ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 40 : PALI ROMAN Ja.A.6 ekadasaka-pakinnaka

                     5 Paniyajatakam.
     Mitto mittassati idam sattha jetavane viharanto kilesaniggaham
arabbha kathesi.
     Ekasmim hi samaye savatthivasino pancasata gihisahayaka
tathagatassa dhammadesanam sutva pabbajitva upasampadam patta anto
kotthisanthagare vasanta addharattikasamaye kamavitakkam vitakkesum.
Sabbam hettha vuttanayeneva vittharetabbam. Bhagavato anattiya
panayasmata anandena bhikkhusanghe sannipatite sattha pannattasane
nisiditva anodissakam katva kamavitakkam vitakkayitthati avatva
sabbasangahikavasena bhikkhave kileso khuddakonama natthi bhikkhunanama
uppannuppanna kilesa niggahetabba poranakapandita anuppanne
buddhe kilese niggahetva paccekabuddhananam pattati vatva
atitam ahari
     atite baranasiyam brahmadatte rajjam karente kasikaratthe
ekasmim gamake dve sahaya paniyatumbani adaya vanakhettam
gantva ekamante thapetva khettam kotetva pipasitakale
agantva paniyam pivanti. Tesu eko paniyatthaya agantva
attano paniyam rakkhanto itarassa tumbato pivitva sayam aranna
nikkhamitva nhayitva thito atthi nukho me kayadvaradihi ajja
kinci papam katanti upadharento thenetva paniyassa pivanabhavam
disva samvegappatto hutva ayam tanha vaddhamana mam apayesu
Khipissati imam kilesam niggahessamiti paniyassa thenetva pivanabhavam
arammanam katva vipassanam vaddhetva paccekabuddhananam nibbattetva
patiladdhagunam avajjento atthasi. Atha nam itaro nhayitva
utthito ehi samma gharam gacchamati aha. Gaccha tvam mama
gharena kiccam natthi paccekabuddhanama mayanti. Paccekabuddhanama
tumhadisa na hontiti. Atha nam kidisa hontiti. Dvangulakesa
kasavavatthanivasana uttarahimavante nandamulakapabbhare vasantiti.
So sisam paramasi. Tam khanannevassa gihilingam antaradhayi.
Rattadupattam nivatthameva vijjulatasadisam kayabandhanam bandhameva
alattakapatalavannam uttarasangacivaram ekamsam katameva meghavannam
pamsukulacivaram dakkhinamsakute thapitameva bhamaravanno mattikapatto
vamamsakute laggitova ahosi. So akase thatva dhammam
desetva uppatitva nandamulakapabbhareyeva otari. Aparopi
kasikagameyeva kutumbiko apane nisinno ekam purisam attano
bhariyam adaya gacchantam disva tam uttamarupadharam itthim indriyani
bhinditva oloketva puna cintesi ayameva lobho vaddhamano
mam apayesu khipissatiti samvegamanaso vipassanam vaddhetva
paccekabuddhananam nibbattetva akase thito dhammam desetva
nandamulakapabbharameva gato. Aparapi kasikagamavasinoyeva dve
pitaputta ekato maggam patipajjimsu. Atavimukhe vanacora thita honti.
Te pitaputte labhitva puttam gahetva dhanam aharitva tava puttam
Ganhati pitaram visajjenti dve bhataro labhitva kanittham gahetva
jetthakam visajjenti acariyantevasike labhitva acariyam gahetva
antevasikam visajjenti. Antevasiko sippalobhena dhanam aharitva
acariyam gahetva gacchati. Atha te pitaputta tattha coranam
thitabhavam natva tvam mam pitati ma vada ahampi tam puttoti na
vakkhamiti katikam katva corehi gahitakale tumhe annamannam
kim hothati puttha na kinci homati sampajanamusavadam karimsu.
