ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

page325.

8. Mahāmorajātakaṃ. Sace hi tyāhaṃ dhanahetu gahitoti idaṃ satthā jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Tañhi bhikkhuṃ satthā saccaṃ kira tvaṃ ukkaṇṭhitosīti pucchitvā saccaṃ bhanteti vutte bhikkhu ayaṃ nandirāgo tādisaṃ kinnāma nālolessati na hi sineruuppāṭitavāto sāmante purāṇapaṇṇaṃ lujjati pubbeva satta vassasatāni antokilesasamudācāraṃ vāretvā viharante visuddhasattepesa ālolesiyevāti vatvā atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto paccantapadese morasakuṇiyā kucchismiṃ paṭisandhiṃ aggahesi. Gabbhe paripākagate mātā gocarabhūmiyaṃ aṇḍaṃ pātetvā pakkāmi. Aṇḍañcanāma mātu arogabhāve sati aññasmiṃ dīghajātikādiparipanthe ca avijjamāne na nassati. Tasmā taṃ aṇḍaṃ kaṇṇikāramakulaṃviya suvaṇṇavaṇṇaṃviya hutvā pariṇatakāle attano dhammatāya bhijji. Suvaṇṇavaṇṇo moracchāpo nikkhami. Tassa dve akkhīni jiñjikaphalasadisāni tuṇḍaṃ pavālavaṇṇaṃ tisso rattarājiyo gīvaṃ parikkhipitvā piṭṭhimajjhe agamiṃsu. So vayappatto bhaṇḍasakaṭapparamasarīro abhirūpo ahosi. Taṃ sabbe nīlamorā sannipatitvā rājānaṃ katvā parivārayiṃsu. So ekadivasaṃ udakasoṇḍiyaṃ pānīyaṃ pivanto attano rūpasampattiṃ disvā cintesi ahaṃ

--------------------------------------------------------------------------------------------- page326.

Sabbamorehi atirekarūpasobho sacāhaṃ imehi saddhiṃ manussapathe vasissāmi paripantho me uppajjissati himavantaṃ gantvā ekakova phāsukaṭṭhāne vasissāmīti. So rattibhāge moresu paṭisallīnesu kañci ajānāpetvā uppatitvā himavantaṃ pavisitvā tisso pabbatarājiyo atikkamitvā catutthāya pabbatarājiyāya ekasmiṃ araññe padumasañchannomahājātassaro atthi tassa avidūre ekaṃ pabbataṃ nissāya mahānigrodharukkho atthi tassa sākhāya nilīyi. Tassa pana pabbatassa vemajjhe manāpā guhā atthi. So tattha vasitukāmo hutvā tassā sammukhe pabbatatale nilīyi. Tampana ṭhānaṃ neva heṭṭhābhāgena abhirūhituṃ na uparibhāgena otarituṃ sakkā biḷāradīghajātikamanussabhayehi vinimuttaṃ. So idaṃ me phāsukaṭṭhānanti taṃ divasaṃ tattheva vasitvā punadivase pabbataguhatouṭṭhāya pabbatamatthake puratthābhimukho nisinno udentaṃ suriyamaṇḍalaṃ disvā attano divārakkhāvaraṇatthāya udetayañcakkhumā ekarājāti parittaṃ katvā gocarabhūmiyaṃ otaritvā gocaraṃ caritvā sāyaṃ āgantvā pabbatamatthake pacchimābhimukho nisinno atthaṅgataṃ suriyamaṇḍalaṃ disvā rattirakkhāvaraṇatthāya apetayañcakkhumā ekarājāti parittaṃ katvā etenupāyena vasati. Atha naṃ ekadivasaṃ eko luddakaputto araññe vicaranto pabbatamatthake nisinnaṃ disvā attano nivesanaṃ āgantvā maraṇakāle puttaṃ āha tāta catutthāya pabbatarājiyā araññe suvaṇṇamoro atthi sace rājā pucchati ācikkheyyā

--------------------------------------------------------------------------------------------- page327.

