ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                  12. Dasabrāhmaṇajātakaṃ.
     Rājā avoca vidhūranti idaṃ satthā jetavane viharanto asadisadānaṃ
ārabbha kathesi. Taṃ aṭṭhanipāte vidhūrajātake vitthāritameva.
     Rājā kira taṃ dānaṃ dadanto satthāraṃ jeṭṭhakaṃ katvā pañca
bhikkhusatāni vicinitvā gaṇhitvā mahākhīṇāsavānaññeva adāsi.
Athassa bhikkhū guṇakathaṃ kathentā āvuso rājā asadisadānaṃ dento
vicinitvā maggaphalaṭṭhāne adāsīti dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ.
Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāyanāmāti vutte anacchariyaṃ bhikkhave yaṃ kosalarājā
mādisassa buddhassa upaṭṭhāko hutvā viceyya dānaṃ deti porāṇakapaṇḍitā
anuppanne buddhe viceyya dānaṃ adaṃsūti vatvā tehi yācito
atītaṃ āhari
     atīte bhikkhave kururaṭṭhe indapattanagare yudhiṭṭhilagotto
korabyo rājā rajjaṃ kāresi. Tassa vidhūronāma amacco atthañca
dhammañca anusāsi. Rājā sakalajambūdīpaṃ khobhento mahādānaṃ
deti. Manussesu taṃ gahetvā bhuñjantesu ekopi pañcasīlamattaṃ
rakkhantonāma natthi sabbe dussīlāva. Dānaṃ rājānaṃ na
toseti. Rājā viceyya dānaṃ mahapphalanti sīlavantānaṃ dātukāmo
hutvā cintesi vidhūrapaṇḍitena saddhiṃ mantayissāmīti. So taṃ
upaṭṭhānaṃ āgataṃ āsane nisīdāpetvā pañhaṃ pucchi.
     Tamatthaṃ pakāsento satthā upaḍḍhagāthamāha
           rājā avoca vidhūraṃ        dhammakāmo yudhiṭṭhiloti.
           Purato rañño ca vidhūrassa ca  vacanapaṭivacanaṃ ahosi.
           Brāhmaṇe vidhūra pariyesa    sīlavante bahussute
           virate methunā dhammā      ye me bhuñjeyyu bhojanaṃ
           dakkhiṇaṃ samma dassāmi       yattha dinnaṃ mahapphalaṃ.
           Dullabhā brāhmaṇā deva    sīlavanto bahussutā
           viratā methunā dhammā      ye te bhuñjeyyu bhojanaṃ.
           Dasa khalu mahārāja         yā tā brāhmaṇajātiyo
           tesaṃ vibhaṅgavicayaṃ          vitthārena suṇohi me.
           Pasibbake gahetvāna       puṇṇe mūlassa saṃvute
           osadhikāye ganthenti      nhāpayanti japanti ca.
           Tikicchakasamā rāja         tepi vuccanti brāhmaṇā
           akkhātā te mahārāja     tādise nipatāmase.
           Apetā te ca brāhmaññā  (iti rājā ca korabyo)
           na te vuccanti brāhmaṇā
           aññe vidhūra pariyesa       sīlavante bahussute
           virate methunā dhammā      ye me bhuñjeyyu bhojanaṃ
           dakkhiṇaṃ samma dassāmi       yattha dinnaṃ mahapphalaṃ.
           Kiṅkiṇiyo gahetvāna       ghosenti puratopi te
           pesanānipi gacchanti        rathacariyāsu sikkhare
           Paricārikasamā rāja        tepi vuccanti brāhmaṇā
           akkhātā te mahārāja     tādise nipatāmase.
           Apetā te ca brāhmaññā  (iti rājā ca korabyo)
           na te vuccanti brāhmaṇā
           aññe vidhūra pariyesa       sīlavante bahussute
           virate methunā dhammā      ye me bhuñjeyyu bhojanaṃ
           dakkhiṇaṃ samma dassāmi       yattha dinnaṃ mahapphalaṃ.
           Kamaṇḍaluṃ gahetvāna        paṅkadaṇḍañca brāhmaṇā
           paccupessanti rājāno     gāmesu nigamesu ca
           nādinne vuṭṭhahessāma     gāmamhi nigamamhi vā
           niggāhakasamā rāja        tepi vuccanti brāhmaṇā
           akkhātā te mahārāja     tādise nipatāmase.
           Apetā te ca brāhmaññā  (iti rājā ca korabyo)
           na te vuccanti brāhmaṇā
           aññe vidhūra pariyesa       sīlavante bahussute
           virate methunā dhammā      ye me bhuñjeyyu bhojanaṃ
           dakkhiṇaṃ samma dassāmi       yattha dinnaṃ mahapphalaṃ.
