ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 40 : PALI ROMAN Ja.A.6 ekadasaka-pakinnaka

                     6. Surucijatakam.
     Mahesi rucino bhariyati idam sattha savatthiyam upanissaya
pubbarame migaramatu pasade viharanto visakhaya mahaupasikaya
laddhe attha vare arabbha kathesi.
     Sa hi ekadivasam jetavane dhammakatham sutva bhagavantam saddhim
bhikkhusanghehi svatanaya nimantetva pakkami. Tassa pana
rattiya accayena catuddipiko mahamegho vassi. Bhagava bhikkhu
Amantetva yatha bhikkhave jetavane vassati evam catusu dipesu
vassati ovassapetha bhikkhave kayam pacchimako mahameghoti vatva
ovassapitakale bhikkhuhi saddhim iddhibalena jetavane antarahito
visakhaya kotthake paturahosi. Upasika acchiriyam vata bho
abbhutam vata bho tathagatassa mahiddhita mahanubhavata yatra hi
nama jannumattesupi oghesu vattamanesu katimattesupi oghesu
vattamanesu na hi nama ekabhikkhussapi pada va civarani va
allani bhavissantiti tutthahattha udagga buddhappamukham bhikkhusangham
parivisitva katabhattakaccam bhagavantam etadavoca atthaham bhante
bhagavantam varani yacamiti. Atikkantavara kho visakhe tathagatati.
Yani ca bhante vo kappiyani yani ca anavajjani tani varani
bhante aham yacamiti aha. Vadehi visakheti. Icchamiham
bhante bhikkhusanghassa yavajivam vassikasatikam datum agantukabhattam
datum gamikabhattam datum gilanabhattam datum gilanupatthakabhattam datam
gilanabhesajjam datum dhuvayagum datum bhikkhunisanghassa udakasatakam
datunti. Sattha pana kim visakhe tvam atthavasam sampassamana
tathagatam attha varani yacasiti pucchitva taya atthavaranisamse
kathite sadhu sadhu visakhe imanisamse sampassamana tathagatam
attha varani yacasiti vatva anujanami te visakhe attha
varaniti attha vare datva anumodanam katva pakkami. Athekadivasam
satthari pubbarame viharante bhikkhu dhammasabhayam katham samutthapesum
Avuso visakha mahaupasika matugamattabhave thatvapi dasabalassa
santika attha vare labhi aho mahagunati. Sattha agantva kayanuttha
bhikkhave etarahi kathaya sannisinnati pucchitva imayanamati vutte
na bhikkhave idaneva visakha mama santike vare labhati pubbepi
labhiyevati vatva atitam ahari
     atite mithilayam surucinama raja rajjam karento puttam
patilabhitva tassa surucikumarotveva namam akasi. So vayappatto
takkasilayam sippam ugganhissamiti gantva nagaradvare salayam
nisidi. Baranasirannopi putto brahmadattakumaronama tattheva
gantva surucikumarassa nisinnaphalakeyeva nisidi. Te annamannam
pucchitva vissasika hutva ekatova acariyassa santikam gantva
acariyabhagam datva sippam patthapenati na cirasseva nitthitasippa
acariyam apucchitva thokam maggam ekato gantva dvidhapathe
thita annamannam alingitva mittadhammanurakkhanattham katikam karimsu
sace mama putto jayati tava dhita va tava putto mama dhita
va tesam avahavivaham karissamati. Tesu rajjam karentesu
surucimaharajassa putto jayi. Surucikumarotissa namam karimsu.
Brahmadattassa dhita jayi. Sumedhatissa namam karimsu. Surucikumaro
vayappatto takkasilayam gantva sippam uggahetva agacchi.
Atha nam pita rajje abhisincitukamo ahosi sahayassa kirame
baranasiranno dhita atthi tamevassa aggamahesim karissamiti tassa
Atthaya bahupannakaram datva amacce pesesi. Tesam anagatakaleyeva
baranasiraja devim pucchi bhadde matugamassa kim atirekam dukkhanti.
Sapattirosam dukkham devati. Tenahi bhadde amhakam dhitaram sumedhadevim
tamha dukkha mocetva yo etam ekikameva ganhissati tassa
dassamati aha. So tehi amaccehi agantva tassa name
gahite tata kamam maya pubbe mayham sahayassa patinna karita
imam pana mayam na itthighataya antare pakkhipitukama yo etam
ekikameva ganhissati tassa datukamamhati aha. Te ranno
santikam pahinimsu. Raja amhakam rajjam mahantam sattayojanikam
mithilanagaram tini yojanasatani rajjaparicchedo hetthimantena
solasa itthisahassani laddhum vattatiti vatva narocesi.