Sīti. Athekasmiṃ divase bārāṇasīrañño khemānāma aggamahesī paccūsakāle supinaṃ passi. Evarūpo supino ahosi suvaṇṇavaṇṇo moro dhammaṃ deseti sā sādhukāraṃ datvā dhammaṃ suṇāti moro dhammaṃ desetvā uṭṭhāya pakkāmi sā morarājaṃ gacchantaṃ disvā gaṇhatha nanti vadantīyeva pabujjhi pabujjhitvā ca pana supinabhāvaṃ ñatvā supinoti vutte rājā na ādaraṃ karissati dohalā meti vutte karissatīti cintetvā dohalinīviya hutvā nipajji. Atha naṃ rājā upasaṅkamitvā pucchi bhadde kiṃ te aphāsukanti. Dohalā me uppannāti. Kiṃ icchasi bhaddeti. Suvaṇṇassa morassa dhammaṃ sotuṃ devāti. Bhadde kuto evarūpaṃ moraṃ lacchāmāti. Deva sace na labhāmi jīvitaṃ me natthīti. Bhadde mā cintayi sace katthaci atthi labhissasīti assāsetvā rājāsane nisinno amacce pucchi ambho devī suvaṇṇavaṇṇassa morassa dhammaṃ sotukāmā moronāma suvaṇṇavaṇṇo hoti no vāti. Brāhmaṇā jānissanti devāti. Rājā brāhmaṇe pakkosāpetvā pucchi. Brāhmaṇā evamāhaṃsu mahārāja jalajesu macchā kacchapā kakkaṭakā thalajesu migā haṃsā morā tittirāti ete tiracchānagatā manussāpi suvaṇṇavaṇṇā hontīti amhākaṃ lakkhaṇamantesu āgatāti. Rājā attano vijite luddakaputte sannipātetvā suvaṇṇamoro vo diṭṭhapubboti āha. Yassa pana pitā ācikkhi so āha mayāpi na diṭṭhapubbo pitā pana me asukaṭṭhānenāma

--------------------------------------------------------------------------------------------- page328.

Suvaṇṇavaṇṇo moro atthīti kathesīti. Atha naṃ rājā samma mayhañca te deviyā ca jīvitaṃ dinnaṃ bhavissati tasmā tvaṃ tattha gantvā taṃ bandhitvā ānehīti bahudhanaṃ datvā uyyojesi. So puttadārassa dhanaṃ datvā tattha gantvā mahāsattaṃ disvā pāse oḍetvā ajja bajjhissati ajja bajjhissatīti abajjhitvāva mato. Devīpi paṭṭhanaṃ alabhantī matā. Rājā etaṃ moraṃ nissāya piyabhariyā me matāti kujjhitvā veravasiko hutvā himavante catutthāya pabbatarājiyā suvaṇṇavaṇṇo moro vasati tassa maṃsaṃ khāditvā ajarāmaro hotīti suvaṇṇapaṭṭe likhāpetvā taṃ paṇṇaṃ sāramañjusāyaṃ ṭhapetvā kālamakāsi. Athañño rājā ahosi. So suvaṇṇapaṭṭe akkharāni disvā ajarāmaro bhavissāmīti tassa gahaṇatthāya ekaṃ luddakaṃ pesesi. Sopi tattheva mato. Evaṃ cha rājaparivaṭṭā matā cha luddakaputtā himavanteyeva matā. Sattamena raññā pesito sattamo luddako taṃ ajja ajjeva bandhissāmīti cintetvā satta saṃvaccharāni taṃ bandhituṃ asakkonto cintesi kinnu kho imassa morarājassa pāde pāsassa asañcaraṇakāraṇanti. Atha naṃ pariggaṇhanto sāyaṃ pātaṃ parittaṃ karontaṃ disvā imasmiṃ ṭhāne añño moro natthi iminā brahmacariyena bhavitabbaṃ brahmacariyānubhāvenaceva parittānubhāvena cassa pāde pāso na bajjhissatīti nayato pariggahetvā paccantajanapadaṃ gantvā ekaṃ moriṃ bandhitvā yathā accharāya pahatāya vassati pāṇimhi

--------------------------------------------------------------------------------------------- page329.