Tesu atavito nikkhamitva sayam nhayitva thitesu putto attano
sisam sodhento tam musavadam disva idam papam vaddhamanam mam
apayesu khipissati imam kilesam niggahessamiti vipassanam vaddhetva
paccekabuddhananam nibbattetva akase thito pitu dhammam desetva
nandamulakapabbharameva gato. Aparopi kasikagameyeva eko
gamabhojako panaghatanam karapesi. Atha nam balikammakale mahajano
sannipatitva aha sami mayampi migasukaradayo maretva yakkhanam
balikammam karissama balikammakalo esoti. Tumhakam pubbe
karananiyameneva karothati. Manussa ettake pane marenta
mamevekassa vacanena marayimsuti kukkuccam katva vatapanam nissaya
thitakova vipassanam vaddhetva paccekabuddhananam nibbattetva akase thito
dhammam desetva nandamulakapabbharameva gato. Aparopi kasikarattheyeva
gamabhojako majjavikayam nivaretva sami pubbe imasmim kale
Surachanonama hoti kim karomati mahajanena vutto tumhe
poranikaniyameneva karothati aha. Manussa chanam katva suram
pivitva kalaham karonta hatthapade bhanjitva sisam bhinditva kannam
chinditva bahudandena bajjhimsu. Gamabhojako te disva cintesi
mayi ananujanante ime etam dukkham na vindeyyunti. So ettakena
kukkuccam katva vatapanam nissaya thitakova vipassanam vaddhetva
paccekabodhinanam nibbattetva appamatta hothati akase thatva
dhammam desetva nandamulakapabbharameva gato. Aparabhage panca
paccekabuddha bhikkhacaratthaya baranasidvare otaritva sunivattha
suparuta pasadikehi abhikkamadihi pindaya caranta rajadvaram
sampapunimsu. Raja te disva pasannacitto rajanivesanam pavesetva
pade dhovitva gandhatelena makkhetva panitena khadaniyena bhojaniyena
parivisitva ekamantam nisiditva bhante tumhakam pathamavaye pabbajja
sobhati imasmim vaye pabbajanta katham kamesu adinavam passatha
kim vo arammanam ahositi pucchi. Te tassa kathenta gathamahamsu
         mitto mittassa paniyam    adinnam paribhunjisam
         tena paccha vijigucchim     tam papam pakatam maya
         ma puna akaram papam      tasma pabbajito aham.
         Paradaranca disvana      chando me upapajjatha
         tena paccha vijigucchim     tam papam pakatam maya
         ma puna akaram papam      tasma pabbajito aham.
         Pitaram me maharaja      cora aganhi kanane
         tesaham pucchito janam    annatha nam viyakarim
         tena paccha vijigucchim     tam papam pakatam maya
         ma puna akaram papam      tasma pabbajito aham.
         Panatipatamakarum        somayage upatthite
         tesaham samanunnasim
         tena paccha vijigucchim     tam papam pakatam maya
         ma puna akaram papam      tasma pabbajito aham.
         Suramerayamadhuka        ye jana pathamasu no
         bahunnam te anatthaya     majjapanamakampayum
         tesaham samanunnasim
         tena paccha vijigucchim     tam papam pakatam maya
         ma puna akaram papam      tasma pabbajito ahanti.
     Paccekabuddha ima patipatiya panca gatha abhasimsu.
Rajapi ekamekassa byakaranam sutva bhante ayam pabbajja
tumhakamyeva anucchavikati thutim akasi.
     Tattha mitto mittassati maharaja aham ekassa mitto hutva
tassa mittassa santakam paniyam iminanama niyamena paribhunji.
Tasmati yasma puthujjananama papakammam karonti tasma aham ma
puna akarim. Papanti tam papam arammanam katva pabbajitomhiti.
Chandoti maharaja iminanama niyamena mama paradaram
Disva kame chando uppajji. Aganhiti aganhimsu. Jananti
tesam coranam ayam kim te hotiti pucchito janantoyeva na
kinci hotiti annatha byakasim. Somayageti navachane upatthite
somayagamnama yakkhabalikammam karimsu tasmim upatthite samanunnasim.