           Paruḷhakacchanakhalomā        paṅkadantā rajassirā
           okiṇṇā rajajallehi       yācakā vicaranti te
           khāṇughātasamā rāja        tepi vuccanti brāhmaṇā
           akkhātā te mahārāja     tādise nipatāmase.
           Apetā te ca brāhmaññā  (iti rājā ca korabyo)
           na te vuccanti brāhmaṇā
           aññe vidhūra pariyesa       sīlavante bahussute
           virate methunā dhammā      ye me bhuñjeyyu bhojanaṃ
           dakkhiṇaṃ samma dassāmi       yattha dinnaṃ mahapphalaṃ.
           Harītakaṃ āmalakaṃ           ambaṃ jambuṃ vibhedakaṃ
           labujaṃ dantapoṇāni         veḷuvā badarāni ca
           rājāyatanaṃ ucchupūṭaṃ        dhūmanettaṃ madhuañjanaṃ
           uccāvacāni paṇīyāni       vipaṇenti janādhipa
           vāṇijakasamā rāja         tepi vuccanti brāhmaṇā
           akkhātā te mahārāja     tādise nipatāmase.
           Apetā te ca brāhmaññā  (iti rājā ca korabyo)
           na te vuccanti brāhmaṇā
           aññe vidhūra pariyesa       sīlavante bahussute
           virate methunā dhammā      ye me bhuñjeyyu bhojanaṃ
           dakkhiṇaṃ samma dassāmi       yattha dinnaṃ mahapphalaṃ.
           Kasivāṇijjaṃ kārenti       posayanti ajeḷake
           kumāriyo pavecchanti       vivāhantāvāhanti ca
           samā ambaṭṭhavesehi       tepi vuccanti brāhmaṇā
           akkhātā te mahārāja     tādise nipatāmase.
           Apetā te ca brāhmaññā  (iti rājā ca korabyo)
           Na te vuccanti brāhmaṇā
           aññe vidhūra pariyesa       sīlavante bahussute
           virate methunā dhammā      ye me bhuñjeyyu bhojanaṃ
           dakkhiṇaṃ samma dassāmi       yattha dinnaṃ mahapphalaṃ.
           Nikkhittabhikkhaṃ bhuñjanti       gāmesu te purohitā
           bahū ne paripucchanti        aṇḍacchedāni lañcakā
           pasūpi tattha haññanti        mahisā sukarā ajā
           goghātakasamā rāja        tepi vuccanti brāhmaṇā
           akkhātā te mahārāja     tādise nipatāmase.
           Apetā te ca brāhmaññā  (iti rājā ca korabyo)
           na te vuccanti brāhmaṇā
           aññe vidhūra pariyesa       sīlavante bahussute
           virate methunā dhammā      ye me bhuñjeyyu bhojanaṃ
           dakkhiṇaṃ samma dassāmi       yattha dinnaṃ mahapphalaṃ.
           Asicammaṃ gahetvāna        khaggaṃ paggayha brāhmaṇā
           vessapathesu tiṭṭhanti       satthaṃ ambāhayantipi
           samā gopanisādehi        tepi vuccanti brāhmaṇā
           akkhātā te mahārāja     tādise nipatāmase.
           Apetā te ca brāhmaññā  (iti rājā ca korabyo)
           na te vuccanti brāhmaṇā
           aññe vidhūra pariyesa       sīlavante bahussute
           Virate methunā dhammā      ye me bhuñjeyyu bhojanaṃ
           dakkhiṇaṃ samma dassāmi       yattha dinnaṃ mahapphalaṃ.
           Araññe kuṭikaṃ katvā       kūṭāni kārayanti te
           sasaṃ viḷāraṃ bādhenti       āgodhā macchakacchapaṃ
           te luddakasamā rāja       tepi vuccanti brāhmaṇā
           akkhātā te mahārāja     tādise nipatāmase.
           Apetā te ca brāhmaññā  (iti rājā ca korabyo)
           na te vuccanti brāhmaṇā
           aññe vidhūra pariyesa       sīlavante bahussute
           virate methunā dhammā      ye me bhuñjeyyu bhojanaṃ
           dakkhiṇaṃ samma dassāmi       yattha dinnaṃ mahapphalaṃ.
           Aññe dhanassa kāmāhi      heṭṭhā mañce pasakkhitā
           rājāno upari nhāpenti   somayāge upaṭṭhite
           malamajjasamā rāja         tepi vuccanti brāhmaṇā
           akkhātā te mahārāja     tādise nipatāmase.