Pahate naccati evaṃ sikkhāpetvā ādāya gato bodhisattassa parittakaraṇato puretarameva pāsaṃ oḍetvā accharaṃ paharitvā moriṃ vassāpesi. Moro tassā saddaṃ suṇanto tāvadevassa satta vassasatāni sannisinnakileso phaṇaṃ katvā daṇḍena pahatāsīvisoviya uṭṭhahi. So kilesāturo hutvā parittaṃ kātuṃ asakkuṇitvāva vegena tassā santikaṃ gantvā pāse pādaṃ pavesentoyeva ākāsena otari. Satta vassasatāni asañcaraṇapāso taṃ khaññeva saṇañcaritvā pādaṃ bandhi. Atha naṃ luddakaputto yaṭṭhiagge olambantaṃ disvā cintesi imaṃ morarājaṃ cha luddakaputtā bandhituṃ nāsakkhiṃsu ahampi satta saṃvaccharāni bandhituṃ nāsakkhiṃ ajja pātarāse imaṃ moriṃ nissāya kilesāturo hutvā parittaṃ kātuṃ asakkuṇitvā āgamma pāse baddho heṭṭhāsīsako olambati evarūpo me sīlavā kilamito evarūpaṃ rañño paṇṇākāratthāya upanetuṃ ayuttaṃ kiṃ me raññā dinnena sakkārena visajjessāmi nanti puna cintesi ayaṃ nāgabalo thāmasampanno mayi upasaṅkamante esa maṃ māretuṃ āgacchatīti maraṇabhayatajjito hutvā phandamāno pādaṃ vā pakkhaṃ vā bhindeyya anupagantvā pana paṭicchanno hutvā khurappena pāsaṃ chindissāmi tato sayameva yathāruciyā gamissatīti. So paṭicchanne ṭhatvā dhanuṃ āropetvā khurappaṃ sannayhitvā ṭhito. Moropi ayaṃ luddako maṃ kilesāturaṃ katvā bandhanabhāvameva ñatvā

--------------------------------------------------------------------------------------------- page330.

Anussukko acchissati kahaṃ nukho soti cintetvā itocito ca olokento dhanuṃ āropetvā ṭhitaṃ disvā māretvā maṃ ādāya gantukāmo bhavissatīti maññamāno maraṇabhayatajjito hutvā jīvitaṃ yācanto paṭhamaṃ gāthamāha sace hi tyāhaṃ dhanahetu gahito mā maṃ avadhi jīvagāhaṃ gahetvā rañño ca maṃ samma upanti nehi maññe dhanaṃ lacchasinapparūpanti. Tattha sace hi tyāhanti sace hi te ahaṃ. Upanti nehīti upantikaṃ nehi. Lacchasinapparūpanti lacchasi anapparūpanti. Taṃ sutvā luddakaputto cintesi morarājā ayaṃ vijjhitukāmatāya khurappaṃ sannayhīti maññe assāsessāmi nanti. So assāsento dutiyaṃ gāthamāha na me ayaṃ tuyha vadhāya ajja samāhito thāmadhanukhurappo pāsañca tyāhaṃ adhipātayissaṃ yathāsukhaṃ gacchatu morarājāti. Tattha adhipātayissanti chindayissaṃ. Tato morarājā dve gāthā abhāsi yaṃ sattavassāni mamānubandhi rattindivaṃ khuppipāsaṃ sahanto

--------------------------------------------------------------------------------------------- page331.

Atha kissa maṃ pāsavasūpanītaṃ pamuttave icchasi bandhanasmā. Pāṇātipātā virato nusajja abhayannu te sabbabhūtesu dinnaṃ yaṃ maṃ tuvaṃ pāsavasūpanītaṃ pamuttave icchasi bandhanasmāti. Tattha yanti yasmā maṃ ettakaṃ kālaṃ tvaṃ anubandhi tasmā taṃ pucchāmi atha kissa maṃ pāsavase upanītaṃ bandhanasmā pamocetuṃ icchasīti attho. Virato nusajjāti virato nusi ajja. Sabbabhūtesūti sabbasattānaṃ. Ito paraṃ vacanapaṭivacanasambandho veditabbo pāṇātipātā viratassa brūhi abhayañca yo sabbabhūtesu deti pucchāmi taṃ morarāje tamatthaṃ ito cuto kiṃ labhate sukhaṃ so. Pāṇātipātā viratassa brūmi abhayañca yo sabbabhūtesu deti diṭṭheva dhamme labhate pasaṃsaṃ saggañca so yāti sarīrabhedā. Na santi devā iccāhu eke idheva jīvo vibhavaṃ upeti

--------------------------------------------------------------------------------------------- page332.

