ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 40 : PALI ROMAN Ja.A.6 ekadasaka-pakinnaka

                     5. Bhimsakajatakam.
     Assam gavam rajatam jatarupanti idam sattha jetavane viharanto
ukkanthitabhikkhum arabbha kathesi. Vatthu pana kusarajajatake avibhavissati.
     Tada pana sattha saccam kira tvam bhikkhu ukkanthitositi
pucchitva saccam bhanteti kim paticcati kilesam bhanteti vutte
bhikkhu evarupe niyyanikasasane pabbajitva kasma kilesam paticca
ukkanthitosi poranakapandita anuppanne buddhe bahirakapabbajjam
pabbajitva vatthukamakilesakame arabbha uppajjanakasannam sapatham
katva viharimsuti vatva atitam ahari
     atite baranasiyam brahmadatte rajjam karente bodhisatto
asitikotivibhavassa brahmanamahasalassa putto hutva nibbatti.
Mahakancanakumarotissa namam karimsu. Athassa padasa vicaranakale
aparopi putto jayi upakancanakumaroti namam karimsu.
Evam patipatiya satta putta ahesum. Sabbakanittha paneka
dhita. Tassa kancanadeviti namam karimsu. Mahakancanakumaro
vayappatto takkasilato sabbasippani ugganhitva agacchi.
Atha nam matapitaro gharavasena bandhitukama attano
samanajatikulato te darikam aneyyama gharavasam santhapehiti
vadimsu. Ammatata na mayham gharavasenattho mayham hi tayo bhava
adittaviya sappatibhaya bandhanagaraviya palibandhana ukkarabhumiviya
paramajeguccha hutva upatthahanti maya supinenapi methunadhammo na
ditthapubbo anne vo putta atthi te gharavasena nimantethati
vatva punappunam yacitopi sahaye pesetva tehi yacitopi na
icchi. Atha nam sahaya samma kim pana tvam patthento kame
paribhunjitum na icchasiti pucchimsu. So tesam nekkhammajjhasayatam
arocesi. Tam sutva matapitaro sesaputte nimantesum. Tepi
na icchimsu. Kancanadevi na icchatiyeva. Aparabhage matapitaro
kalamakamsu. Mahakancanapandito matapitunam kattabbakiccam katva
asitikotidhanena kapanadaliddakanam mahadanam datva cha bhataro bhaginim
ekam dasam ekam dasim ekam sahayakanca adaya mahabhinikkhamanam
nikkhamitva himavantam pavisi. Te tattha padumasaram nissaya
ramaniyabhumibhage assamam katva pabbajitva vanamulaphalaharehi yapayimsu.
Te arannam gacchanta ekatova gantva yattheko phalam va pattam
va passati tattha itarepi pakkositva ditthasutadini kathenta
Uccinanti. Gamassa kammatthanamviya hoti. Acariyo mahakancanatapaso
cintesi amhakam asitikotidhanam chaddetva pabbajitanam evam loluppavasena
phalaphalatthaya vicaranamnama appatirupam ito patthaya ahameva
phalam aharissamiti. So assamam patva sabbepi te sayanhasamaye
sannipatetva tamattham arocetva tumhe idheva samanadhammam
karonto acchatha aham phalaphalam aharissamiti aha. Atha nam
upakancanadayo mayam acariya tumhe nissaya pabbajita tumhe
idheva samanadhammam karotha bhagini no idheva hotu dasipi tassa
santike acchatu mayam attha jana varena phalaphalam aharissama
tumhe pana tayo varamuttaka hothati vatva patinnam ganhimsu.
Tato patthaya atthasu janesu ekeko varena varena phalaphalani
aharati. Sesa attano salayameva honti akaranena ekato
bhavitum na labhanti. Varappatto phalaphalam aharitva eko pasano
atthi tattha pasanaphalake phalaphale ekadasa kotthase katva
gandisannam datva attano kotthasam adaya vasanatthanam pavisati.
