ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                     5. Bhiṃsakajātakaṃ.
     Assaṃ gavaṃ rajaṭaṃ jātarūpanti idaṃ satthā jetavane viharanto
ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Vatthu pana kusarājajātake āvībhavissati.
     Tadā pana satthā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosīti
pucchitvā saccaṃ bhanteti kiṃ paṭiccāti kilesaṃ bhanteti vutte
bhikkhu evarūpe niyyānikasāsane pabbajitvā kasmā kilesaṃ paṭicca
ukkaṇṭhitosi porāṇakapaṇḍitā anuppanne buddhe bāhirakapabbajjaṃ
pabbajitvā vatthukāmakilesakāme ārabbha uppajjanakasaññaṃ sapathaṃ
katvā vihariṃsūti vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
asītikoṭivibhavassa brāhmaṇamahāsālassa putto hutvā nibbatti.
Mahākāñcanakumārotissa nāmaṃ kariṃsu. Athassa padasā vicaraṇakāle
aparopi putto jāyi upakāñcanakumāroti nāmaṃ kariṃsu.

--------------------------------------------------------------------------------------------- page287.

Evaṃ paṭipāṭiyā satta puttā ahesuṃ. Sabbakaniṭṭhā panekā dhītā. Tassā kāñcanadevīti nāmaṃ kariṃsu. Mahākāñcanakumāro vayappatto takkasilato sabbasippāni uggaṇhitvā āgacchi. Atha naṃ mātāpitaro gharāvāsena bandhitukāmā attano samānajātikulato te dārikaṃ āneyyāma gharāvāsaṃ saṇṭhapehīti vadiṃsu. Ammatātā na mayhaṃ gharāvāsenattho mayhaṃ hi tayo bhavā ādittāviya sappaṭibhayā bandhanāgārāviya palibandhanā ukkārabhūmiviya paramajegucchā hutvā upaṭṭhahanti mayā supinenapi methunadhammo na diṭṭhapubbo aññe vo puttā atthi te gharāvāsena nimantethāti vatvā punappunaṃ yācitopi sahāye pesetvā tehi yācitopi na icchi. Atha naṃ sahāyā samma kiṃ pana tvaṃ paṭṭhento kāme paribhuñjituṃ na icchasīti pucchiṃsu. So tesaṃ nekkhammajjhāsayataṃ ārocesi. Taṃ sutvā mātāpitaro sesaputte nimantesuṃ. Tepi na icchiṃsu. Kāñcanadevī na icchatiyeva. Aparabhāge mātāpitaro kālamakaṃsu. Mahākāñcanapaṇḍito mātāpitūnaṃ kattabbakiccaṃ katvā asītikoṭidhanena kapaṇadaliddakānaṃ mahādānaṃ datvā cha bhātaro bhaginiṃ ekaṃ dāsaṃ ekaṃ dāsiṃ ekaṃ sahāyakañca ādāya mahābhinikkhamanaṃ nikkhamitvā himavantaṃ pāvisi. Te tattha padumasaraṃ nissāya ramaṇīyabhūmibhāge assamaṃ katvā pabbajitvā vanamūlaphalāhārehi yāpayiṃsu. Te araññaṃ gacchantā ekatova gantvā yattheko phalaṃ vā pattaṃ vā passati tattha itarepi pakkositvā diṭṭhasutādīni kathentā

--------------------------------------------------------------------------------------------- page288.