Surucikumaro pana sumedhaya rupasampadam sutva savanasamsaggena bajjhitva
ahantam ekikameva ganhissami na mayham itthighataya attho tameva
anetuti matapitunam pesesi. Te tassa manam abhinditva bahudhanam
pesetva mahantena parivarena tam anetva kumarassa aggamahesim
katva ekato abhisincimsu. So surucimaharajanama hutva dhammena
rajjam karento taya saddhim piyasamvasam vasi. Sa pana dasa
vassasahassani tassa gehe vasanti neva puttam va dhitaram va alattha.
Atha nagara sannipatitva rajangane upakkositva kimetanti
vutte ranno doso natthi vamsanupalako pana vo putto na
vijjati tumhakam eka devi rajakulannama hetthimantena solasahi
Itthisahassehi bhavitabbam itthighatam ganha deva tasu eka punnavati
puttam labhissatiti vatva tata kim kathetha aham annam na ganhissamiti
patinnam datva maya esa anita na sakka musavadam katum
na mayham itthighataya atthoti ranna patikkhitta pakkamimsu.
Sumedha tam katham sutva raja tava saccavaditaya anna
itthiyo na aneti ahameva panassa anessamiti ranno
matusadisabhariyatthane thatva attano ruciya khattiyakannanam sahassam
amaccakannanam sahassam setthikannanam sahassam sabbasamayanatakitthinam
sahassanti cattari itthisahassani anesi. Tapi dasa vassasahassani
rajakule vasitva neva puttam na dhitaram labhimsu. Teneva upayena
aparanipi tikkhattum cattari sahassani anesi. Tapi neva puttam
na dhitaram labhimsu. Ettavata solasa itthisahassani ahesum.
Cattalisa vassasahassani atikkamimsu. Tani taya ekikaya vutthehi
dasahi saddhim pannasa vassasahassani honti. Atha nagara sannipatitva
puna upakkositva kimetanti vutte deva tumhakam deviyo puttam
patthetumanapethati vadimsu. Raja sadhuti sampaticchitva tumhe
puttam patthethati aha. Ta tato patthaya puttam patthayamana
nanadevanam namassanti nanavattani paricaranti. Putto nuppajjateva.
Atha raja sumedham aha bhadde puttam patthehiti. Sa sadhuti
pannarasiyam uposatham samadaya sirigabbhe silani avajjamana
kappiyamance nisidi. Sesa ajavattagovatta hutva uyyanam agamamsu.
Sumedhaya silatejena sakkassa bhavanam kampi. Sakko avajjetva
sumedha puttam pattheti puttamassa dassami na kho pana sakka
yam va tam va datum anucchavikamassa puttam upadharessamiti
upadharento nalakaradevaputtam passi. So hi punnasampanno
satto purimattabhave baranasiyam vasanto vapakale khettam gacchanto
ekam paccekabuddham disva dasakammakare vapathati pahini sayam
nivattitva paccekabuddham geham netva bhojetva puna gangatire
anetva puttena saddhim ekatova hutva udumbarabhittipadam nalabhittikam
pannasalam katva dvaram yojetva cankamam katva paccekabuddham
tattheva temasam vasapetva vutthavassam dve pitaputta ticivarena
acchadetva uyyojayimsu. Eteneva niyamena satta paccekabuddhe
taya pannasalaya vasapetva civarani acchadayimsu. Dve pitaputta
nalakara hutva gangatire velum uddharanta paccekabuddham disva
evamakamsutipi vadantiyeva. Te kalam katva tavatimsabhavane nibbattitva
chasu kamesu anulomapatilomavasena mahantam devissariyam anubhavanta
vicaranti. Te tato cavitva uparidevaloke nibbattitukama.