Tathā phalaṃ sukaṭadukkaṭānaṃ dattupaññattañca vadanti dānaṃ tesaṃ vaco arahataṃ saddahāno tasmā ahaṃ sakuṇe bādhayāmīti. Imā uttānasambandhagāthā pālinayeneva veditabbā. Tattha iccāhu eketi ekacce samaṇabrāhmaṇā evaṃ kathenti. Tesaṃ vaco arahataṃ saddahānoti tassa kira kulupakā ucchedavādino naggasamaṇakā te taṃ paccekabodhiñāṇassa upanissayasampannaṃpi sattaṃ ucchedavādaṃ gaṇhāpesuṃ so tehi saṃsaggena kusalākusalaphalaṃ natthīti gahetvā sakuṇe māreti evaṃ mahāsāvajjā esā asappurisasevanānāma teyeva cāyaṃ arahantoti maññamāno evamāha. Taṃ sutvā mahāsatto tassa paralokassa atthibhāvaṃ kathessāmīti pāsayaṭṭhiyaṃ adhosiro olambantova gāthamāha cando ca suriyo ca ubho sudassanā gacchanti obhāsayamantalikkhe imassa lokassa parassa kiṃ te kathannu te āhu manussaloketi. Tattha imassāti kiṃ nukho imassa lokassa santikā udāhu paralokssāti bhummatthe vā etaṃ sāmivacanaṃ. Kathannu teti etesu vimānesu candimasuriyadevaputtesu kathannu kathenti kiṃ atthīti udāhu natthīti kiṃ devā udāhu manussāti.

--------------------------------------------------------------------------------------------- page333.

Luddakaputto gāthamāha cando ca suriyo ca ubho sudassanā gacchanti obhāsayamantalikkhe parassa lokassa na te imassa devāti te āhu manussaloketi. Atha naṃ mahāsatto āha ettheva te nīhatā hīnavādā ahetukā ye na vadanti kammaṃ tathā phalaṃ sukaṭadukkaṭānaṃ dattupaññattañca vadanti dānanti. Tattha ettheva te nīhatāti sace candimasuriyā devaloke ṭhitā na manussaloke sace ca te devā na pana manussā ettheva ettake byākaraṇe te tava kulupakā hīnavādā nīhatā honti. Ahetukāti visuddhiyā vā saṅkilesassa vā hetubhūtaṃ kammaṃ natthīti evaṃvādā. Dattupññattanti yañca dānaṃ bālakehi paññattanti vadantīti. So mahāsatte kathente kathente sallakkhetvā gāthamāha addhā hi saccaṃ vacanaṃ tavetaṃ kathaṃ hi dānaṃ aphalaṃ bhaveyya tathā phalaṃ sukaṭadukkaṭānaṃ dattupaññattañca kathaṃ bhaveyya.

--------------------------------------------------------------------------------------------- page334.

Kathaṅkaro kintikaro kimācaraṃ kiṃ sevamāno kena tapoguṇena akkhāhi me morarāje tamatthaṃ yathā ahaṃ no nirayaṃ pateyyanti. Tattha dattupaññattañcāti dānaṃ dattupaññattannāma kathaṃ bhaveyyāti attho. Kathaṅkaroti kataraṃ kammaṃ karonto. Kintikaroti kena kāraṇena karonto ahaṃ nirayaṃ na gaccheyyaṃ. Itarāni tasseva vevacanāni. Taṃ sutvā mahāsatto sacāhaṃ imaṃ pañhaṃ na kathessāmi manussaloko tucchoviya jāto bhavissati tatthevassa dhammikānaṃ samaṇabrāhmaṇānaṃ atthibhāvaṃ kathessāmīti cintetvā dve gāthā abhāsi yekeci atthi samaṇā paṭhabyā kāsāvavatthā anagāriyā caranti pātova piṇḍāya caranti kāle vikālacariyā viratā hi santo. Te tattha kālenupasaṅkamitvā pucchehi yaṃ te manaso piyaṃ siyā te te pavakkhanti yathāpajānaṃ imassa lokassa parassa catthanti. Tattha santoti santapāpā paṇḍitā paccekabuddhā. Yathāpajānanti te tuyhaṃ attano jānananiyāmena vakkhanti kaṅkhaṃ te

--------------------------------------------------------------------------------------------- page335.