Sesa gandisannaya nikkhamitva ullolasaddam akatva garavapariharena
gantva attano papunanakotthasam adaya vasanatthanam gantva
paribhunjitva samanadhammam karonti. Aparabhage bhimsani aharitva
khadanta tejatapa ghoratapa paramajitindriya kasinaparikammam karonta
viharimsu. Atha tesam silatejena sakkassa bhavanam kampi. Sakkopi
kamadhimutta nukho ime isayo noti asankam karotiyeva. So
Ime tava isayo pariganhissamiti cintetva attano anubhavena
mahasattassa kotthasam tayo divase antaradhapesi. So pathamadivase
kotthasam adisva mama kotthaso pammuttho bhavissatiti cintesi
dutiyadivase mama dosena bhavitabbam panamavasena mama kotthasam
na thapesi manneti cintesi tatiyadivase kena nukho karanena
mayham kotthasam na thapesi sace me doso bhavissati khamapessamiti
sayanhasamaye gandisannam adasi. Sabbe sannipatitva kena
gandisanna dinnati ahamsu. Maya tatati. Kimkarana acariyati.
Tata tatiyadivase kena phalaphalam abhatanti. Eko utthaya maya
acariyati vanditva atthasi. Sesakotthase karontena te mayham
kotthaso kato no vati. Ama acariya jetthakakotthaso me
katoti. Hiyo kenabhatanta. Mayapiti aparo utthaya vanditva
atthasi. Kotthasam karonto mam anussari no vati. Tumhakam
me jetthakakotthaso thapitoti. Ajja kenabhatanti. Mayati
aparo utthaya vanditva atthasi. Kotthasam karonto mam anussari
no vati. Tumhakam me jetthakakotthaso katoti. Tata ajja
mayham kotthasam alabhantassa tayo divasa pathamadivase kotthasam
adisva kotthasam karonto mam pammuttho bhavissatiti cintesim dutiyadivase
mama koci doso bhavissatiti cintesim ajja pana sace me doso
atthi khamapessamiti cintetva gandisannaya tumhe sannipatesim
Ete bhimsakotthase tumhe karimhati vadatha aham na labhami etesam
thenetva khadakam natum vattati kame pahaya pabbajitanam bhimsamattam
thenanamnama appatirupanti. Te tassa katham sutva aho
sahasikakammanti sabbeva ubbegacitta ahesum. Tasmim assamapade
vanajettharukkhadevata vitapa otaritva agantva tesanneva santike
nisidi. Anenjakaranam kariyamano dukkham adhivasetum asakkonto
alanam bhinditva palayitva arannam pavittho eko varano
kalena kalam isiganam vandati. Sopi agantva ekamantam atthasi.
Sappakilapanako eko vanaro ahitundakassa hatthato muccito
arannam pavisitva tattheva assame vasati. Sopi tam divasam isiganam
vanditva ekamantam nisidi. Sakko isiganam parigan hissamiti
tesam santike adissamanakayo atthasi. Tasmim khane bodhisattassa
kanittho upakancanatapaso utthayasana bodhisattam vanditva sesanam
apacitim dassetva acariya aham annam apatthapetva attananneva
sodhetum labhamiti pucchi. So ama labhasiti. So isiganamajjhe
thatva sace te maya bhimsani khaditani evaruponama homiti
sapatham karonto pathamam gathamaha
                   assam gavam rajatam jatarupam
                   bhariyanca so labhatam manapam
                   puttehi darehi samangi hotu
                   bhimsani te brahmana yo ahasiti.
     Tattha assam gavanti idam so yattakani piyavatthuni honti
tehi vippayogehi tattakani sokadukkhani uppajjantiti vatthukame
garahanto ahati veditabbo.
     Tam sutva isigano marisa marisa katham atibhariyo te
sapathoti kanne pidahi. Bodhisatto pana tata atibhariyo te
sapatho na tvam khadasi tava pattasane nisidati aha. Tasmim
sapatham katva nisinne dutiyabhata utthaya mahasattam vanditva
sapathena attanam sodhento dutiyam gathamaha
                   malanca so kasikacandananca
                   dharetu puttassa bahu bhavantu
                   kamesu tibbam kurutam apekkham
                   bhimsani te brahmana yo ahasiti.
