ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                   7. Pañcauposathajātakaṃ.
     Appossukodāni tuvaṃ kapotāti idaṃ satthā jetavane viharanto
uposathike pañcasate upāsake ārabbha kathesi.
     Tadā hi bhagavā dhammasabhāyaṃ catuparisamajjhe alaṅkatabuddhāsane
nisīditvā muducittena parisaṃ oloketvā ajja upāsakānaṃpi kathaṃ
paṭicca desanā samuṭṭhahissatīti ñatvā upāsake āmantetvā
upāsakā uposathikaṃ karothāti pucchitvā āma bhanteti vutte
sādhu tumhehi kataṃ uposathonāmesa porāṇakapaṇḍitānaṃ vaṃso
porāṇakapaṇḍitā hi rāgādikilesaṃ pariggahaṇatthaṃ uposathavāsaṃ vasiṃsūti
vatvā tehi yācito atītaṃ āhari
     atīte magadharaṭṭhādīnaṃ tiṇṇaṃ raṭṭhānaṃ antare ativiya ramaṇīyo
aṭavīpadeso ahosi. Bodhisatto magadharaṭṭhe brāhmaṇamahāsālakule
nibbattitvā vayappatto kāme pahāya nikkhamitvā taṃ aṭaviṃ pavisitvā
assamapadaṃ katvā isipabbajjaṃ pabbajitvā vāsaṃ kappesi. Tassa
pana assamassa avidūre ekasmiṃ veḷugahane bhariyāya saddhiṃ kapotasakuṇo
vasati ekasmiṃ vammike ahi ekasmiṃ vanagumbe siṅgālo ekasmiṃ
vanagumbe accho. Te cattāropi kālena kālaṃ isiṃ upasaṅkamitvā
dhammaṃ suṇanti. Athekadivasaṃ kapoto bhariyāya saddhiṃ kulāvakā
nikkhamitvā gocarāya pakkāmi. Tassa pacchato gacchantiṃ kapotiṃ
eko seno gahetvā palāyi. Tassā viravasaddaṃ sutvā kapoto
Nivattitvā olokento taṃ kapotiṃ tena hariyamānaṃ passi. Senopi
taṃ viravantiññeva māretvā khādi. Kapoto tāya viyogena
pariḍayhamāno cintesi ayaṃ rāgo ativiya maṃ kilameti na idāni imaṃ
aniggahetvā gocarāya pakkamissāmīti. So gocarapathaṃ pacchinditvā
tāpasassa santikaṃ gantvā rāgaṃ niggahāya uposathaṃ samādiyitvā
ekamante nipajji. Sappopi gocaraṃ pariyesissāmīti vasanaṭṭhānā
nikkhamitvā paccantagāme gāvīcaraṇaṭṭhāne gocaraṃ pariyesati. Tadā
gāma bhojakassa sabbaseto maṅgalausabho gocaraṃ gahetvā ekasmiṃ
vammikapāde jaṇṇunā patiṭṭhāya siṅgena mattikaṃ gaṇhanto kīḷati.
Sappopi gāvīnaṃ padasaddena bhīto taṃ vammikaṃ pavesituṃ pakkhanto.
Atha naṃ usabho pādena akkami. So taṃ kujjhitvā ḍaṃsi.
Usabho tattheva jīvitakkhayaṃ patto. Gāmavāsino usabho kira
matoti sutvā sabbe ekato āgantvā roditvā taṃ gandhamālādīni
pūjetvā āvāṭe nikkhaṇitvā pakkamiṃsu. Sappo tesaṃ gatakāle
nikkhamitvā ahaṃ kodhaṃ nissāya imaṃ jīvitā voropetvā
mahājanassa sokaṃ pāpesiṃ na idāni imaṃ aniggahetvā gocarāya
pakkamissāmīti nivattitvā taṃ assamaṃ gantvā kodhaṃ niggahaṇatthāya
uposathaṃ samādiyitvā nipajji. Siṅgālopi gocaraṃ pariyesanto
ekaṃ matahatthiṃ disvā mahāgocaro me laddhoti tuṭṭho gantvā
soṇḍāya ḍaṃsi thambhe daṭṭhakāloviya ahosi tattha assādaṃ
alabhitvā dante ḍaṃsi pāsāṇe daṭṭhakāloviya ahosi kucchiyaṃ
Ḍaṃsi kusulake daṭṭhakāloviya ahosi naṅguṭṭhe ḍaṃsiṃ mūsale
daṭṭhakāloviya ahosi vaccamagge ḍaṃsi madhukapūve daṭṭhakāloviya
ahosi. So lobhavasena khādanto antokucchiyaṃ pāvisi tattha
chātakāle maṃsaṃ khādi pipāsitakāle lohitaṃ pivi nipajjanakāle
antāni papphāsañca avattharitvā nipajji. So idheva annapānañca
nipphannaṃ aññattha kiṃ karissāmīti cintetvā tattheva abhirato
bahi anikkhamitvā antokucchiyaṃyeva vasi. Aparabhāge vātātapena
hatthikuṇape sukkhante karīsamaggo pidahito. Siṅgālo antokucchiyaṃ
nipajjamāno appamaṃsalohito paṇḍukasarīro hutvā nikkhamanamaggaṃ na
passi. Athekadivasaṃ akālamegho vassi. Karīsamaggo temiyamāno
mudu hutvā vivaraṃ dassesi. Siṅgālopi chiddaṃ disvā aticiramhi
kilamanto iminā chiddena palāyissāmīti karīsamaggaṃ sīsena pahari.
