ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 40 : PALI ROMAN Ja.A.6 ekadasaka-pakinnaka

page35.

5 Paniyajatakam. Mitto mittassati idam sattha jetavane viharanto kilesaniggaham arabbha kathesi. Ekasmim hi samaye savatthivasino pancasata gihisahayaka tathagatassa dhammadesanam sutva pabbajitva upasampadam patta anto kotthisanthagare vasanta addharattikasamaye kamavitakkam vitakkesum. Sabbam hettha vuttanayeneva vittharetabbam. Bhagavato anattiya panayasmata anandena bhikkhusanghe sannipatite sattha pannattasane nisiditva anodissakam katva kamavitakkam vitakkayitthati avatva sabbasangahikavasena bhikkhave kileso khuddakonama natthi bhikkhunanama uppannuppanna kilesa niggahetabba poranakapandita anuppanne buddhe kilese niggahetva paccekabuddhananam pattati vatva atitam ahari atite baranasiyam brahmadatte rajjam karente kasikaratthe ekasmim gamake dve sahaya paniyatumbani adaya vanakhettam gantva ekamante thapetva khettam kotetva pipasitakale agantva paniyam pivanti. Tesu eko paniyatthaya agantva attano paniyam rakkhanto itarassa tumbato pivitva sayam aranna nikkhamitva nhayitva thito atthi nukho me kayadvaradihi ajja kinci papam katanti upadharento thenetva paniyassa pivanabhavam disva samvegappatto hutva ayam tanha vaddhamana mam apayesu

--------------------------------------------------------------------------------------------- page36.

Khipissati imam kilesam niggahessamiti paniyassa thenetva pivanabhavam arammanam katva vipassanam vaddhetva paccekabuddhananam nibbattetva patiladdhagunam avajjento atthasi. Atha nam itaro nhayitva utthito ehi samma gharam gacchamati aha. Gaccha tvam mama gharena kiccam natthi paccekabuddhanama mayanti. Paccekabuddhanama tumhadisa na hontiti. Atha nam kidisa hontiti. Dvangulakesa kasavavatthanivasana uttarahimavante nandamulakapabbhare vasantiti. So sisam paramasi. Tam khanannevassa gihilingam antaradhayi. Rattadupattam nivatthameva vijjulatasadisam kayabandhanam bandhameva alattakapatalavannam uttarasangacivaram ekamsam katameva meghavannam pamsukulacivaram dakkhinamsakute thapitameva bhamaravanno mattikapatto vamamsakute laggitova ahosi. So akase thatva dhammam desetva uppatitva nandamulakapabbhareyeva otari. Aparopi kasikagameyeva kutumbiko apane nisinno ekam purisam attano bhariyam adaya gacchantam disva tam uttamarupadharam itthim indriyani bhinditva oloketva puna cintesi ayameva lobho vaddhamano mam apayesu khipissatiti samvegamanaso vipassanam vaddhetva paccekabuddhananam nibbattetva akase thito dhammam desetva nandamulakapabbharameva gato. Aparapi kasikagamavasinoyeva dve pitaputta ekato maggam patipajjimsu. Atavimukhe vanacora thita honti. Te pitaputte labhitva puttam gahetva dhanam aharitva tava puttam

--------------------------------------------------------------------------------------------- page37.