Chīnditvā kathessanti. Parassa catthanti iminānāma kammena manussaloke nibbattanti iminā devaloke iminā nirayādīsūti evaṃ imassa ca parassa ca lokassa atthaṃ ācikkhissanti te pucchāti. Evañca pana vatvā nirayabhayena santajjesi. So pana pūritapāramipaccekabodhisatto suriyarasmisamphassaṃ oloketvā ṭhitaṃ pariṇatapadumaṃviya paripākagatañāṇo vicarati. So tassa dhammakathaṃ suṇanto ṭhitapadeneva ṭhito saṅkhāre pariggaṇhitvā tilakkhaṇaṃ sammasanto paccekabodhiñāṇaṃ paṭivijjhi. Tassa paṭivedho ca mahāsattassa pāsato mokkho ca ekakkhaṇeyeva ahosi. Paccekabuddho sabbakilese padāletvā bhavapariyante ṭhitova udānaṃ udānento gāthamāha tacaṃva jiṇṇaṃ urago purāṇaṃ paṇḍupalāsaṃ harito dumova esa pahīno mama luddabhāvo jahāmahaṃ luddakabhāvamajjāti. Tassattho yathā jiṇṇaṃ purāṇaṃ tacaṃ urago pajahati yathā ca harito sampajjamāno nīlapatto dumo katthaci ṭhapitaṃ paṇḍupalāsaṃ pajahati evaṃ ahampi ajja luddakabhāvaṃ pajahitvā ṭhito sodāni esa pahīno mama luddakabhāvo sādhu vata pajahāmahaṃ luddakabhāvamajjāti. Jahāmahanti pajahiṃ ahanti attho. So imaṃ udānaṃ udānetvā ahaṃ tāva sabbakilesabandhanehi mutto nivesane pana me bandhitvā ṭhapitā bahū sakuṇā atthi

--------------------------------------------------------------------------------------------- page336.

Te kathaṃ mocessāmīti cintetvā mahāsattaṃ pucchi morarāja nivesane me bahū sakuṇā baddhā atthi te kathaṃ mocessāmīti. Paccekabuddhato hi sabbaññūbodhisattānaññeva upāyapariggahe ñāṇaṃ mahantataraṃ hoti. Tena naṃ āha yena bodhimaggena sabbe kilese padāletvā paccekabodhiñāṇaṃ paṭividdhaṃ taṃ ārabbha saccakiriyaṃ karotha sakalajambūdīpe bandhanaṃ gato sattonāma na bhavissatīti. So bodhisattena dinnaṭṭhāne ṭhatvā saccakiriyaṃ karonto gāthamāha ye cāpi me sakuṇā atthi baddhā satāninekāni nivesanasmiṃ tesaṃ ahaṃ jīvitamajja dammi mokkhañca te patto sakaṃ niketanti. Tattha mokkhañca te pattoti sacāhaṃ mokkhapatto paccekabodhiñāṇaṃ paṭivijjhitvā ṭhito te satte jīvitadāne anukampāmi etena saccena. Sakaṃ niketanti sabbepi sattā attano vasanaṭṭhānaṃ gacchantūti vadati. Athassa saccakiriyasamantarakālameva sabbe bandhanā muccitvā tuṭṭharavaṃ ravantā sakaṭṭhānameva agamiṃsu. Tasmiṃ pana khaṇe tesaṃ tesaṃ gehesu viḷāraṃ ādiṃ katvā sakalajambūdīpe bandhanagato sattonāma na hoti. Paccekabuddho hatthaṃ ukkhipitvā sīsaṃ parāmasi. Tāvadeva gīhiliṅgaṃ antaradhāyi pabbajitaliṅgaṃ pāturahosi. So saṭṭhivassikattheroviya ākappasampanno aṭṭhaparikkhāradharo hutvā

--------------------------------------------------------------------------------------------- page337.

Tvameva mama patiṭṭhā ahosīti morarājassa añjaliṃ paggayha padakkhiṇaṃ katvā ākāse uppatitvā nandamūlapabbhāraṃ agamāsi. Morarājāpi yaṭṭhiaggato uppatitvā gocaraṃ gahetvā attano sakaṭṭhānameva gato. Idāni luddakassa sattavassāni pāsahatthassa caritvāpi morarājānaṃ nissāya dukkhā muttabhāvaṃ pakāsento satthā osānagāthamāha luddocari pāsahattho araññe bādhetu morādhipatiṃ yasassiṃ bandhitvā morādhipatiṃ yasassiṃ dukkhā pamuñci yathāhaṃ pamuttoti. Tattha bādhetūti bādhetuṃ ayameva pāṭho bandhitvā ṭhitassa dhammakathaṃ sutvā paṭiladdhasaṃvego hutvāti attho. Yathāhanti yathā ahaṃ sayambhūñāṇena mutto evameva hesa muttoti. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi (saccapariyosāne ukkaṇṭhitabhikkhu arahatte patiṭṭhahi) tadā paccekabuddho parinibbāyi morarājā pana ahamevāti. Mahāmorajātakaṃ aṭṭhamaṃ. -----------


             The Pali Atthakatha in Roman Book 40 page 325-337. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=6623&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=6623&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1961              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=7603              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=7963              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=7963              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]