Suramerayamadhukati pitthasuradisu pupphasavadimerayanca pakkamadhu viya
mannamana. Ye jana pathamasu noti ye no game jana pathamam
evarupa asum ahesum. Bahunnam teti te ekadivasam ekasmim chane
patte bahunnam anatthaya majjapanam kappayum.
     Raja tesam dhammam sutva pasannacitto civarasatake ca bhesajjani
ca datva paccekabuddhe uyyojesi. Tepissa anumodanam katva
tattheva agamamsu. Tato patthaya raja vatthukamesu viratto
anapekkho hutva nanaggarasabhojanam bhunjitva itthiyo analapitva
anoloketva virattacitto utthaya sirigabbham pavisitva nisinno
setabhittiyam kasinaparikammam katva jhanam nibbatteti. So jhanappatto
kame garahanto gathamaha
         dhiratthusu bahukame        duggandhe bahukantake
         yocaham patisevanto      nalabhim tadisam sukhanti.
     Tattha bahukantaketi bahupaccamitte. Yo cati yo aham
ayameva va patho. Tadisanti etadisam kilesarahitam jhanasukham.
     Athassa aggamahesi ayam raja paccekabuddhanam dhammakatham
sutva ukkanthitarupo amhehi saddhim akathetvava sirigabbham pavittho
Pariganhissami tava nanti cintetva sirigabbhadvaram gantva
dvare thita ranno kamesu garahantassa udanam sutva maharaja
tvam kame garahasi kamasukhasadisamnama sukham natthiti kame sukham
vannenti itaram gathamaha
        mahassada sukha kama     natthi kama param sukham
        ye kame patisevanti      saggante upapajjareti.
     Tattha mahassadati maharaja ete kamanama mahaassada
ito uttarim annam sukham natthi kamasevino hi apaye anupagamma
sagge nibbattantiti attho.
     Tam sutva bodhisatto nassa vasali kim kathesi kamesu
sukhamnama kuto atthi viparinamadukkha hi eteti garahanto sesa
gatha abhasi
        appassada dukkha kama   natthi kama param dukkham
        ye kame patisevanti      nirayante upapajjare.
        Asi yatha sunisito         nettimsova supayiko
        sattiva urasi khitta        kama dukkhatara tato.
        Angaranamva jalitam         kasum sadhikaporisam
        jalamva divasantattam         kama dukkhatara tato.
        Visam yatha halahalam         telam pakkutthitam yatha
        tambaloham vilinamva          kama dukkhatara tatoti.
     Tattha nettimsoti nettiso idampi etassa khaggassa namam.
Dukkhatarati
evam jalitangarakasum va divasantattajalam va paticcassa yam dukkham
uppajjati tatopi kamayeva dukkhatarati attho. Anantaragathaya
yatha etani visadini dukkhavahanato dukkhani evam kamapi dukkha
tam pana kamadukkham itarehi dukkhehi dukkhataranti attho.
     Evam mahasatto deviya dhammam desetva amacce sannipatetva
bho amacca tumhe rajjam paticchatha aham pabbajissamiti vatva
mahajanassa rodantassa paridevantasseva utthaya akase thatva
ovadam datva anilapatheneva uttarahimavantam gantva rammaniye
padese assamam mapetva isipabbajjam pabbajitva ayupariyosane
brahmalokaparayano ahosi.
     Sattha imam dhammadesanam aharitva bhikkhave kilesonama
khuddako natthi appamattakopi panditehi niggahetabboyevati vatva
saccani pakasetva jatakam samodhanesi (saccapariyosane
pancasata bhikkhu arahatte patitthahimsu) tada paccekabuddha parinibbayimsu
devi rahulamata ahosi baranasiraja pana ahamevati.
                    Paniyajatakam pancamam.
                    ---------------



             The Pali Atthakatha in Roman Book 40 page 35-42. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=694&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=694&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1542              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6213              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6409              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6409              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]