Ganhati pitaram visajjenti dve bhataro labhitva kanittham gahetva jetthakam visajjenti acariyantevasike labhitva acariyam gahetva antevasikam visajjenti. Antevasiko sippalobhena dhanam aharitva acariyam gahetva gacchati. Atha te pitaputta tattha coranam thitabhavam natva tvam mam pitati ma vada ahampi tam puttoti na vakkhamiti katikam katva corehi gahitakale tumhe annamannam kim hothati puttha na kinci homati sampajanamusavadam karimsu. Tesu atavito nikkhamitva sayam nhayitva thitesu putto attano sisam sodhento tam musavadam disva idam papam vaddhamanam mam apayesu khipissati imam kilesam niggahessamiti vipassanam vaddhetva paccekabuddhananam nibbattetva akase thito pitu dhammam desetva nandamulakapabbharameva gato. Aparopi kasikagameyeva eko gamabhojako panaghatanam karapesi. Atha nam balikammakale mahajano sannipatitva aha sami mayampi migasukaradayo maretva yakkhanam balikammam karissama balikammakalo esoti. Tumhakam pubbe karananiyameneva karothati. Manussa ettake pane marenta mamevekassa vacanena marayimsuti kukkuccam katva vatapanam nissaya thitakova vipassanam vaddhetva paccekabuddhananam nibbattetva akase thito dhammam desetva nandamulakapabbharameva gato. Aparopi kasikarattheyeva gamabhojako majjavikayam nivaretva sami pubbe imasmim kale

--------------------------------------------------------------------------------------------- page38.

Surachanonama hoti kim karomati mahajanena vutto tumhe poranikaniyameneva karothati aha. Manussa chanam katva suram pivitva kalaham karonta hatthapade bhanjitva sisam bhinditva kannam chinditva bahudandena bajjhimsu. Gamabhojako te disva cintesi mayi ananujanante ime etam dukkham na vindeyyunti. So ettakena kukkuccam katva vatapanam nissaya thitakova vipassanam vaddhetva paccekabodhinanam nibbattetva appamatta hothati akase thatva dhammam desetva nandamulakapabbharameva gato. Aparabhage panca paccekabuddha bhikkhacaratthaya baranasidvare otaritva sunivattha suparuta pasadikehi abhikkamadihi pindaya caranta rajadvaram sampapunimsu. Raja te disva pasannacitto rajanivesanam pavesetva pade dhovitva gandhatelena makkhetva panitena khadaniyena bhojaniyena parivisitva ekamantam nisiditva bhante tumhakam pathamavaye pabbajja sobhati imasmim vaye pabbajanta katham kamesu adinavam passatha kim vo arammanam ahositi pucchi. Te tassa kathenta gathamahamsu mitto mittassa paniyam adinnam paribhunjisam tena paccha vijigucchim tam papam pakatam maya ma puna akaram papam tasma pabbajito aham. Paradaranca disvana chando me upapajjatha tena paccha vijigucchim tam papam pakatam maya ma puna akaram papam tasma pabbajito aham.

--------------------------------------------------------------------------------------------- page39.

Pitaram me maharaja cora aganhi kanane tesaham pucchito janam annatha nam viyakarim tena paccha vijigucchim tam papam pakatam maya ma puna akaram papam tasma pabbajito aham. Panatipatamakarum somayage upatthite tesaham samanunnasim tena paccha vijigucchim tam papam pakatam maya ma puna akaram papam tasma pabbajito aham. Suramerayamadhuka ye jana pathamasu no bahunnam te anatthaya majjapanamakampayum tesaham samanunnasim tena paccha vijigucchim tam papam pakatam maya ma puna akaram papam tasma pabbajito ahanti. Paccekabuddha ima patipatiya panca gatha abhasimsu. Rajapi ekamekassa byakaranam sutva bhante ayam pabbajja tumhakamyeva anucchavikati thutim akasi. Tattha mitto mittassati maharaja aham ekassa mitto hutva tassa mittassa santakam paniyam iminanama niyamena paribhunji. Tasmati yasma puthujjananama papakammam karonti tasma aham ma puna akarim. Papanti tam papam arammanam katva pabbajitomhiti. Chandoti maharaja iminanama niyamena mama paradaram

--------------------------------------------------------------------------------------------- page40.