Uccinanti. Gāmassa kammaṭṭhānaṃviya hoti. Ācariyo mahākāñcanatāpaso cintesi amhākaṃ asītikoṭidhanaṃ chaḍḍetvā pabbajitānaṃ evaṃ loluppavasena phalāphalatthāya vicaraṇaṃnāma appaṭirūpaṃ ito paṭṭhāya ahameva phalaṃ āharissāmīti. So assamaṃ patvā sabbepi te sāyaṇhasamaye sannipātetvā tamatthaṃ ārocetvā tumhe idheva samaṇadhammaṃ karonto acchatha ahaṃ phalāphalaṃ āharissāmīti āha. Atha naṃ upakāñcanādayo mayaṃ ācariya tumhe nissāya pabbajitā tumhe idheva samaṇadhammaṃ karotha bhagini no idheva hotu dāsīpi tassā santike acchatu mayaṃ aṭṭha janā vārena phalāphalaṃ āharissāma tumhe pana tayo vāramuttakā hothāti vatvā paṭiññaṃ gaṇhiṃsu. Tato paṭṭhāya aṭṭhasu janesu ekeko vārena vārena phalāphalāni āharati. Sesā attano sālāyameva honti akāraṇena ekato bhavituṃ na labhanti. Vārappatto phalāphalaṃ āharitvā eko pāsāṇo atthi tattha pāsāṇaphalake phalāphale ekādasa koṭṭhāse katvā gaṇḍisaññaṃ datvā attano koṭṭhāsaṃ ādāya vasanaṭṭhānaṃ pavisati. Sesā gaṇḍisaññāya nikkhamitvā ullolasaddaṃ akatvā gāravaparihārena gantvā attano pāpuṇanakoṭṭhāsaṃ ādāya vasanaṭṭhānaṃ gantvā paribhuñjitvā samaṇadhammaṃ karonti. Aparabhāge bhiṃsāni āharitvā khādantā tejatapā ghoratapā paramājitindriyā kasiṇaparikammaṃ karontā vihariṃsu. Atha tesaṃ sīlatejena sakkassa bhavanaṃ kampi. Sakkopi kāmādhimuttā nukho ime isayo noti āsaṅkaṃ karotiyeva. So

--------------------------------------------------------------------------------------------- page289.

Ime tāva isayo parigaṇhissāmīti cintetvā attano ānubhāvena mahāsattassa koṭṭhāsaṃ tayo divase antaradhāpesi. So paṭhamadivase koṭṭhāsaṃ adisvā mama koṭṭhāso pammuṭṭho bhavissatīti cintesi dutiyadivase mama dosena bhavitabbaṃ paṇāmavasena mama koṭṭhāsaṃ na ṭhapesi maññeti cintesi tatiyadivase kena nukho kāraṇena mayhaṃ koṭṭhāsaṃ na ṭhapesi sace me doso bhavissati khamāpessāmīti sāyaṇhasamaye gaṇḍisaññaṃ adāsi. Sabbe sannipatitvā kena gaṇḍisaññā dinnāti āhaṃsu. Mayā tātāti. Kiṃkāraṇā ācariyāti. Tātā tatiyadivase kena phalāphalaṃ ābhatanti. Eko uṭṭhāya mayā ācariyāti vanditvā aṭṭhāsi. Sesakoṭṭhāse karontena te mayhaṃ koṭṭhāso kato no vāti. Āma ācariya jeṭṭhakakoṭṭhāso me katoti. Hīyo kenābhatanta. Mayāpīti aparo uṭṭhāya vanditvā aṭṭhāsi. Koṭṭhāsaṃ karonto maṃ anussari no vāti. Tumhākaṃ me jeṭṭhakakoṭṭhāso ṭhapitoti. Ajja kenābhatanti. Mayāti aparo uṭṭhāya vanditvā aṭṭhāsi. Koṭṭhāsaṃ karonto maṃ anussari no vāti. Tumhākaṃ me jeṭṭhakakoṭṭhāso katoti. Tātā ajja mayhaṃ koṭṭhāsaṃ alabhantassa tayo divasā paṭhamadivase koṭṭhāsaṃ adisvā koṭṭhāsaṃ karonto maṃ pammuṭṭho bhavissatīti cintesiṃ dutiyadivase mama koci doso bhavissatīti cintesiṃ ajja pana sace me doso atthi khamāpessāmīti cintetvā gaṇḍisaññāya tumhe sannipātesiṃ

--------------------------------------------------------------------------------------------- page290.