Sakko tathabhavam natva tesu ekassa vimanadvaram gantva tam
agantva vanditva thitam aha marisa taya manussalokam gantum
vattatiti. Maharaja manussaloko jeguccho patikulo tattha thita
danadini punnani katva devalokam patthenti tattha gantva kim
Karissamiti. Marisa devaloke paribhunjitabbadibbasampattim manussaloke
paribhunjissasi pancavisatiyojanubbedhe navayojanayame atthayojanavitthare
ratanapasade vasissasi adhivasehiti. So adhivasesi. Sakko tassa
patinnam gahetva isivesena rajuyyanam gantva tasam itthinam
upari akase cankamanto attanam dassetva kassa puttavaram
demi ka puttavaram ganhissatiti aha. Bhante mayham dehi mayham
dehiti itthisahassani hatthe ukkhipimsu. Tato sakko aha
aham silavatinam puttam dammi tumhakam kim silam ko acaroti. Ta
ukkhittahatthe samminjitva sace silavatiya datukamo sumedhaya
santikam gacchahiti vadimsu. So akaseneva gantva tassa
pasadadvare sihapanjare atthasi. Athassa ta itthiyo
arocayimsu etha devi eko devaraja tumhakam puttavaram dassamiti
akasenagantva sihapanjare thitoti. Sa garupariharena gantva
sihapanjaram ugghatetva saccam kira bhante tumhe silavatiya
puttavaram dethati aha. Ama deviti. Tenahi mayham dethati.
Kim pana te silam kathehi sace me ruccati dassami puttavaranti.
Sa tassa vacanam sutva tenahi sunathati vatva attano silagunam
kathenti pannarasa gatha abhasi
           mahesi rucino bhariya       anita pathamam aham
           dasa vassasahassani         yam mam suruci anayi.
           Saham brahmana rajanam     vedeham mithilaggaham
           nabhijanami kayena       vacaya uda cetasa
           surucim atimannittha          avi va yadi va raho.
           Etena saccavajjena       putto uppajjatam ise
           musa me bhanamanaya       muddha me phalatu sattadha.
           Bhattu manapa sassu piya    mata pita ca sassuro
           te mam brahme vinetaro  yava laddhum sujivitam.
           Saham ahimsaratini          kamasa dhammacarini
           sakkaccam te upatthasim      rattindivamatandita.
           Etena saccavajjena       putto uppajjatam ise
           musa me bhanamanaya       muddha me phalatu sattadha.
           Solasitthisahassani         sahabhariyani brahmana
           tasu issa va kodho va  nahu mayham kudacanam
           hitena tasam nandami       na ca me kaci appiya
           attanamvanukampami        sada sabba sapattiyo.
           Etena saccavajjena       putto uppajjatam ise
           musa me bhanamanaya       muddha me phalatu sattadha.
           Dase kammakare pose     ye canne anujivino
           posemi saha dhammena       sada pamuditindriya.
           Etena saccavajjena       putto uppajjatam ise
           musa me bhanamanaya       muddha me phalatu sattadha.
           Samane brahmane capi     anne vapi vanibbake
           tappemi annapanena       sada payatapanini.
           Etena saccavajjena       putto uppajjatam ise
           musa me bhanamanaya       muddha me phalatu sattadha.
           Catuddasim pancadasim         ya ca pakkhassa atthamim
           parihariyapakkhanca         atthangasusamahitam
           uposatham upavasami         sada silesu samvuta.
           Etena saccavajjena       putto uppajjatam ise
           musa me bhanamanaya       muddha me phalatu sattadhati.
     Tattha mahesiti aggamahesi. Rucinoti surucissa ranno.
Pathamanti solasannam itthisahassanam sabbapathamam. Yam manti yasmim
kale sukhasamvasaya mam suruci anayi tato patthaya aham dasa
vassasahassani ekikava imasmim gehe vasim. Atimannitthati
muhuttampi sammukha va parammukha va atikkamitva manninti na
abhijanami na sarami. Iseti tam alapati. Te manti sassuro
ca sassu cati te ubhopi mam. Vinetaroti tehi vinitamhi te
mama yava jivimsu tava ovadamadamsu. Ahimsaratiniti ahimsasankhataya
aratiya samannagata maya hi kunthakipillikadi koci na himsitapubbo.
Kamasati ekanteneva. Dhammacariniti dasakusalakammapathesu
puremi. Upatthasinti padaparikammadini kiccani karonti upatthahim.
Sahabhariyaniti maya saha ekasamikassa bhariyabhutani. Nahuti kilesam
Nissaya issadhammo va kodhadhammo va mayham na bhutapubbo.