           Apetā te ca brāhmaññā  (iti rājā ca korabyo)
           na te vuccanti brāhmaṇā
           aññe vidhūra pariyesa       sīlavante bahussute
           virate methunā dhammā      ye me bhuñjeyyu bhojanaṃ
           dakkhiṇaṃ samma dassāmi       yattha dinnaṃ mahapphalanti.
     Tattha sīlavanteti maggenāgatasīle. Bahussuteti paṭivedhabahussute.
Dakkhiṇanti dānaṃ. Yeti ye dhammikasamaṇabrāhmaṇā taṃ dānaṃ
bhuñjeyyuṃ te dullabhā. Brāhmaṇajātiyoti brāhmaṇakulāni.
Tesaṃ vibhaṅgavicayanti tesaṃ brāhmaṇānaṃ vibhāgaṃ mama paññāya vicitabhāvaṃ
vitthārena suṇāhi. Saṃvuteti bandhamukhe. Osadhikāye ganthentīti
idaṃ imassa rogassa bhesajjaṃ idaṃ imassāti evaṃ siloke bandhitvā
manussānaṃ denti. Nhāpayantīti nhāpanaṃnāma karonti. Japanti
cāti bhūtavijjaṃ parivattenti. Tikicchakasamāti vejjasadisā. Tepi
vuccantīti tepi brāhmaṇā vā mayaṃ abrāhmaṇā vāti ajānitvāva
vejjakammena jīvitaṃ kappentā vohārena brāhmaṇāti vuccanti.
Akkhātā teti ime te mayā vejjabrāhmaṇānāma akkhātā.
Nipatāmaseti vedehi tādise brāhmaṇe nimantanatthāya upasaṅkamāma
atthi te etehi atthoti pucchi. Brāhmaññāti brāhmaṇadhammo.
Na te vuccantīti te vāhitapāpatāya brāhmaṇānāma na vuccanti.
Kiṅkiṇiyoti mahārāja aparepi brāhmaṇā attano brāhmaṇadhammaṃ
chaḍḍetvā jīvikatthāya rājarājamahāmattānaṃ purato kaṃsatāle gahetvā
vādentā gāyantā gacchanti. Pesanānipīti dāsakammakarāviya
pesanānipi gacchanti. Rathacariyāsūti rathasippaṃ sikkhanti. Paricārikasamāti
dāsakammakarasadisā. Paṅkadaṇḍanti dantakaṭṭhaṃ. Paccupessanti
rājānoti aparepi brāhmaṇā rājarājamahāmatte paṭicca āgamma
Sandhāya upasevanti. Gāmesu nigamesu cāti tesaṃ nivesanadvāre
nisīdanti. Niggāhakasamāti niggāhakārakehi balisādhakarājapurisehi
samā yathā te purisā agahetvā na gamissāmāti niggahaṃ katvā
gaṇhantiyeva tathā gāme vā vane vā aladdhe mayaṃ marantāpi na
uṭṭhahissāmāti upavasanti. Tepīti tepi balisādhakasadisā pāpadhammā.
Rajajallehīti rajehi ca paṃsūhi ca okiṇṇā. Yācakāti dhanayācakā
khāṇughātasamāti malinasarīratāya jhāmakhette khāṇughātakehi bhūmiṃ khaṇitvā
jhāmakhāṇukauddharaṇamanussehi samā agahetvā na gamissāmāti
niccalabhāvena ṭhitattā nikkhaṇitvā ṭhapitakhāṇukāviyāti attho. Tepīti
tepi tathā laddhaṃ dhanaṃ vaḍḍhiyā payojetvā puna tathā vicarantā
dussīlā brāhmaṇā. Ucchupūṭanti ucchuñceva phāṇitapūṭañca.
Madhuañjananti madhuñceva añjanañca. Uccāvacānīti appagghamahagghāni.
Paṇiyānīti bhaṇḍāni. Vipaṇentīti kīṇanti vikīṇanti. Tepīti tepi
imāni ettakāni vikīṇitvā jīvitakappakā vāṇijakabrāhmaṇā.
Posayantīti kayavikayena jīvitakappanatthaṃ posentīti. Pavecchantīti
attano dhītaro hiraññasuvaṇṇaṃ gahetvā paresaṃ denti te
evaṃ paresaṃ dadamānā vivāhanti attano puttānaṃ atthāya
gaṇhamānā āvāhanti nāma. Ambaṭṭhavesehīti kuṭumbikehi ceva
gahapatīhi ca samā tepi vohāravasena brāhmaṇāti vuccanti.
Nikkhittabhikkhanti gāmapurohitā hutvā attano atthāya nimantabhikkhaṃ.