Disva kame chando uppajji. Aganhiti aganhimsu. Jananti tesam coranam ayam kim te hotiti pucchito janantoyeva na kinci hotiti annatha byakasim. Somayageti navachane upatthite somayagamnama yakkhabalikammam karimsu tasmim upatthite samanunnasim. Suramerayamadhukati pitthasuradisu pupphasavadimerayanca pakkamadhu viya mannamana. Ye jana pathamasu noti ye no game jana pathamam evarupa asum ahesum. Bahunnam teti te ekadivasam ekasmim chane patte bahunnam anatthaya majjapanam kappayum. Raja tesam dhammam sutva pasannacitto civarasatake ca bhesajjani ca datva paccekabuddhe uyyojesi. Tepissa anumodanam katva tattheva agamamsu. Tato patthaya raja vatthukamesu viratto anapekkho hutva nanaggarasabhojanam bhunjitva itthiyo analapitva anoloketva virattacitto utthaya sirigabbham pavisitva nisinno setabhittiyam kasinaparikammam katva jhanam nibbatteti. So jhanappatto kame garahanto gathamaha dhiratthusu bahukame duggandhe bahukantake yocaham patisevanto nalabhim tadisam sukhanti. Tattha bahukantaketi bahupaccamitte. Yo cati yo aham ayameva va patho. Tadisanti etadisam kilesarahitam jhanasukham. Athassa aggamahesi ayam raja paccekabuddhanam dhammakatham sutva ukkanthitarupo amhehi saddhim akathetvava sirigabbham pavittho

--------------------------------------------------------------------------------------------- page41.

Pariganhissami tava nanti cintetva sirigabbhadvaram gantva dvare thita ranno kamesu garahantassa udanam sutva maharaja tvam kame garahasi kamasukhasadisamnama sukham natthiti kame sukham vannenti itaram gathamaha mahassada sukha kama natthi kama param sukham ye kame patisevanti saggante upapajjareti. Tattha mahassadati maharaja ete kamanama mahaassada ito uttarim annam sukham natthi kamasevino hi apaye anupagamma sagge nibbattantiti attho. Tam sutva bodhisatto nassa vasali kim kathesi kamesu sukhamnama kuto atthi viparinamadukkha hi eteti garahanto sesa gatha abhasi appassada dukkha kama natthi kama param dukkham ye kame patisevanti nirayante upapajjare. Asi yatha sunisito nettimsova supayiko sattiva urasi khitta kama dukkhatara tato. Angaranamva jalitam kasum sadhikaporisam jalamva divasantattam kama dukkhatara tato. Visam yatha halahalam telam pakkutthitam yatha tambaloham vilinamva kama dukkhatara tatoti.

--------------------------------------------------------------------------------------------- page42.

Tattha nettimsoti nettiso idampi etassa khaggassa namam. Dukkhatarati evam jalitangarakasum va divasantattajalam va paticcassa yam dukkham uppajjati tatopi kamayeva dukkhatarati attho. Anantaragathaya yatha etani visadini dukkhavahanato dukkhani evam kamapi dukkha tam pana kamadukkham itarehi dukkhehi dukkhataranti attho. Evam mahasatto deviya dhammam desetva amacce sannipatetva bho amacca tumhe rajjam paticchatha aham pabbajissamiti vatva mahajanassa rodantassa paridevantasseva utthaya akase thatva ovadam datva anilapatheneva uttarahimavantam gantva rammaniye padese assamam mapetva isipabbajjam pabbajitva ayupariyosane brahmalokaparayano ahosi. Sattha imam dhammadesanam aharitva bhikkhave kilesonama khuddako natthi appamattakopi panditehi niggahetabboyevati vatva saccani pakasetva jatakam samodhanesi (saccapariyosane pancasata bhikkhu arahatte patitthahimsu) tada paccekabuddha parinibbayimsu devi rahulamata ahosi baranasiraja pana ahamevati. Paniyajatakam pancamam. ---------------


             The Pali Atthakatha in Roman Book 40 page 35-42. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=694&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=694&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1542              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6213              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6409              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6409              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]