Hitenati yam tasam hitam teneva nandami ure puttadhitaroviya
ta disva tussami. Kaciti tasu ekapi mayham appiyanama
natthi sabbapi dayatayeva. Anukampamiti muducittena tani
sabbani solasasahassanipi attanamviya anukampami. Sahadhammenati
yena karanena yo yam katum sakkoti sa tam tasmim kamme
payojemiti attho. Pamuditindriyati pesenti niccam pamuditindriyava
hutva pesemi are dutthadasi idamnama karohiti evam kujjhitva
na me koci katthaci pesitapubbo. Payatapaniniti dhotahattha
pasaritahatthava hutva. Parihariyapakkhancati pancami atthami
catuddasi pannarasiti paccuggamananuggamanavasena cattaro divasa.
Sadati niccakalam pancasu silesu samvuta tehi pihitagopitattabhava
homiti.
     Evam tassa gathasatenapi gathasahassenapi vanniyamananam
gunanam pamanannama natthi. Taya pannarasahi gathahi attano
gunam vannitakaleyeva sakko attano bahukaraniyataya tassa katham
avacchinditva abbhutayeva te gunati tam pasamsanto gathadvayamaha
           sabbeva te dhammaguna      rajaputti yasassini
           samvijjanti tayi bhadde       ye tvam kittesi attani.
           Khattiyo jati sampanno     abhijato yasassima
           dhammaraja videhanam       putto uppajjate tavati.
     Tattha dhammagunati sabhavaguna bhutaguna. Samvijjantiti ye
taya vutta te sabbeva tayi upasampajjantiti. Abhijatoti
ubhato suddhajato. Yasassimati yasasampannena parivarasampannena
samannagato. Uppajjateti evarupo putto tava uppajjissati
ma cintayiti.
     Sa tassa vacanam sutva somanassajata tam pucchanti dve
gatha abhasi
           rumhi rajojalladharo        aghe vehayasanthito
           manunnam bhasasi vacam        yam mayham hadayangamam.
           Devata nusi saggamha      isi vapi mahiddhiko
           kosi va tvam anuppatto    attanam me pavedayati.
     Tattha rumhiti ananjitakkhamandito sakko agacchanto ramaniyena
tapasavesena agato pabbajitavesena agatatta pana sa evamaha.
Agheti appatighe thane. Yam mayhanti yam etam mayham manunnam vacam
bhasasi tam bhasamano tvam devata nusi saggamha idhagato isi vapi
mahiddhiko sakkadisu ko va tvam asi idhanuppatto. Attanam
me pavedayati yathabhutam kathehiti vadati.
     Sakko tassa kathento cha gatha abhasi
           yam devasangha vadanti       sudhammaya samagata
           sohamasmi sahassakkho       agatosmi tvantike.
           Itthiyo jivalokasmim        ya honti samacarini
           medhavini silavati          sassudeva patibbata.
           Tadisaya sumedhaya        sucikammaya nariya
           deva dassanamayanti       manusiya amanusa.
           Tvam bhadde sucinnena       pubbe sucaritena va
           idha rajakule jata       sabbakamasamiddhini.
           Ayam ca te rajaputti       ubhayattha kataggaho
           devalokupapatti ca         kitti ca idha jivite
           ciram sumedhe sukhini         dhammamattani palaya
           esaham tidivam yami        piyam me tava dassananti.
     Tattha sahassakkhoti attham purisassa sahassehi cintitam tam
muhuttadassanavasena sahassakkhoti. Itthiyoti itthi samacarini tihi
dvarehi samacariyaya samannagata. Tadisayati tatharupaya.
Sumedhayati supannaya. Ubhayattha kataggahoti ayam tava imasmim
ca attabhave anagate ca jayaggaho tesu idhalokaparalokesu anagate
devalokupapatti ca idha jivite pavattamane kitti cati ayam ubhayattha
kataggahonama. Dhammanti evam sabhavagunam ciram attani palaya.
Esahanti eso aham. Piyam meti mayham tava dassanam piyadassanam.
     Devaloke pana me kiccakaraniyam atthi tasma gacchami tvam
appamatta hohiti tassa ovadam datva pakkami. Nalakaro
pana paccusakaleyeva cavitva tassa kucchimhi patisandhim ganhi.
Sa gabbhassa patitthitabhavam natva ranno arocesi. Raja
gabbhapariharam adasi. Sa dasamasaccayena puttam vijayi.
