poṭṭhakaṃ ṭhapetvā antevāsikaparivuto supaññatte āsane nisīdi. Tasmiṃ khaṇe rājā purohitaṃ ādāya mahantena parivārena uyyānaṃ gantvā te micchātapaṃ carante disvā apāyabhayehi muttāti pasīditvā uddālakassa santikaṃ gantvā paṭisanthāraṃ katvā ekamantaṃ nisinno tuṭṭhamānaso purohitena saddhiṃ sallapanto paṭhamaṃ gāthamāha kharājinā jaṭilā paṅkadantā dummakkharūpā ye mantaṃ japanti kacci nu te mānusake ca yoge idaṃ vidū parimuttā apāyāti.

--------------------------------------------------------------------------------------------- page280.

Tattha kharājināti sakhurehi ajinacammehi samannāgatā. Paṅkadantāti dantakaṭṭhassa akhādanena malaggahitadantā. Dummakkharūpāti anañjitakkhā amaṇḍitarūpā lūkhasaṅghāṭidharā. Mānusake ca yogeti manussehi kattabbaviriye. Idaṃ vidūti idaṃ tapacaraṇañca mantajjhānañca jānantā. Apāyāti kacci ācariyā imehi catūhi apāyehi muttāti pucchati. Taṃ sutvā purohito ayaṃ rājā aṭṭhāne pasanno tuṇhībhavituṃ na vaṭṭatīti cintetvā dutiyaṃ gāthamāha pāpāni kammāni kareyya rāja bahussuto ce na careyya dhammaṃ sahassavedopi na taṃ paṭicca dukkhā pamuñce caraṇaṃ apatvāti. Tattha bahussutoti sace mahārāja ahaṃ bahussutomhīti paguṇavedopi dasakusaladhammaṃ na careyya tīhi dvārehi pāpāneva kareyya tiṭṭhantu tayo vedā sahassavedāpi samānā taṃ bāhusaccaṃ paṭicca aṭṭhasamāpattisaṅkhātaṃ caraṇaṃ apatvā apāyadukkhato na mucceyyāti. Tassa taṃ vacanaṃ sutvā uddālako cintesi rājā yathā vā tathā vā isigaṇassa pasīdi ayaṃ pana brāhmaṇo carantaṃ goṇaṃ daṇḍena paharati vaḍḍhitabhatte kacavaraṃ khipati kathessāmi tena saddhinti kathento tatiyaṃ gāthamāha

--------------------------------------------------------------------------------------------- page281.

Sahassavedopi na taṃ paṭicca dukkhā pamuñce caraṇaṃ apatvā maññāmi vedā aphalā bhavanti sasaṃyamaṃ caraṇaññeva saccanti. Tattha aphalāti tava vāde vedā ca sesasippāni ca aphalāni āpajjanti tāni kasmā uggaṇhanti sīlasaṃyamena saddhiṃ caraṇaññeva ekaṃ saccaṃ āpajjatīti. Tato purohito gāthamāha nāheva vedā aphalā bhavanti sasaṃyamaṃ caraṇaññeva saccaṃ kittiñca pappoti adhicca vede santiṃ pāpuṇāti caraṇena dantoti. Tattha nāhevāti nāhaṃ vedā aphalāti vadāmi apica kho pana sasaṃyamaṃ caraṇaṃ saccameva sabhāvabhūtaṃ uttamaṃ tena hi sakkā dukkhā muccituṃ. Santiṃ pāpuṇātīti samāpattisaṅkhātena caraṇena danto hadayasantikaraṃ nibbānaṃ pāpuṇātīti. Taṃ sutvā uddālako na sakkā iminā saddhiṃ paṭipakkhavasena vādituṃ puttena vutte sinehaṃ akarontonāma natthi puttabhāvamassa kathessāmīti cintetvā pañcamaṃ gāthamāha

--------------------------------------------------------------------------------------------- page282.

Bhaccā mātā pitā bandhu yena jātosvayeva so uddālako ahaṃ bhoto sotthiyā kulavaṃsakoti. Tattha bhaccāti mātā ca pitā ca sesabandhu ca bharitabbānāma yena pana jāto soyeva so hoti attāyeva hi attano jāyati ahaṃpi tayā uddālarukkhamūle jāto tayā vuttameva nāmaṃ kataṃ uddālako ahaṃ bhoti. So ekaṃsena uddālako tvanti vutte āmāti vatvā mayā te mātu saññāṇaṃ dinnaṃ taṃ kuhinti idaṃ brāhmaṇāti muddikaṃ tassahatthe ṭhapesi. Brāhmaṇo muddikaṃ sañjānitvā niccayena pana tvaṃ brāhmaṇo brāhmaṇadhamme pana pajānāsīti vatvā brāhmaṇadhamme pucchanto chaṭṭhaṃ gāthamāha kathaṃ bho brāhmaṇo hoti kathaṃ bhavati kevalī kathañca parinibbānaṃ dhammaṭṭho kinti vuccatīti. Uddālako tassa ācikkhanto sattamaṃ gāthamāha niraṃ katvā aggimādāya brāhmaṇo āposiñcaṃ yajaṃ usseti yūpaṃ evaṅkaro brāhmaṇo hoti khemī dhamme ṭhitaṃ tena amāpayiṃsūti. Tattha niraṃ katvā aggimādāyāti nirantaraṃ katvā aggiṃ katvā paricarati. Āposiñcaṃ yajaṃ usseti yūpanti abhisekakammaṃ karonto sammāpāsaṃ vā vācāpeyyaṃ vā niraggalaṃ vā yajanto suvaṇṇayūpaṃ

--------------------------------------------------------------------------------------------- page283.