     Tattha tibbanti vatthukamakilesakamesu bahalam apekkham karotuti.
Idam so yassetesu tibba apekkha so tehi vippayogehi
mahantam dukkham papunatiti dukkhapatikkhepanavaseneva aha.
     Tasmim nisinne sesapi attano ajjhasayanurupena tam tam gatham
abhasimsu
                   pahutadhanno kasima yasassi
                   putte gihi dhanima sabbakame
                   vayam apassam gharamavasatu
                   bhimsani te brahmana yo ahasi.
                   So khattiyo hotu pasayhakari
                   rajadhiraja balava yasassi
                   so caturantam mahimavasatu
                   bhimsani te brahmana yo ahasi.
                   So brahmano hotu avitarago
                   muhuttanakkhattapathesu yutto
                   pujetu nam ratthapati yasassi
                   bhimsani te brahmana yo ahasi.
                   Ajjhayikam sabbamantanca vedam
                   tapassinam mannatu sabbaloko
                   pujentu nam janapada samecca
                   bhimsani te brahmana yo ahasi.
                   Catussadam gamavaram samiddham
                   dinnam hi so bhunjatu vasavena
                   avitarago maranam khipetu
                   bhimsani te brahmana yo ahasi.
                   So gamani hotu sahayamajjhe
                   naccehi gitehi pamodamano
                   ma rajato byasanamalattha kinci
                   bhimsani te brahmana yo ahasi.
                   Yam ekaraja pathavim vijitva
                   itthisahassana thapetu aggam
                   simantininam pavara bhavatu
                   bhimsani te brahmana yo ahasi.
                   Dasinam hi sa sabbasamagatanam
                   bhunjeyya sadhum avikampamana
                   caratu labhena vikatthamana
                   bhimsani te brahmana yo ahasi.
                   Avasiko hotu mahavihare
                   navakammiko hotu kajangalayam
                   alokasandhim divasa karotu
                   bhimsani te brahmana yo ahasi.
                   So bajjhatu pasasatebhi chabbhi
                   ramma vana niyatu rajadhanim
                   guttehi so hannatu pacanebhi
                   bhimsani te brahmana yo ahasi.
                   Alakkamali tipukannaviddho
                   latthihato sappamukham upetu
                   sakanca baddho visikham caratu
                   bhimsani te brahmana yo ahasiti.
     Tattha tatiyena vuttagathaya kasimati sampananakasikammo.
Putte gihi dhanima sabbakameti putte labhatu gihi hotu sattavidhena
dhanima hotu rupadibhede sabbakame labhatu. Vayam apassanti
mahallakakale pabbajjanurupampi attano vayam apassanto
pancakamagunasamiddham gharameva avasatuti idam so pancakamagunasamiddho
kamagunavippayogena mahavinasam papunatiti dassetum kathesi.
Catutthena vuttagathaya rajadhirajati rajunam antare atirajati
idam so issaranamnama issariye parigalite mahantam dukkham uppajjatiti
rajje dosam dassento kathesi. Pancamena vuttagathaya avitaragoti
purohitatthanatanhaya satanhoti idam so purohitasseva purohicceva
galite mahantam domanassam uppajjatiti dassetum kathesi. Chatthena
vuttagathaya tapassinanti tapassi silasampannoti tam mannatu idam
so labhasakkarapagamena mahantam domanassam uppajjatiti
labhasakkaragarahavasena kathesi. Sahayakatapasena vuttagathaya
catussadanti akinnamanussataya manussehi pahutadhannataya dhannena
sulabhadaruhi sampannodakataya udakenati catuhi ussannam
ussadasamannagatanti attho. Vasavenati vasavena dinnamviya acalam
vasavato laddhavaranubhavena tam rajanam aradhetva tena dinnantipi
attho. Avitaragoti kaddame sukaradayoviya kamapanke nimuggova
hutva. Iti so kamanam adinavam kathento evamaha. Dasena
vuttagathaya gamaniti gamajetthako ayampi kame garahantoyeva
evamaha. Kancanadeviya vuttagathaya yanti yam itthinti attho.