Tassa sambādhe ṭhāne vegena nikkhamantassa sinnasarīrassa sabbāni
lomāni karīsamagge laggāni. Tālakandoviya nillomasarīro hutvā
nikkhami. So lobhaṃ nissāya mayā idaṃ dukkhaṃ anubhūtaṃ idāni imaṃ
aniggahetvā gocaraṃ na gaṇhissāmīti cintetvā taṃ assamaṃ gantvā
lobhaṃ niggahaṇatthāya uposathaṃ samādiyitvā ekamante nipajji.
Acchopi araññā nikkhamitvā aticchābhibhūto mallaraṭṭhe paccantagāmaṃ
gato. Gāmavāsino accho kira āgatoti dhanudaṇḍādihatthā
nikkhamitvā tena paviṭṭhaṃ gumbaṃ parivāresuṃ. So mahājanena
parivāritabhāvaṃ ñatvā nikkhamitvā palāyi. Palāyantameva naṃ
Dhanūhiceva daṇḍehi ca pothesuṃ. So bhinnena sīsena lohitena paggharantena
attano vasanaṭṭhānaṃ gantvā idaṃ dukkhaṃ mama aticchālobhavasena uppannaṃ na
dāni imaṃ aniggahetvā gocaraṃ gaṇhissāmīti cintetvā taṃ assamaṃ
gantvā aticchāniggahaṇatthāya uposathaṃ samādiyitvā ekamante
nipajji. Tāpasopi attano jātiṃ nissāya mānavasiko hutvā
jhānaṃ uppādetuṃ na sakkoti. Atheko paccekabuddho tassa
mānanissitabhāvaṃ ñatvā ayaṃ na añño satto buddhaṅkuro esa
imasmiṃyeva kappe sabbaññutaṃ pāpuṇissati imassa mānaniggahaṃ
katvā samāpattinibbattanakāraṇaṃ karissāmīti tasmiṃ paṇṇasālāyaṃ
katvā samāpattinibbattanakāraṇaṃ karissāmīti tasmiṃ paṇṇasālāyaṃ
nipanneyeva uttarahimavantato āgantvā tassa pāsāṇaphalake nisīdi.
So nikkhamitvā taṃ attano āsane nisinnaṃ disvā mānanissitabhāvena
anattamano hutvā taṃ upasaṅkamitvā accharaṃ paharitvā nassa vasala
kālakaṇṇi muṇḍakasamaṇa mama kimatthaṃ nisinnaphalake nisinnosīti āha.