Ete bhiṃsakoṭṭhāse tumhe karimhāti vadatha ahaṃ na labhāmi etesaṃ thenetvā khādakaṃ ñātuṃ vaṭṭati kāme pahāya pabbajitānaṃ bhiṃsamattaṃ thenanaṃnāma appaṭirūpanti. Te tassa kathaṃ sutvā aho sāhasikakammanti sabbeva ubbegacittā ahesuṃ. Tasmiṃ assamapade vanajeṭṭharukkhadevatā viṭapā otaritvā āgantvā tesaññeva santike nisīdi. Āneñjakaraṇaṃ kāriyamāno dukkhaṃ adhivāsetuṃ asakkonto ālānaṃ bhinditvā palāyitvā araññaṃ paviṭṭho eko vāraṇo kālena kālaṃ isigaṇaṃ vandati. Sopi āgantvā ekamantaṃ aṭṭhāsi. Sappakīlāpanako eko vānaro ahituṇḍakassa hatthato muccito araññaṃ pavisitvā tattheva assame vasati. Sopi taṃ divasaṃ isigaṇaṃ vanditvā ekamantaṃ nisīdi. Sakko isigaṇaṃ parigaṇ hissāmīti tesaṃ santike adissamānakāyo aṭṭhāsi. Tasmiṃ khaṇe bodhisattassa kaniṭṭho upakāñcanatāpaso uṭṭhāyāsanā bodhisattaṃ vanditvā sesānaṃ apacitiṃ dassetvā ācariya ahaṃ aññaṃ apaṭṭhapetvā attānaññeva sodhetuṃ labhāmīti pucchi. So āma labhasīti. So isigaṇamajjhe ṭhatvā sace te mayā bhiṃsāni khāditāni evarūponāma homīti sapathaṃ karonto paṭhamaṃ gāthamāha assaṃ gavaṃ rajaṭaṃ jātarūpaṃ bhariyañca so labhataṃ manāpaṃ puttehi dārehi samaṅgi hotu bhiṃsāni te brāhmaṇa yo ahāsīti.

--------------------------------------------------------------------------------------------- page291.

Tattha assaṃ gavanti idaṃ so yattakāni piyavatthūni honti tehi vippayogehi tattakāni sokadukkhāni uppajjantīti vatthukāme garahanto āhāti veditabbo. Taṃ sutvā isigaṇo mārisa mārisa kathaṃ atibhāriyo te sapathoti kaṇṇe pidahi. Bodhisatto pana tāta atibhāriyo te sapatho na tvaṃ khādasi tava pattāsane nisīdāti āha. Tasmiṃ sapathaṃ katvā nisinne dutiyabhātā uṭṭhāya mahāsattaṃ vanditvā sapathena attānaṃ sodhento dutiyaṃ gāthamāha mālañca so kāsikacandanañca dhāretu puttassa bahū bhavantu kāmesu tibbaṃ kurutaṃ apekkhaṃ bhiṃsāni te brāhmaṇa yo ahāsīti. Tattha tibbanti vatthukāmakilesakāmesu bahalaṃ apekkhaṃ karotūti. Idaṃ so yassetesu tibbā apekkhā so tehi vippayogehi mahantaṃ dukkhaṃ pāpuṇātīti dukkhapaṭikkhepanavaseneva āha. Tasmiṃ nisinne sesāpi attano ajjhāsayānurūpena taṃ taṃ gāthaṃ abhāsiṃsu pahūtadhañño kasimā yasassī putte gihī dhanimā sabbakāme vayaṃ apassaṃ gharamāvasātu bhiṃsāni te brāhmaṇa yo ahāsi.

--------------------------------------------------------------------------------------------- page292.

So khattiyo hotu pasayhakārī rājādhirājā balavā yasassī so cāturantaṃ mahimāvasātu bhiṃsāni te brāhmaṇa yo ahāsi. So brāhmaṇo hotu avītarāgo muhuttanakkhattapathesu yutto pūjetu naṃ raṭṭhapatī yasassī bhiṃsāni te brāhmaṇa yo ahāsi. Ajjhāyikaṃ sabbamantañca vedaṃ tapassinaṃ maññatu sabbaloko pūjentu naṃ jānapadā samecca bhiṃsāni te brāhmaṇa yo ahāsi. Catussadaṃ gāmavaraṃ samiddhaṃ dinnaṃ hi so bhuñjatu vāsavena avītarāgo maraṇaṃ khipetu bhiṃsāni te brāhmaṇa yo ahāsi. So gāmaṇi hotu sahāyamajjhe naccehi gītehi pamodamāno mā rājato byasanamalattha kiñci bhiṃsāni te brāhmaṇa yo ahāsi.

--------------------------------------------------------------------------------------------- page293.

