ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                     6. Surucijātakaṃ.
     Mahesī rucino bhariyāti idaṃ satthā sāvatthiyaṃ upanissāya
pubbārāme migāramātu pāsāde viharanto visākhāya mahāupāsikāya
laddhe aṭṭha vare ārabbha kathesi.
     Sā hi ekadivasaṃ jetavane dhammakathaṃ sutvā bhagavantaṃ saddhiṃ
bhikkhusaṅghehi svātanāya nimantetvā pakkāmi. Tassā pana
rattiyā accayena cātuddīpiko mahāmegho vassi. Bhagavā bhikkhū

--------------------------------------------------------------------------------------------- page301.

Āmantetvā yathā bhikkhave jetavane vassati evaṃ catūsu dīpesu vassati ovassāpetha bhikkhave kāyaṃ pacchimako mahāmeghoti vatvā ovassāpitakāle bhikkhūhi saddhiṃ iddhibalena jetavane antarahito visākhāya koṭṭhake pāturahosi. Upāsikā acchiriyaṃ vata bho abbhūtaṃ vata bho tathāgatassa mahiddhitā mahānubhāvatā yatra hi nāma jaṇṇumattesupi oghesu vattamānesu kaṭimattesupi oghesu vattamānesu na hi nāma ekabhikkhussāpi pādā vā cīvarāni vā allāni bhavissantīti tuṭṭhahaṭṭhā udaggā buddhappamukhaṃ bhikkhusaṅghaṃ parivīsitvā katabhattakaccaṃ bhagavantaṃ etadavoca aṭṭhāhaṃ bhante bhagavantaṃ varāni yācāmīti. Atikkantavarā kho visākhe tathāgatāti. Yāni ca bhante vo kappiyāni yāni ca anavajjāni tāni varāni bhante ahaṃ yācāmīti āha. Vadehi visākheti. Icchāmihaṃ bhante bhikkhusaṅghassa yāvajīvaṃ vassikasāṭikaṃ dātuṃ āgantukabhattaṃ dātuṃ gamikabhattaṃ dātuṃ gilānabhattaṃ dātuṃ gilānupaṭṭhākabhattaṃ dātaṃ gilānabhesajjaṃ dātuṃ dhuvayāguṃ dātuṃ bhikkhunīsaṅghassa udakasāṭakaṃ dātunti. Satthā pana kiṃ visākhe tvaṃ atthavasaṃ sampassamānā tathāgataṃ aṭṭha varāni yācasīti pucchitvā tāya aṭṭhavarānisaṃse kathite sādhu sādhu visākhe imānisaṃse sampassamānā tathāgataṃ aṭṭha varāni yācasīti vatvā anujānāmi te visākhe aṭṭha varānīti aṭṭha vare datvā anumodanaṃ katvā pakkāmi. Athekadivasaṃ satthari pubbārāme viharante bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ

--------------------------------------------------------------------------------------------- page302.

Āvuso visākhā mahāupāsikā mātugāmattabhāve ṭhatvāpi dasabalassa santikā aṭṭha vare labhi aho mahāguṇāti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāyanāmāti vutte na bhikkhave idāneva visākhā mama santike vare labhati pubbepi labhiyevāti vatvā atītaṃ āhari atīte mithilāyaṃ surucināma rājā rajjaṃ kārento puttaṃ paṭilabhitvā tassa surucikumārotveva nāmaṃ akāsi. So vayappatto takkasilāyaṃ sippaṃ uggaṇhissāmīti gantvā nagaradvāre sālāyaṃ nisīdi. Bārāṇasīraññopi putto brahmadattakumāronāma tattheva gantvā surucikumārassa nisinnaphalakeyeva nisīdi. Te aññamaññaṃ pucchitvā vissāsikā hutvā ekatova ācariyassa santikaṃ gantvā ācariyabhāgaṃ datvā sippaṃ paṭṭhapenati na cirasseva niṭṭhitasippā ācariyaṃ āpucchitvā thokaṃ maggaṃ ekato gantvā dvidhāpathe ṭhitā aññamaññaṃ āliṅgitvā mittadhammānurakkhaṇatthaṃ katikaṃ kariṃsu sace mama putto jāyati tava dhītā vā tava putto mama dhītā vā tesaṃ āvāhavivāhaṃ karissāmāti. Tesu rajjaṃ kārentesu surucimahārājassa putto jāyi. Surucikumārotissa nāmaṃ kariṃsu. Brahmadattassa dhītā jāyi. Sumedhātissā nāmaṃ kariṃsu. Surucikumāro vayappatto takkasilāyaṃ gantvā sippaṃ uggahetvā āgacchi. Atha naṃ pitā rajje abhisiñcitukāmo ahosi sahāyassa kirame bārāṇasīrañño dhītā atthi tamevassa aggamahesiṃ karissāmīti tassā