Atha naṃ so sappurisa kasmā mānanissito ahaṃ paṭividdhapaccekabuddhañāṇo
tvaṃ imasmiṃyeva kappe sabbaññū buddho bhavissasi buddhaṅkurosi
pāramiyo pūretvā āgato aññaṃ ettakaṃnāma kālaṃ atikkamitvā
buddho bhavissasi buddhabhāve ṭhito siddhatthonāma bhavissasīti nāmañca
kulañca gottañca aggasāvakādayo ca ācikkhitvā kimatthaṃ
mānanissito hutvā pharuso ahosi nayidaṃ tavānucchavikanti
ovādaṃ adāsi. So tena evaṃ vuttepi neva naṃ
vandi neva kadāhaṃ buddho bhavissāmīti ādīni pucchi. Atha
Paccekabuddho mama jātiyā vā mama guṇānaṃ vā mahantabhāvaṃ
na jānāsi sace sakkosi ahaṃviya ākāse vicarāhīti vatvā
ākāse uppatitvā attano pādapaṃsuṃ tassa jaṭāmaṇḍale vikīranto
uttarahimavantameva gato. Tāpaso tassa gatakāle saṃvegappatto
hutvā ayaṃ samaṇoyeva garusarīro vātamukhe khittatūlapicuviya ākāsena
gacchanto ahaṃ jātimānena evarūpassa paccekabuddhassa neva pāde
vandiṃ neva kadāhaṃ buddho bhavissāmīti pucchiṃ jātināmesā kiṃ
karissati imasmiṃ loke sīlacaraṇameva mahantaṃ ayaṃ kho pana me
māno vaḍḍhamāno nirayaṃ upanessati nadāni imaṃ mānaṃ aniggahetvā
phalāphalatthāya gamissāmīti paṇṇasālaṃ pavisitvā mānaṃ niggahaṇatthāya
uposathaṃ samādiyitvā kaṭṭhattharikāya nisinno mahāñāṇo kulaputto
mānaṃ niggahetvā kasiṇaṃ vaḍḍhetvā abhiññā ca aṭṭhasamāpattiyo
ca nibbattetvā nikkhamitvā caṅkamakoṭiyaṃ pāsāṇaphalake nisīdi.
Atha naṃ kapotādayo upasaṅkamitvā vanditvā ekamantaṃ nisīdiṃsu.
Mahāsatto kapotaṃ pucchi tvaṃ aññesu divasesu na imāya velāya
āgacchasi gocaraṃ na pariyesasi kinnu kho ajja uposathiko
jātosīti. Āma bhanteti. Atha naṃ kena kāraṇenāti pucchanto
paṭhamaṃ gāthamāha
                     appossukodāni tuvaṃ kapota
                     vihaṅgama na tuva bhojanattho
                     Khudaṃ pipāsaṃ adhivāsayanto
                     kasmā bhavūposathiko kapotāti.
     Tattha appossukoti nirālayo. Na tavāti ajja tava
bhojanenattho natthīti.
     Taṃ sutvā kapoto dve gāthā abhāsi
                     ahaṃ pure saddhi gato kapotiyā
                     tasmiṃ padesamhi ubho ramāma
                     athaggahī sākuṇiko kapotiṃ
                     akāmako tāya vinā ahosiṃ.
                     Nānābhāvā vippayogena tassā
                     manomayaṃ vedanaṃ vedayāmi
                     tasmā ahaṃ uposathaṃ pālayāmi
                     rāgo mamaṃ mā punarāgamāsīti.
     Tattha ramāmāti imasmiṃ bhūmibhāge kāmaratiyā ramāma. Sākuṇikoti
senasakuṇo.
     Kapotena attano uposathakamme vaṇṇite mahāsatto sappādīsu
ekamekaṃ pucchi. Tepi yathābhūtaṃ byākariṃsu. Sappaṃ pucchanto āha
                     anujjugāmi uraga dujivha
                     dāḍhāvudho ghoravisosi sappa
                     khudaṃ pipāsaṃ adhivāsayanto
                     kasmā bhavūposathiko nu dīghāti.
Sappo āha
                   usabho ahu balavā gāmikassa
                   calakkakudho vaṇṇabalūpapanno
                   so maṃ akkami taṃ kupito aḍassiṃ
                   dukkhābhitunno maraṇaṃ upāgami.
                   Tato janā nikkhamitvāna gāmā
                   kanditvā roditvā upakkamiṃsu
                   tasmā ahuposathaṃ pālayāmi
                   kodho mamaṃ mā punarāgamāsīti.
     Siṅgālaṃ pucchanto āha
                   matāna maṃsāni bahū susāne
                   manuññarūpaṃ tava bhojanetaṃ
                   khudaṃ pipāsaṃ adhivāsayanto
                   kasmā bhavūposathiko siṅgālāti.
     Siṅgālo āha
                   pavissaṃ kucchiṃ mahato gajassa
                   kuṇape rato hatthimaṃsagiddho
                   uṇho ca vāto tikhiṇā ca rasmiyo
                   tehi sosataṃ tassa karīsamaggaṃ.
                   Kīso ca paṇḍū ca ahaṃ bhadante
                   na me abhinikkhamanassa maggo
                   Mahā ca megho sahasā pavassi
                   so temayi tassa karīsamaggaṃ.