Ekarajati aggaraja. Itthisahassananti vacanamatthataya vuttam
solasannam itthisahassanam aggatthane thapetuti attho. Simantininanti
simantadharanam itthinanti attho. Iti esa itthibhave thitapi
duggandhagutharasiviya kame garahantiyeva evamaha. Dasiya
vuttagathaya sabbasamagatananti sabbesam sannipatitanam majjhe
nisiditva akampamana anosakkamana sadhurasam bhunjatuti attho
dasinam kira samikanam santike nisiditva bhunjanamnama appiyam iti
sa attano appiyataya evamaha. Caratuti caratu. Paralabhena
vikatthamanati labhahetu kuhakakammam karonti labhasakkaram uppadentiti
attho imina sa dasibhave thitapi kilesavatthumeva garahatiti.
Devataya vuttagathaya avasikoti avasajagganako. Kajangalayanti
evamnamake nagare tattha kira dabbasambhara sulabha. Alokasandhim
divasati ekadivaseneva vatapanam karotu so kira devaputto
kassapabuddhakale kajangalanagaram nissaya yojanike jinnamahavihare
avasikasanghatthero hutva jinnavihare navakammam karontova mahadukkham
anubhavi tasma tadeva dukkham arabbha evamaha. Hatthina vuttagathaya
pasasatebhiti bahuhi pasehi. Chabbhiti catusu padesu givaya katibhage
cati chasu thanesu. Guttehiti dikantakehi dighalatthihi. Pacanebhiti
rasapacanehi ankusakehi so varano kira attana anubhutam dukkhanneva
arabbha evamaha. Vanarena vuttagathaya alakkamaliti
ahitundikena kanthe parikkhipitva thapitaya alakkamalaya samannagato.
Tipukannaviddhoti tipupilandhanena pilandhakanno. Latthihatoti sappakilam
sikkhapiyamano latthiya hato hutva esopi ahitundikahatthe attana
anubhutadukkhameva sandhaya evamaha.
     Evam terasahi janehi sapathe kate mahasatto cintesi kadaci
ime ayam anatthameva natthanti kathetiti mayi asankam kareyyum
ahampi sapatham karomiti sapatham karonto imam gathamaha
                   yo ve anattham natthanti aha
                   kameva so labhatu bhunjatu ca
                   agaramajjhe maranam upetu
                   yo vabhonto sankati kancidevati.
     Tattha bhontoti alapanam idam vuttam hoti bhavanto yo
anatthe kotthase natthamevati vadati yo va tumhesu kanci
asankati so pancakamagune labhatuceva bhunjatu ca ramaniyameva
pabbajjam alabhitva agaramajjheyeva maratuti.
     Isihi pana sapathe kate sakko bhayitva aham imepi
vimamsanto bhimsani antaradhapesim ime chadditakhelapindamviya kame
garahanta sapatham karonti kamagunagarahakaranam te pucchissamiti
cintetva dissamanarupo bodhisattam vanditva pucchanto anantaram
gathamaha
                   yadesamana vicaranti loke
                   itthanca kantanca bahunametam
                   Piyam manunnam idha jivaloke
                   kasma isayo nappasamsanti kameti.
     Tattha yadesamanati yam vatthukamam kilesakamanca kasigorakkhadihi
samavisamakammehi pariyesamana satta loke vicaranti etam bahunam
devamanussanam itthanca kantanca piyanca manunnanca kasma
isayo nappasamsanti kameti attho. Kameti imina tam vatthum
sarupato dasseti.
     Athassa panham visajjento mahasatto dve gatha abhasi
                   kamesu ve hannare bajjhare ca
                   kamesu dukkhanca bhayanca jatam
                   kamesu bhutadhipati pamatta
                   papani kammani karonti moha.