--------------------------------------------------------------------------------------------- page303.

Atthāya bahupaṇṇākāraṃ datvā amacce pesesi. Tesaṃ anāgatakāleyeva bārāṇasīrājā deviṃ pucchi bhadde mātugāmassa kiṃ atirekaṃ dukkhanti. Sapattirosaṃ dukkhaṃ devāti. Tenahi bhadde amhākaṃ dhītaraṃ sumedhādeviṃ tamhā dukkhā mocetvā yo etaṃ ekikameva gaṇhissati tassa dassāmāti āha. So tehi amaccehi āgantvā tassā nāme gahite tātā kāmaṃ mayā pubbe mayhaṃ sahāyassa paṭiññā kāritā imaṃ pana mayaṃ na itthīghaṭāya antare pakkhipitukāmā yo etaṃ ekikameva gaṇhissati tassa dātukāmamhāti āha. Te rañño santikaṃ pahiṇiṃsu. Rājā amhākaṃ rajjaṃ mahantaṃ sattayojanikaṃ mithilanagaraṃ tīṇi yojanasatāni rajjaparicchedo heṭṭhimantena soḷasa itthīsahassāni laddhuṃ vaṭṭatīti vatvā nārocesi. Surucikumāro pana sumedhāya rūpasampadaṃ sutvā savanasaṃsaggena bajjhitvā ahantaṃ ekikameva gaṇhissāmi na mayhaṃ itthīghaṭāya attho tameva ānetūti mātāpitūnaṃ pesesi. Te tassa manaṃ abhinditvā bahudhanaṃ pesetvā mahantena parivārena taṃ ānetvā kumārassa aggamahesiṃ katvā ekato abhisiñciṃsu. So surucimahārājānāma hutvā dhammena rajjaṃ kārento tāya saddhiṃ piyasaṃvāsaṃ vasi. Sā pana dasa vassasahassāni tassa gehe vasantī neva puttaṃ vā dhītaraṃ vā alattha. Atha nāgarā sannipatitvā rājaṅgaṇe upakkositvā kimetanti vutte rañño doso natthi vaṃsānupālako pana vo putto na vijjati tumhākaṃ ekā devī rājakulannāma heṭṭhimantena soḷasahi

--------------------------------------------------------------------------------------------- page304.