                   Tato ahaṃ nikkhamissaṃ bhadante
                   cando yathā rāhumukhā pamutto
                   tasmā ahuposathaṃ pālayāmi
                   lobho ca maṃ mā punarāgamāsīti.
     Acchaṃ pucchanto āha
                   vammikathūpasmiṃ kipillikāni
                   nippothayanto tuvaṃ pure carāsi
                   khudaṃ pipāsaṃ adhivāsayanto
                   kasmā bhavūposathiko nu acchāti.
     Accho āha
                   sakaṃ niketaṃ atiheḷayāno
                   atricchatāya mallagāmaṃ agañchiṃ
                   tato janā nikkhamitvāna gāmā
                   kodaṇḍakena paripothayiṃsu maṃ.
                   So bhinnasīso rudhiramakkhitaṅgo
                   paccāgamāsiṃ vusitaṃ niketaṃ
                   tasmā ahuposathaṃ pālayāmi
                   atricchatā mā punarāgamāsīti.
     Tattha anujjugāmītiādīhi taṃ ālapati. Calakkakudhoti calamānakakudho.
Dukkhābhitunnoti so usabho dukkhena abhibhūto āturo hutvā. Bahūti
bahūni. Pavissanti pāvisiṃ. Rasmiyoti suriyarasmiyo. Nikkhamissanti
nikkhamiṃ. Kipillikānīti upacikāyo. Nippothayantoti khādamāno.
Atiheḷayānoti atimaññanto nindanto garahanto. Kodaṇḍakenāti
dhanudaṇḍakehiceva muggarehi ca.
     Evante cattāropi attano uposathakammaṃ vaṇṇetvā uṭṭhāya
mahāsattaṃ vanditvā bhante tumhe aññesu divasesu imāya
velāya phalāphalatthāya gacchatha ajja agantvā kasmā uposathaṃ
karitthāti pucchantā gāthamāhaṃsu
                   yaṃ no apucchittha tuvaṃ bhadante
                   sabbeva byākarimhā yathāpajānaṃ
                   mayampi pucchāma tuvaṃ bhadante
                   kasmā bhavūposathiko nu brahmeti.
     Sopi nesaṃ byākāsi
                   anūpalitto ca mama assamamhi
                   paccekabuddho muhuttaṃ nisīdi
                   so maṃ avedī gatimāgatiñca
                   nāmañca gottañca caraṇañca sabbaṃ.
                   Evamahaṃ niggahiṃ tassa pāde
                   na cāpahaṃ nāmagottena pucchiṃ
                   Tasmā ahuposathaṃ pālayāmi
                   māno mamaṃ mā punarāgamāsīti.
     Tattha yaṃ noti yaṃ atthaṃ tvaṃ amhe apucchi. Yathāpajānanti
attano pajānaniyāmena taṃ mayaṃ byākarimha. Anūpalittoti
sabbakilesehi anūpalitto. So maṃ avedīti so mama idāni
gantabbaṭṭhānañca gataṭṭhānañca anāgate tvaṃ evannāmo bhavissasi
evaṅgotto evarūpaṃ te sīlaṃ caraṇaṃ bhavissatīti evaṃ nāmañca
gottañca caraṇañca sabbaṃ maṃ avedi jānāpesi kathesi meti attho.
Evamahaṃ niggahinti evaṃ kathentassāpi tassa ahaṃ attano mānaṃ
nissāya pāde na vandinti.
     Evaṃ mahāsatto attano uposathakaraṇaṃ kathetvā te ovaditvā
uyyojetvā paṇṇasālaṃ pāvisi. Itarepi yathāṭṭhānāni agamaṃsu.
Mahāsatto aparihīnajjhāno brahmalokaparāyano ahosi. Itare
tassovāde ṭhatvā saggaparāyanā ahesuṃ.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ upāsakā uposatho
nāmeso porāṇakapaṇḍitānaṃ vaṃso upavasitabbo uposathoti vatvā
jātakaṃ samodhānesi tadā kapoto anuruddho ahosi accho kassapo
siṅgālo moggallāno sappo sārīputto tāpaso pana ahamevāti.
                  Pañcauposathajātakaṃ sattamaṃ.
                     -------------



             The Pali Atthakatha in Roman Book 40 page 315-324. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=6416              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=6416              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1951              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=7559              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=7889              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=7889              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]