Yaṃ ekarājā paṭhaviṃ vijitvā itthīsahassāna ṭhapetu aggaṃ sīmantinīnaṃ pavarā bhavātu bhiṃsāni te brāhmaṇa yo ahāsi. Dāsīnaṃ hi sā sabbasamāgatānaṃ bhuñjeyya sādhuṃ avikampamānā carātu lābhena vikatthamānā bhiṃsāni te brāhmaṇa yo ahāsi. Āvāsiko hotu mahāvihāre navakammiko hotu kajaṅgalāyaṃ ālokasandhiṃ divasā karotu bhiṃsāni te brāhmaṇa yo ahāsi. So bajjhatu pāsasatebhi chabbhi rammā vanā nīyatu rājadhāniṃ guttehi so haññatu pācanebhi bhiṃsāni te brāhmaṇa yo ahāsi. Alakkamālī tipukaṇṇaviddho laṭṭhihato sappamukhaṃ upetu sakañca baddho visikhaṃ carātu bhiṃsāni te brāhmaṇa yo ahāsīti. Tattha tatiyena vuttagāthāya kasimāti sampananakasikammo.

--------------------------------------------------------------------------------------------- page294.

Putte gihī dhanimā sabbakāmeti putte labhatu gihī hotu sattavidhena dhanimā hotu rūpādibhede sabbakāme labhatu. Vayaṃ apassanti mahallakakāle pabbajjānurūpaṃpi attano vayaṃ apassanto pañcakāmaguṇasamiddhaṃ gharameva āvasatūti idaṃ so pañcakāmaguṇasamiddho kāmaguṇavippayogena mahāvināsaṃ pāpuṇātīti dassetuṃ kathesi. Catutthena vuttagāthāya rājādhirājāti rājūnaṃ antare atirājāti idaṃ so issarānaṃnāma issariye parigalite mahantaṃ dukkhaṃ uppajjatīti rajje dosaṃ dassento kathesi. Pañcamena vuttagāthāya avītarāgoti purohitaṭṭhānataṇhāya sataṇhoti idaṃ so purohitasseva purohicceva galite mahantaṃ domanassaṃ uppajjatīti dassetuṃ kathesi. Chaṭṭhena vuttagāthāya tapassīnanti tapassī sīlasampannoti taṃ maññatu idaṃ so lābhasakkārāpagamena mahantaṃ domanassaṃ uppajjatīti lābhasakkāragarahavasena kathesi. Sahāyakatāpasena vuttagāthāya catussadanti ākiṇṇamanussatāya manussehi pahutadhaññatāya dhaññena sulabhadārūhi sampannodakatāya udakenāti catūhi ussannaṃ ussadasamannāgatanti attho. Vāsavenāti vāsavena dinnaṃviya acalaṃ vāsavato laddhavarānubhāvena taṃ rājānaṃ ārādhetvā tena dinnantipi attho. Avītarāgoti kaddame sukarādayoviya kāmapaṅke nimuggova hutvā. Iti so kāmānaṃ ādīnavaṃ kathento evamāha. Dāsena vuttagāthāya gāmaṇīti gāmajeṭṭhako ayaṃpi kāme garahantoyeva evamāha. Kāñcanadeviyā vuttagāthāya yanti yaṃ itthinti attho.

--------------------------------------------------------------------------------------------- page295.