Itthīsahassehi bhavitabbaṃ itthīghaṭaṃ gaṇha deva tāsu ekā puññavatī puttaṃ labhissatīti vatvā tātā kiṃ kathetha ahaṃ aññaṃ na gaṇhissāmīti paṭiññaṃ datvā mayā esā ānītā na sakkā musāvādaṃ kātuṃ na mayhaṃ itthīghaṭāya atthoti raññā paṭikkhittā pakkamiṃsu. Sumedhā taṃ kathaṃ sutvā rājā tāva saccavāditāya aññā itthiyo na āneti ahameva panassa ānessāmīti rañño mātusadisabhariyaṭṭhāne ṭhatvā attano ruciyā khattiyakaññānaṃ sahassaṃ amaccakaññānaṃ sahassaṃ seṭṭhikaññānaṃ sahassaṃ sabbasamayanāṭakitthīnaṃ sahassanti cattāri itthīsahassāni ānesi. Tāpi dasa vassasahassāni rājakule vasitvā neva puttaṃ na dhītaraṃ labhiṃsu. Teneva upāyena aparānipi tikkhattuṃ cattāri sahassāni ānesi. Tāpi neva puttaṃ na dhītaraṃ labhiṃsu. Ettāvatā soḷasa itthīsahassāni ahesuṃ. Cattāḷīsa vassasahassāni atikkamiṃsu. Tāni tāya ekikāya vutthehi dasahi saddhiṃ paññāsa vassasahassāni honti. Atha nāgarā sannipatitvā puna upakkositvā kimetanti vutte deva tumhākaṃ deviyo puttaṃ paṭṭhetuṃāṇāpethāti vadiṃsu. Rājā sādhūti sampaṭicchitvā tumhe puttaṃ paṭṭhethāti āha. Tā tato paṭṭhāya puttaṃ paṭṭhayamānā nānādevānaṃ namassanti nānāvattāni paricaranti. Putto nuppajjateva. Atha rājā sumedhaṃ āha bhadde puttaṃ paṭṭhehīti. Sā sādhūti paṇṇarasiyaṃ uposathaṃ samādāya sirigabbhe sīlāni āvajjamānā kappiyamañce nisīdi. Sesā ajavattagovattā hutvā uyyānaṃ agamaṃsu.

--------------------------------------------------------------------------------------------- page305.

Sumedhāya sīlatejena sakkassa bhavanaṃ kampi. Sakko āvajjetvā sumedhā puttaṃ paṭṭheti puttamassā dassāmi na kho pana sakkā yaṃ vā taṃ vā dātuṃ anucchavikamassā puttaṃ upadhāressāmīti upadhārento naḷakāradevaputtaṃ passi. So hi puññasampanno satto purimattabhāve bārāṇasiyaṃ vasanto vapakāle khettaṃ gacchanto ekaṃ paccekabuddhaṃ disvā dāsakammakare vapathāti pahiṇi sayaṃ nivattitvā paccekabuddhaṃ gehaṃ netvā bhojetvā puna gaṅgātīre ānetvā puttena saddhiṃ ekatova hutvā udumbarabhittipādaṃ naḷabhittikaṃ paṇṇasālaṃ katvā dvāraṃ yojetvā caṅkamaṃ katvā paccekabuddhaṃ tattheva temāsaṃ vasāpetvā vutthavassaṃ dve pitāputtā ticīvarena acchādetvā uyyojayiṃsu. Eteneva niyāmena satta paccekabuddhe tāya paṇṇasālāya vasāpetvā cīvarāni acchādayiṃsu. Dve pitāputtā naḷakārā hutvā gaṅgātīre veḷuṃ uddharantā paccekabuddhaṃ disvā evamakaṃsūtipi vadantiyeva. Te kālaṃ katvā tāvatiṃsabhavane nibbattitvā chasu kāmesu anulomapaṭilomavasena mahantaṃ devissariyaṃ anubhavantā vicaranti. Te tato cavitvā uparidevaloke nibbattitukāmā. Sakko tathābhāvaṃ ñatvā tesu ekassa vimānadvāraṃ gantvā taṃ āgantvā vanditvā ṭhitaṃ āha mārisa tayā manussalokaṃ gantuṃ vaṭṭatīti. Mahārāja manussaloko jeguccho paṭikūlo tattha ṭhitā dānādīni puññāni katvā devalokaṃ paṭṭhenti tattha gantvā kiṃ

--------------------------------------------------------------------------------------------- page306.