                   Te papadhamma pasavetva papam
                   kayassa bheda nirayam vajanti
                   adinavam kamagunesu disva
                   tasma isayo nappasamsanti kameti.
     Tattha kamesuti kamahetu kame nissaya kayaduccaritadini
karontiti attho. Hannareti dandadihi hannanti. Bajjhareti
rajjubandhanadihi bajjhanti. Dukkhanti kayikacetasikam asatam dukkham.
Bhayanti attanuvadadikam sabbabhayam. Bhutadhipatiti sakkam alapati.
Adinavam kamagunesu disvati evarupam dosam so panesa adinavo
dukkhakkhandhadihi suttehi dipetabboti.
     Sakko mahasattassa katham sutva samviggamanaso anantaram
gathamaha
                   vimamsamano isino bhisani
                   tire gahetvana thale nidhesim
                   suddha apapa isayo vasanti
                   etani te brahmacari bhimsaniti.
     Tattha vimamsamanoti bhante aham ime isayo kamadhimutta
va no vati vimamsamano. Isinoti tava mahesino santakani
bhimsani. Tire gahetvanati tire nikkhittani gahetva thale
ekamante nidhesim. Suddhati idani maya tumhakam sapathakiriyaya
natam ime isayo suddha apapa hutva vasantiti.
     Tam sutva bodhisatto aha
                   na te nata no pana kilaneyya
                   na bandhava no pana te sahaya
                   kasmim paravambham sahassanetta
                   isibhi tvam kilasi devarajati.
     Tattha na te natati devaraja mayam tava nata va kilitabbayuttaka
va kenaci na homa napi tava natakava na sahaya atha tvam
kismim paravambham katva kim nissaya isihi saddhim kilasiti attho.
     Atha nam sakko khamapento visatimam gathamaha
                   acariyo mesi pita ca mayham
                   esa patittha khalitassa brahme
                   ekaparadham khamatu bhuripanna
                   na pandita kopabala bhavantiti.
     Tattha esa patitthati esa tava padacchaya ajja mama
khalitassa patittha hotu. Kopabalati panditanama khantibala
bhavanti na kopabalati.
     Mahasatto sakkassa devaranno khamitva sayam isiganam khamapento
itaram gathamaha
                   suvasitam isinam ekarattim
                   yam vasavam bhutapatiddasama
                   sabbeva bhonto sumana bhavantu
                   yam brahmano paccupadi bhimsaniti.
     Tattha suvasitam isinam ekarattinti ayasmantanam ekarattimpi
imasmim aranne vasitam suvasitameva kimkarana yam vasavam bhutapatim
addasama sace mayam nagare vasimha imam na addasamha.
Bhontoti bhavanto sabbe sumana bhavantu somanassa bhavantu
sakkassa devaranno khamantu kimkarana yam brahmano paccupadi
bhimsaniti yasma tumhakam acariyo bhimsani patilabhatiti.
     Sakko isiganam vanditva devalokameva gato. Isiganopi
Jhanabhinna nibbattetva brahmalokupago ahosi.
     Sattha imam dhammadesanam aharitva evam bhikkhave poranakapandita
sapatham katva kilese jahimsuti vatva saccani pakasesi. Saccapariyosane
ukkanthitabhikkhu sotapattiphale patitthahi jatakam samodhanento puna
sattha tisso osanagatha abhasi
          ahanca sariputto ca       moggallano ca kassapo
          anuruddho punnanando      tadasum satta bhataro.
          Bhagini uppalavanna         dasi khujjuttara tada
          citto gahapati daso       yakkho satagiro tada.
          Palileyyo tada nago    madhuro settho ca vanaro
          kaludayi tada sakko      evam dharetha jatakanti.
                    Bhimsakajatakam pancamam.
                      ----------



             The Pali Atthakatha in Roman Book 40 page 286-300. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=5826&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=5826&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1921              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=7429              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=7728              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=7728              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]