Ekarājāti aggarājā. Itthīsahassānanti vacanamaṭṭhatāya vuttaṃ soḷasannaṃ itthīsahassānaṃ aggaṭṭhāne ṭhapetūti attho. Sīmantinīnanti sīmantadharānaṃ itthīnanti attho. Iti esā itthībhāve ṭhitāpi duggandhagūtharāsiviya kāme garahantīyeva evamāha. Dāsiyā vuttagāthāya sabbasamāgatānanti sabbesaṃ sannipatitānaṃ majjhe nisīditvā akampamānā anosakkamānā sādhurasaṃ bhuñjatūti attho dāsīnaṃ kira sāmikānaṃ santike nisīditvā bhuñjanaṃnāma appiyaṃ iti sā attano appiyatāya evamāha. Carātūti caratu. Paralābhena vikatthamānāti lābhahetu kuhakakammaṃ karontī lābhasakkāraṃ uppādentīti attho iminā sā dāsībhāve ṭhitāpi kilesavatthumeva garahatīti. Devatāya vuttagāthāya āvāsikoti āvāsajagganako. Kajaṅgalāyanti evaṃnāmake nagare tattha kira dabbasambhārā sulabhā. Ālokasandhiṃ divasāti ekadivaseneva vātapānaṃ karotu so kira devaputto kassapabuddhakāle kajaṅgalanagaraṃ nissāya yojanike jiṇṇamahāvihāre āvāsikasaṅghatthero hutvā jiṇṇavihāre navakammaṃ karontova mahādukkhaṃ anubhavi tasmā tadeva dukkhaṃ ārabbha evamāha. Hatthinā vuttagāthāya pāsasatebhīti bahūhi pāsehi. Chabbhīti catūsu pādesu gīvāya kaṭibhāge cāti chasu ṭhānesu. Guttehīti dikaṇṭakehi dīghalaṭṭhīhi. Pācanebhīti rasapācanehi aṅkusakehi so vāraṇo kira attanā anubhūtaṃ dukkhaññeva ārabbha evamāha. Vānarena vuttagāthāya alakkamālīti ahituṇḍikena kaṇṭhe parikkhipitvā ṭhapitāya alakkamālāya samannāgato.

--------------------------------------------------------------------------------------------- page296.

Tipukaṇṇaviddhoti tipupilandhanena pilandhakaṇṇo. Laṭṭhihatoti sappakīḷaṃ sikkhāpiyamāno laṭṭhiyā hato hutvā esopi ahituṇḍikahatthe attanā anubhūtadukkhameva sandhāya evamāha. Evaṃ terasahi janehi sapathe kate mahāsatto cintesi kadāci ime ayaṃ anaṭṭhameva naṭṭhanti kathetīti mayi āsaṅkaṃ kareyyuṃ ahaṃpi sapathaṃ karomīti sapathaṃ karonto imaṃ gāthamāha yo ve anaṭṭhaṃ naṭṭhanti āha kāmeva so labhatu bhuñjatu ca agāramajjhe maraṇaṃ upetu yo vābhonto saṅkati kañcidevāti. Tattha bhontoti ālapanaṃ idaṃ vuttaṃ hoti bhavanto yo anaṭṭhe koṭṭhāse naṭṭhamevāti vadati yo vā tumhesu kañci āsaṅkati so pañcakāmaguṇe labhatuceva bhuñjatu ca ramaṇīyameva pabbajjaṃ alabhitvā agāramajjheyeva maratūti. Isīhi pana sapathe kate sakko bhāyitvā ahaṃ imepi vīmaṃsanto bhiṃsāni antaradhāpesiṃ ime chaḍḍitakhelapiṇḍaṃviya kāme garahantā sapathaṃ karonti kāmaguṇagarahakāraṇaṃ te pucchissāmīti cintetvā dissamānarūpo bodhisattaṃ vanditvā pucchanto anantaraṃ gāthamāha yadesamānā vicaranti loke iṭṭhañca kantañca bahūnametaṃ

--------------------------------------------------------------------------------------------- page297.

Piyaṃ manuññaṃ idha jīvaloke kasmā isayo nappasaṃsanti kāmeti. Tattha yadesamānāti yaṃ vatthukāmaṃ kilesakāmañca kasigorakkhādīhi samavisamakammehi pariyesamānā sattā loke vicaranti etaṃ bahūnaṃ devamanussānaṃ iṭṭhañca kantañca piyañca manuññañca kasmā isayo nappasaṃsanti kāmeti attho. Kāmeti iminā taṃ vatthuṃ sarūpato dasseti. Athassa pañhaṃ visajjento mahāsatto dve gāthā abhāsi kāmesu ve haññare bajjhare ca kāmesu dukkhañca bhayañca jātaṃ kāmesu bhūtādhipatī pamattā pāpāni kammāni karonti mohā. Te pāpadhammā pasavetvā pāpaṃ kāyassa bhedā nirayaṃ vajanti ādīnavaṃ kāmaguṇesu disvā tasmā isayo nappasaṃsanti kāmeti. Tattha kāmesūti kāmahetu kāme nissāya kāyaduccaritādīni karontīti attho. Haññareti daṇḍādīhi haññanti. Bajjhareti rajjubandhanādīhi bajjhanti. Dukkhanti kāyikacetasikaṃ asātaṃ dukkhaṃ. Bhayanti attānuvādādikaṃ sabbabhayaṃ. Bhūtādhipatīti sakkaṃ ālapati.