Karissāmīti. Mārisa devaloke paribhuñjitabbadibbasampattiṃ manussaloke paribhuñjissasi pañcavīsatiyojanubbedhe navayojanāyāme aṭṭhayojanavitthāre ratanapāsāde vasissasi adhivāsehīti. So adhivāsesi. Sakko tassa paṭiññaṃ gahetvā isivesena rājuyyānaṃ gantvā tāsaṃ itthīnaṃ upari ākāse caṅkamanto attānaṃ dassetvā kassā puttavaraṃ demi kā puttavaraṃ gaṇhissatīti āha. Bhante mayhaṃ dehi mayhaṃ dehīti itthīsahassāni hatthe ukkhipiṃsu. Tato sakko āha ahaṃ sīlavatīnaṃ puttaṃ dammi tumhākaṃ kiṃ sīlaṃ ko ācāroti. Tā ukkhittahatthe sammiñjitvā sace sīlavatiyā dātukāmo sumedhāya santikaṃ gacchāhīti vadiṃsu. So ākāseneva gantvā tassā pāsādadvāre sīhapañjare aṭṭhāsi. Athassā tā itthiyo ārocayiṃsu etha devi eko devarājā tumhākaṃ puttavaraṃ dassāmīti ākāsenāgantvā sīhapañjare ṭhitoti. Sā garuparihārena gantvā sīhapañjaraṃ ugghāṭetvā saccaṃ kira bhante tumhe sīlavatiyā puttavaraṃ dethāti āha. Āma devīti. Tenahi mayhaṃ dethāti. Kiṃ pana te sīlaṃ kathehi sace me ruccati dassāmi puttavaranti. Sā tassa vacanaṃ sutvā tenahi suṇāthāti vatvā attano sīlaguṇaṃ kathentī paṇṇarasa gāthā abhāsi mahesī rucino bhariyā ānītā paṭhamaṃ ahaṃ dasa vassasahassāni yaṃ maṃ suruci ānayi.

--------------------------------------------------------------------------------------------- page307.

Sāhaṃ brāhmaṇa rājānaṃ vedehaṃ mithilaggahaṃ nābhijānāmi kāyena vācāya uda cetasā suruciṃ atimaññittha āvī vā yadi vā raho. Etena saccavajjena putto uppajjataṃ ise musā me bhaṇamānāya muddhā me phalatu sattadhā. Bhattu manāpā sassu piyā mātā pitā ca sassuro te maṃ brāhme vinetāro yāva laddhuṃ sujīvitaṃ. Sāhaṃ ahiṃsāratinī kāmasā dhammacārinī sakkaccaṃ te upaṭṭhāsiṃ rattindivamatanditā. Etena saccavajjena putto uppajjataṃ ise musā me bhaṇamānāya muddhā me phalatu sattadhā. Soḷasitthīsahassāni sahabhariyāni brāhmaṇa tāsu issā vā kodho vā nāhu mayhaṃ kudācanaṃ hitena tāsaṃ nandāmi na ca me kāci appiyā attānaṃvānukampāmi sadā sabbā sapattiyo. Etena saccavajjena putto uppajjataṃ ise musā me bhaṇamānāya muddhā me phalatu sattadhā. Dāse kammakare pose ye caññe anujīvino posemi saha dhammena sadā pamuditindriyā. Etena saccavajjena putto uppajjataṃ ise musā me bhaṇamānāya muddhā me phalatu sattadhā.

--------------------------------------------------------------------------------------------- page308.

Samaṇe brāhmaṇe cāpi aññe vāpi vaṇibbake tappemi annapānena sadā payatapāṇinī. Etena saccavajjena putto uppajjataṃ ise musā me bhaṇamānāya muddhā me phalatu sattadhā. Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamiṃ pārihāriyapakkhañca aṭṭhaṅgasusamāhitaṃ uposathaṃ upavasāmi sadā sīlesu saṃvutā. Etena saccavajjena putto uppajjataṃ ise musā me bhaṇamānāya muddhā me phalatu sattadhāti. Tattha mahesīti aggamahesī. Rucinoti surucissa rañño. Paṭhamanti soḷasannaṃ itthīsahassānaṃ sabbapaṭhamaṃ. Yaṃ manti yasmiṃ kāle sukhasaṃvāsāya maṃ suruci ānayi tato paṭṭhāya ahaṃ dasa vassasahassāni ekikāva imasmiṃ gehe vasiṃ. Atimaññitthāti muhuttampi sammukhā vā parammukhā vā atikkamitvā maññinti na abhijānāmi na sarāmi. Iseti taṃ ālapati. Te manti sassuro ca sassu cāti te ubhopi maṃ. Vinetāroti tehi vinītamhi te mama yāva jīviṃsu tāva ovādamadaṃsu. Ahiṃsāratinīti ahiṃsāsaṅkhātāya aratiyā samannāgatā mayā hi kuṇṭhakipillikādi koci na hiṃsitapubbo. Kāmasāti ekanteneva. Dhammacārinīti dasakusalakammapathesu pūremi. Upaṭṭhāsinti pādaparikammādīni kiccāni karontī upaṭṭhahiṃ. Sahabhariyānīti mayā saha ekasāmikassa bhariyābhūtāni. Nāhūti kilesaṃ

--------------------------------------------------------------------------------------------- page309.