Mahapanadotissa namam karimsu. Ubhayaratthavasino sami puttassa
no khiramulanti ekekam kahapanam rajangane khipimsu. Maharasi
ahosi. Ranna patikkhittapi sami puttassa no vaddhitakale paribba
yo bhavissatiti aggahetva pakkamimsu. Kumaro mahaparivarena
vaddhitva vayappatto solasavassakale sabbasippesu nipphattim papuni.
Raja puttassa vayam oloketva devim aha bhadde puttam me
rajjabhisekakale ramaniyamassa pasadam karetva abhisekam karessamiti.
Sa sadhuti sampaticchi. Raja vatthuvijjacariye pakkosapetva
tata vaddhakim gahetva amhakam nivesanato avidure puttassa me
pasadam mapetha rajje nam abhisincissamiti aha. Te sadhu
devati bhumipadesam vimamsanti. Tasmim khane sakkassa bhavanam unhakaram
dasseti. So tam karanam natva vissukammam amantetva gaccha
tata mahapanadakumarassa ayamena navayojanam vittharena atthayojanam
ubbedhena pancavisatiyojanam ratanapasadam mapehiti pesesi. So
vaddhakivesena vaddhakinam santikam gantva tumhe patarasam bhunjitva
ethati te pesetva dandakena bhumim pahari. Tavadeva
vuttappakaro sattabhumiko pasado utthahi. Mahapanadassa
pasadamangalam chattalabhabhisekamangalam avahamangalanti tini mangalani
ekakova ahesum. Mangalatthane ubhayaratthavasino sannipatitva
Mangalachanena satta vassani vitinamesum. Neva te raja uyyojesi.
Tesam vatthalankarakhadaniyabhojaniyadi sabbam rajakulasantakameva ahosi.
Te sattasamvaccharassa accayena upakkositva surucimaharajena kimetanti
puttha maharaja amhakam mangalam bhunjantanam satta vassani gatani
kada mangalassa pariyosanam bhavissatiti ahamsu. Tato raja puttena
me ettakam kalam na hasitapubbam yada so hasissati tada gacchathati.
Athassa mahajano bherincarapetva nate sannipatesi. Cha
natasahassani sannipatitva satta kotthasa hutva naccanta
rajanam hasapetum nasakkhimsu. Tassa hi digharattam dibbanatakanam
ditthatta tesam naccam amanunnam ahosi. Tada kandakanno
ca pandukanno cati dve natakajetthaka mayam rajanam
hasapessamati rajangane pavisimsu. Tesu kandakanno ca
rajadvare mahantam atulamnama ambam mapetva suttagulam khipitva
tassa sakhaya laggapetva suttena atulambam abhiruhi. Atulambo
kira vessavannassa ambo. Athassa vessavannadasa angapaccangani
chinditva patesum. Sesanataka tani samodhanetva udakena
abhisincimsu. So pupphapatam nivasetva parupitva naccanto
utthahi. Mahapanado tam disva neva hasi. Pandukanno
rajangane darucittakam karetva attano parisaya saddhim aggim
pavisi. Tasmim nibbatte darucittakam udakena abhincimsu. So
Sapariso pupphapatam nivasetva parupitva naccanto utthahi. Tam
disva raja neva hasi. Iti tam rajanam hasapetum asakkonta
manussa upadduta ahesum. Sakko tam karanam natva gaccha
tata mahapanadam hasapetva utthehiti devanatam pesesi. So
agantva rajangane akase thatva upaddhangamnama dassesi
ekova hattho ekova pado eko akkhi eka bhamukapi naccati
calati phandati sesam niccalam ahosi. Tam disva mahapanado
thokam hasitam akasi. Mahajano pana hasanto hasam santharetum satim
paccupatthapetum asakkonto angani visajjetva rajanganeyeva
pati. Tasmim kale mangalam nitthitam sesamettha panadonama so
raja yassa yupo suvannamayoti mahapanadajatake vannetabbam.
Raja mahapanado danadini punnani katva ayuhapariyosane
devalokameva gato.
     Sattha imam dhammadesanam aharitva jatakam samodhanesi tada
mahapanado bhaddaji ahosi sumedhadevi visakha vissukammo anando
sakko pana ahamevati.
                     Surucijatakam chattham.
                      -----------



             The Pali Atthakatha in Roman Book 40 page 300-314. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=6122&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=6122&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1942              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=7504              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=7830              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=7830              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]