Ussāpeti. Khemīti khemappatto. Amāpayiṃsūti teneva ca kāraṇena dhamme ṭhitaṃ kathenti. Taṃ sutvā purohito tena kathitaṃ brāhmaṇadhammaṃ garahanto aṭṭhamaṃ gāthamāha na suddhi secanena atthi napi kevali brāhmaṇo na ceva khanti soraccaṃ napi so parinibbutoti. Tattha secanenāti tena vuttesu brāhmaṇadhammesu ekaṃ dassetvā sabbaṃ paṭikkhipati idaṃ vuttaṃ hoti aggissa paricaraṇena vā udakasecanena vā pasughātayaññena vā suddhināma natthi napi ettakena brāhmaṇo kevalaparipuṇṇo hoti na adhivāsanakhanti na sīlasoraccaṃ napi kilesaparinibbānena parinibbutonāma hotīti. Tato naṃ uddālako yadi evaṃ brāhmaṇo na hoti atha kathaṃ hotīti pucchanto navamaṃ gāthamāha kathaṃ bho brāhmaṇo hoti kathaṃ bhavati kevalī kathañca parinibbānaṃ dhammaṭṭho kinti vuccatīti. Purohitopissa kathento itaraṃ gāthamāha akkhettabandhu amamo nirāso nilobhapāpo bhavalobhakhīṇo evaṅkaro brāhmaṇo hoti khemī dhamme ṭhitaṃ tena amāpayiṃsūti. Tattha akkhettabandhūti akhetto abandhu khetta vatthu

--------------------------------------------------------------------------------------------- page284.

Gāmanigamapariggahena ceva ñātibandhavamittabandhavasahāyabandhavasippabandhava- pariggahena ca rahito. Amamoti sattasaṅkhāresu taṇhādiṭṭhimamāyanā rahito. Nirāsoti lābhadhanaputtajīvitāsāya rahito. Nilobhapāpoti pāpalobhena visamalobhena rahito. Bhavalobhakhīṇoti khīṇo bhavarāgo. Tato uddālako gāthamāha khattiyā brāhmaṇā vessā suddā caṇḍālapukkusā sabbeva suratā dantā sabbeva parinibbutā sabbesaṃ sītabhūtānaṃ atthi seyyova pāpiyoti. Tattha atthi seyyova pāpiyoti ete khattiyādayo sabbe soraccādīhi samannāgatā honti evaṃ bhūtānaṃ pana etesaṃ ayaṃ seyyo ayaṃ pāpiyoti evaṃ hīnukkaṭṭhatā atthi natthīti pucchati. Athassa arahattuppattito paṭṭhāya hīnukkaṭṭhatānāma natthīti dassetuṃ brāhmaṇo gāthamāha khattiyā brāhmaṇā vessā suddā caṇḍālapukkusā sabbeva suratā dantā sabbeva parinibbutā sabbesaṃ sītabhūtānaṃ natthi seyyova pāpiyoti. Atha naṃ garahanto uddālako gāthadvayamāha khattiyā brāhmaṇā vessā suddā caṇḍālapukkusā sabbeva suratā dantā sabbeva parinibbutā. Sabbesaṃ sītabhūtānaṃ natthi seyyova pāpiyo pasaṭṭhaṃ carasi brāhmaññaṃ sotthiyakulavaṃsatanti.

--------------------------------------------------------------------------------------------- page285.

Tassattho yadi etehi guṇehi samannāgatānaṃ viseso natthi eko ca vaṇṇo hoti evaṃ sante tvaṃ ubhato sujātabhāvaṃ nāsento pasaṭṭhaṃ carasi brāhmaññaṃ caṇḍālasamo hoti sotthiyakulavaṃsataṃ nāseti. Atha naṃ purohito upamāya saññāpento gāthadvayamāha nānārattehi vatthehi vimānaṃ bhavati chāditaṃ na tesaṃ chāyā vatthānaṃ so rāgo anupajjatha evameva manussesu yadā sujjhanti māṇavā te sajātiṃ pamuñcanti dhammamaññāya subbatāti. Tattha vimānanti gehaṃ vā maṇḍapo vā. Chāyāti tesaṃ vatthānaṃ chāyā so nānāvidho rāgo vicitto rāgo na hoti sabbā chāyā ekavaṇṇāva honti. Evamevāti manussesupi evameva ekacce añāṇabrāhmaṇā akaraṇeneva catuvaṇṇaṃ saddhiṃ paññāpenti esā atthīti mā gaṇhi yadā ariyamaggena iha sujjhanti tadā tehi paṭividdhaṃ nibbānadhammaṃ jānitvā subbatā sīlavanto paṇḍitapurisā te sajātiṃ muñcanti nibbānapattito paṭṭhāya hi jātināma niratthakāti. Uddālako puna pucchāharituṃ asakkonto appaṭibhāṇo nisīdi. Atha naṃ brāhmaṇo rājānaṃ āha sabbe ete mahārāja kuhakā sakalajambudīpaṃ kohaññeneva nāsessanti uddālakaṃ uppabbājetvā purohitaṃ karotha sese uppabbājetvā phalakāvudhāni datvā sevake

--------------------------------------------------------------------------------------------- page286.

Karothāti. Sādhu ācariyāti tathā akāsi. So rājānaṃ upaṭṭhahanto yathākammaṃ gatoti. Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva pubbepesa kuhakoyevāti vatvā jātakaṃ samodhānesi tadā uddālako kuhakabhikkhu ahosi rājā ānando purohito pana ahamevāti. Uddālakajātakaṃ catutthaṃ. -----------


             The Pali Atthakatha in Roman Book 40 page 277-286. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=5636&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=5636&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1907              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=7380              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=7675              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=7675              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]