Nissāya issādhammo vā kodhadhammo vā mayhaṃ na bhūtapubbo. Hitenāti yaṃ tāsaṃ hitaṃ teneva nandāmi ure puttadhītaroviya tā disvā tussāmi. Kācīti tāsu ekāpi mayhaṃ appiyānāma natthi sabbāpi dayātāyeva. Anukampāmīti muducittena tāni sabbāni soḷasasahassānipi attānaṃviya anukampāmi. Sahadhammenāti yena kāraṇena yo yaṃ kātuṃ sakkoti sā taṃ tasmiṃ kamme payojemīti attho. Pamuditindriyāti pesentī niccaṃ pamuditindriyāva hutvā pesemi are duṭṭhadāsi idaṃnāma karohīti evaṃ kujjhitvā na me koci katthaci pesitapubbo. Payatapāṇinīti dhotahatthā pasāritahatthāva hutvā. Pārihāriyapakkhañcāti pañcamī aṭṭhamī cātuddasī paṇṇarasīti paccuggamanānuggamanavasena cattāro divasā. Sadāti niccakālaṃ pañcasu sīlesu saṃvutā tehi pihitagopitattabhāvā homīti. Evaṃ tassā gāthāsatenapi gāthāsahassenapi vaṇṇiyamānānaṃ guṇānaṃ pamāṇannāma natthi. Tāya paṇṇarasahi gāthāhi attano guṇaṃ vaṇṇitakāleyeva sakko attano bahukaraṇīyatāya tassā kathaṃ avacchinditvā abbhūtāyeva te guṇāti taṃ pasaṃsanto gāthadvayamāha sabbeva te dhammaguṇā rājaputti yasassini saṃvijjanti tayi bhadde ye tvaṃ kittesi attani. Khattiyo jāti sampanno abhijāto yasassimā dhammarājā videhānaṃ putto uppajjate tavāti.

--------------------------------------------------------------------------------------------- page310.

Tattha dhammaguṇāti sabhāvaguṇā bhūtaguṇā. Saṃvijjantīti ye tayā vuttā te sabbeva tayi upasampajjantīti. Abhijātoti ubhato suddhajāto. Yasassimāti yasasampannena parivārasampannena samannāgato. Uppajjateti evarūpo putto tava uppajjissati mā cintayīti. Sā tassa vacanaṃ sutvā somanassajātā taṃ pucchantī dve gāthā abhāsi rumhi rajojalladharo aghe vehāyasaṇṭhito manuññaṃ bhāsasī vācaṃ yaṃ mayhaṃ hadayaṅgamaṃ. Devatā nusi saggamhā isi vāpi mahiddhiko kosi vā tvaṃ anuppatto attānaṃ me pavedayāti. Tattha rumhīti anañjitakkhāmaṇḍito sakko āgacchanto ramaṇīyena tāpasavesena āgato pabbajitavesena āgatattā pana sā evamāha. Agheti appaṭighe ṭhāne. Yaṃ mayhanti yaṃ etaṃ mayhaṃ manuññaṃ vācaṃ bhāsasi taṃ bhāsamāno tvaṃ devatā nusi saggamhā idhāgato isi vāpi mahiddhiko sakkādīsu ko vā tvaṃ asi idhānuppatto. Attānaṃ me pavedayāti yathābhūtaṃ kathehīti vadati. Sakko tassā kathento cha gāthā abhāsi yaṃ devasaṅghā vadanti sudhammāya samāgatā sohamasmi sahassakkho āgatosmi tvantike.