--------------------------------------------------------------------------------------------- page298.

Ādīnavaṃ kāmaguṇesu disvāti evarūpaṃ dosaṃ so panesa ādīnavo dukkhakkhandhādīhi suttehi dīpetabboti. Sakko mahāsattassa kathaṃ sutvā saṃviggamānaso anantaraṃ gāthamāha vīmaṃsamāno isino bhisāni tīre gahetvāna thale nidhesiṃ suddhā apāpā isayo vasanti etāni te brahmacārī bhiṃsānīti. Tattha vīmaṃsamānoti bhante ahaṃ ime isayo kāmādhimuttā vā no vāti vīmaṃsamāno. Isinoti tava mahesino santakāni bhiṃsāni. Tīre gahetvānāti tīre nikkhittāni gahetvā thale ekamante nidhesiṃ. Suddhāti idāni mayā tumhākaṃ sapathakiriyāya ñātaṃ ime isayo suddhā apāpā hutvā vasantīti. Taṃ sutvā bodhisatto āha na te naṭā no pana kīḷaneyyā na bandhavā no pana te sahāyā kasmiṃ paravambhaṃ sahassanetta isībhi tvaṃ kīḷasi devarājāti. Tattha na te naṭāti devarāja mayaṃ tava naṭā vā kīḷitabbayuttakā vā kenaci na homa nāpi tava ñātakāva na sahāyā atha tvaṃ kismiṃ paravambhaṃ katvā kiṃ nissāya isīhi saddhiṃ kīḷasīti attho.

--------------------------------------------------------------------------------------------- page299.

Atha naṃ sakko khamāpento vīsatimaṃ gāthamāha ācariyo mesi pitā ca mayhaṃ esā patiṭṭhā khalitassa brahme ekāparādhaṃ khamatu bhūripañña na paṇḍitā kopabalā bhavantīti. Tattha esā patiṭṭhāti esā tava pādacchāyā ajja mama khalitassa patiṭṭhā hotu. Kopabalāti paṇḍitānāma khantibalā bhavanti na kopabalāti. Mahāsatto sakkassa devarañño khamitvā sayaṃ isigaṇaṃ khamāpento itaraṃ gāthamāha suvāsitaṃ isīnaṃ ekarattiṃ yaṃ vāsavaṃ bhūtapatiddasāma sabbeva bhonto sumanā bhavantu yaṃ brāhmaṇo paccupādi bhiṃsānīti. Tattha suvāsitaṃ isīnaṃ ekarattinti āyasmantānaṃ ekarattiṃpi imasmiṃ araññe vasitaṃ suvasitameva kiṃkāraṇā yaṃ vāsavaṃ bhūtapatiṃ addasāma sace mayaṃ nagare vasimhā imaṃ na addasamhā. Bhontoti bhavanto sabbe sumanā bhavantu somanassā bhavantu sakkassa devarañño khamantu kiṃkāraṇā yaṃ brāhmaṇo paccupādi bhiṃsānīti yasmā tumhākaṃ ācariyo bhiṃsāni paṭilabhatīti. Sakko isigaṇaṃ vanditvā devalokameva gato. Isigaṇopi

--------------------------------------------------------------------------------------------- page300.

Jhānābhiññā nibbattetvā brahmalokūpago ahosi. Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave porāṇakapaṇḍitā sapathaṃ katvā kilese jahiṃsūti vatvā saccāni pakāsesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi jātakaṃ samodhānento puna satthā tisso osānagāthā abhāsi ahañca sārīputto ca moggallāno ca kassapo anuruddho puṇṇānando tadāsuṃ satta bhātaro. Bhaginī uppalavaṇṇā dāsī khujjuttarā tadā citto gahapati dāso yakkho sātāgiro tadā. Pālileyyo tadā nāgo madhuro seṭṭho ca vānaro kāḷudāyī tadā sakko evaṃ dhāretha jātakanti. Bhiṃsakajātakaṃ pañcamaṃ. ----------


             The Pali Atthakatha in Roman Book 40 page 286-300. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=5826&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=5826&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1921              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=7429              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=7728              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=7728              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]