--------------------------------------------------------------------------------------------- page311.

Itthiyo jīvalokasmiṃ yā honti samacārinī medhāvinī sīlavatī sassudevā patibbatā. Tādisāya sumedhāya sucikammāya nāriyā devā dassanamāyanti mānusiyā amānusā. Tvaṃ bhadde suciṇṇena pubbe sucaritena vā idha rājakule jātā sabbakāmasamiddhinī. Ayaṃ ca te rājaputti ubhayattha kaṭaggaho devalokūpapattī ca kitti ca idha jīvite cīraṃ sumedhe sukhinī dhammamattani pālaya esāhaṃ tidivaṃ yāmi piyaṃ me tava dassananti. Tattha sahassakkhoti atthaṃ purisassa sahassehi cintitaṃ taṃ muhuttadassanavasena sahassakkhoti. Itthiyoti itthī samacārinī tīhi dvārehi samacariyāya samannāgatā. Tādisāyāti tathārūpāya. Sumedhāyāti supaññāya. Ubhayattha kaṭaggahoti ayaṃ tava imasmiṃ ca attabhāve anāgate ca jayaggaho tesu idhalokaparalokesu anāgate devalokūpapatti ca idha jīvite pavattamāne kitti cāti ayaṃ ubhayattha kaṭaggahonāma. Dhammanti evaṃ sabhāvaguṇaṃ ciraṃ attani pālaya. Esāhanti eso ahaṃ. Piyaṃ meti mayhaṃ tava dassanaṃ piyadassanaṃ. Devaloke pana me kiccakaraṇīyaṃ atthi tasmā gacchāmi tvaṃ appamattā hohīti tassā ovādaṃ datvā pakkāmi. Naḷakāro pana paccūsakāleyeva cavitvā tassā kucchimhi paṭisandhiṃ gaṇhi.

--------------------------------------------------------------------------------------------- page312.

Sā gabbhassa patiṭṭhitabhāvaṃ ñatvā rañño ārocesi. Rājā gabbhaparihāraṃ adāsi. Sā dasamāsaccayena puttaṃ vijāyi. Mahāpanādotissa nāmaṃ kariṃsu. Ubhayaraṭṭhavāsino sāmi puttassa no khīramūlanti ekekaṃ kahāpaṇaṃ rājaṅgaṇe khipiṃsu. Mahārāsi ahosi. Raññā paṭikkhittāpi sāmi puttassa no vaḍḍhitakāle paribba yo bhavissatīti aggahetvā pakkamiṃsu. Kumāro mahāparivārena vaḍḍhitvā vayappatto soḷasavassakāle sabbasippesu nipphattiṃ pāpuṇi. Rājā puttassa vayaṃ oloketvā deviṃ āha bhadde puttaṃ me rajjābhisekakāle ramaṇīyamassa pāsādaṃ kāretvā abhisekaṃ kāressāmīti. Sā sādhūti sampaṭicchi. Rājā vatthuvijjācariye pakkosāpetvā tātā vaḍḍhakiṃ gahetvā amhākaṃ nivesanato avidūre puttassa me pāsādaṃ māpetha rajje naṃ abhisiñcissāmīti āha. Te sādhu devāti bhūmipadesaṃ vīmaṃsanti. Tasmiṃ khaṇe sakkassa bhavanaṃ uṇhākāraṃ dasseti. So taṃ kāraṇaṃ ñatvā vissukammaṃ āmantetvā gaccha tāta mahāpanādakumārassa āyāmena navayojanaṃ vitthārena aṭṭhayojanaṃ ubbedhena pañcavīsatiyojanaṃ ratanapāsādaṃ māpehīti pesesi. So vaḍḍhakīvesena vaḍḍhakīnaṃ santikaṃ gantvā tumhe pātarāsaṃ bhuñjitvā ethāti te pesetvā daṇḍakena bhūmiṃ pahari. Tāvadeva vuttappakāro sattabhūmiko pāsādo uṭṭhahi. Mahāpanādassa pāsādamaṅgalaṃ chattalābhābhisekamaṅgalaṃ āvāhamaṅgalanti tīṇi maṅgalāni ekakova ahesuṃ. Maṅgalaṭṭhāne ubhayaraṭṭhavāsino sannipatitvā

--------------------------------------------------------------------------------------------- page313.

Maṅgalachaṇena satta vassāni vītināmesuṃ. Neva te rājā uyyojesi. Tesaṃ vatthālaṅkārakhādanīyabhojanīyādi sabbaṃ rājakulasantakameva ahosi. Te sattasaṃvaccharassa accayena upakkositvā surucimahārājena kimetanti puṭṭhā mahārāja amhākaṃ maṅgalaṃ bhuñjantānaṃ satta vassāni gatāni kadā maṅgalassa pariyosānaṃ bhavissatīti āhaṃsu. Tato rājā puttena me ettakaṃ kālaṃ na hasitapubbaṃ yadā so hasissati tadā gacchathāti. Athassa mahājano bheriñcārāpetvā naṭe sannipātesi. Cha naṭasahassāni sannipatitvā satta koṭṭhāsā hutvā naccantā rājānaṃ hasāpetuṃ nāsakkhiṃsu. Tassa hi dīgharattaṃ dibbanāṭakānaṃ diṭṭhattā tesaṃ naccaṃ amanuññaṃ ahosi. Tadā kaṇḍakaṇṇo ca paṇḍukaṇṇo cāti dve nāṭakajeṭṭhakā mayaṃ rājānaṃ hasāpessāmāti rājaṅgaṇe pavisiṃsu. Tesu kaṇḍakaṇṇo ca rājadvāre mahantaṃ atulaṃnāma ambaṃ māpetvā suttaguḷaṃ khipitvā tassa sākhāya laggāpetvā suttena atulambaṃ abhirūhi. Atulambo kira vessavaṇṇassa ambo. Athassa vessavaṇṇadāsā aṅgapaccaṅgāni chinditvā pātesuṃ. Sesanāṭakā tāni samodhānetvā udakena abhisiñciṃsu. So pupphapaṭaṃ nivāsetvā pārupitvā naccanto uṭṭhahi. Mahāpanādo taṃ disvā neva hasi. Paṇḍukaṇṇo rājaṅgaṇe dārucittakaṃ kāretvā attano parisāya saddhiṃ aggiṃ pāvisi. Tasmiṃ nibbatte dārucittakaṃ udakena abhiñciṃsu. So

--------------------------------------------------------------------------------------------- page314.

Sapariso pupphapaṭaṃ nivāsetvā pārupitvā naccanto uṭṭhahi. Taṃ disvā rājā neva hasi. Iti taṃ rājānaṃ hasāpetuṃ asakkontā manussā upaddūtā ahesuṃ. Sakko taṃ kāraṇaṃ ñatvā gaccha tāta mahāpanādaṃ hasāpetvā uṭṭhehīti devanaṭaṃ pesesi. So āgantvā rājaṅgaṇe ākāse ṭhatvā upaḍḍhaṅgaṃnāma dassesi ekova hattho ekova pādo eko akkhi ekā bhamukāpi naccati calati phandati sesaṃ niccalaṃ ahosi. Taṃ disvā mahāpanādo thokaṃ hasitaṃ akāsi. Mahājano pana hasanto hasaṃ saṇṭhāretuṃ satiṃ paccupaṭṭhāpetuṃ asakkonto aṅgāni visajjetvā rājaṅgaṇeyeva pati. Tasmiṃ kāle maṅgalaṃ niṭṭhitaṃ sesamettha panādonāma so rājā yassa yūpo suvaṇṇamayoti mahāpanādajātake vaṇṇetabbaṃ. Rājā mahāpanādo dānādīni puññāni katvā āyuhapariyosāne devalokameva gato. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā mahāpanādo bhaddaji ahosi sumedhādevī visākhā vissukammo ānando sakko pana ahamevāti. Surucijātakaṃ chaṭṭhaṃ. -----------


             The Pali Atthakatha in Roman Book 40 page 300-314. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=6122&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=6122&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1942              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=7504              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=7830              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=7830              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]