Bahū neti bahū janā te gāmapurohite nakkhattamuhuttamaṅgalāni
Pucchanti. Aṇḍacchedāni lañcakāti bhatiṃ gahetvā balibaddhādīnaṃ
aṇḍacchedakā ceva tisūlādiaṅgakaraṇena lañcakā ca lakkhaṇakārakāti
attho. Tatthāti tesaṃ gāmapurohitānaṃ gehesu maṃsavikīṇanatthaṃ ete
pasuādayopi haññanti. Tepīti tepi goghātakasamā brāhmaṇāti
vuccanti. Asicammanti asiñceva cammakaṇḍavāraṇañca. Vessapathesūti
vāṇijānaṃ gamanamaggesu. Ambāhayantīti satthavāhānaṃ hatthato
satampi sahassampi gahetvā satthaṃ corā aṭaviṃ āvahanti.
Gopanisādehīti gopālakehi ceva nesādehi ca gāmaghātakacorehi
samāti vuccanti. Tepīti tepi evarūpā brāhmaṇāti vuccanti.
Kūṭāni kārayanti teti kūṭapāsādīni ropenti. Sasaṃ viḷāranti sasañca
biḷāre ca etena thalacare mige dasseti. Āgodhā macchakacchapanti
thalajesu tāva āgodhatova mahante ca khuddake ca pāṇino bādhenti
mārenti jalajesu macchakacchape. Tepīti tepi luddakasamā brāhmaṇāti
vuccanti. Aññe dhanassa kāmāhīti apare brāhmaṇā dhanaṃ
paṭṭhentā. Heṭṭhā mañce pasakkhitāti kalipavāhanakammaṃ kāressāmāti
ratanamayaṃ mañcaṃ kāretvā tassa heṭṭhā nipannā acchanti atha
nesaṃ somayāge upaṭṭhite rājāno upari nhāyanti te kira
somayāge niṭṭhite āgantvā tasmiṃ mañce nisīdanti atha ne
aññe brāhmaṇā kaliṃ pavāhessāmāti nhāpenti ratanamañco
ca rañño rājālaṅkāro ca sabbo heṭṭhā nipannasseva hoti.
Tepīti tepi malamajjanehi nhāpitehi sadisā brāhmaṇāti vuccanti.
     Evampime vohāramatte brāhmaṇe dassetvā idāni
paramatthabrāhmaṇe dassento dve gāthā abhāsi
           atthi kho brāhmaṇā deva   sīlavanto bahussutā
           viratā methunā dhammā      ye te bhuñjeyyu bhojanaṃ.
           Ekacce bhattaṃ bhuñjanti     na ca majjaṃ pivanti te
           akkhātā te mahārāja     tādise nipatāmaseti.
     Tattha sīlavantoti ariyasīlena samannāgatā. Bahussutāti
paṭivedhabāhusaccena samannāgatā. Tādiseti evarūpe bāhitapāpe
paccekabuddhabrāhmaṇe nimantanatthāya upasaṅkamāmāti.
     Rājā tassa kathaṃ sutvā pucchi samma vidhūra evarūpā
aggadakkhiṇeyyā brāhmaṇā kahaṃ vasantīti. Uttarahimavante
nandamūlakapabbhāre mahārājāti. Tenahi paṇḍita tava balena mayhaṃ
te brāhmaṇe pariyesāti tuṭṭhamānaso gāthamāha
           ete kho brāhmaṇā vidhūra  sīlavanto bahussutā
           ete vidhūra pariyesa       khippañca ne nimantayāti.
     Mahāsatto sādhūti tassa vacanaṃ sampaṭicchitvā tenahi mahārāja
nagaraṃ alaṅkaritvā sabbe nagaravāsino dānaṃ datvā uposathaṃ
adhiṭṭhāya samādinnasīlā hontūti bheriñcārāpetvā tumhepi saddhiṃ
parisajanena uposathaṃ samādiyāthāti vatvā sayaṃ pātova bhuñjitvā
uposathaṃ samādāya sāyaṇhasamaye jātipupphapuṇṇasuvaṇṇasamuggaṃ
āharāpetvā raññā saddhiṃ pañcapatiṭṭhitaṃ patiṭṭhapetvā
Paccekabuddhānaṃ guṇe anussaritvā vanditvā uttarahimavante
nandamūlakapabbhāravāsino pañcasatā paccekabuddhā sve amhākaṃ bhikkhaṃ
gaṇhantūti nimantetvā ākāse aṭṭha pupphamuṭṭhiyo visajjesi. Tadā
tattha pañcasatā paccekabuddhā vasanti. Pupphāni gantvā tesaṃ
paccekabuddhānaṃ santike upari patiṃsu. Te āvajjentā taṃ kāraṇaṃ
ñatvā mārisā vidhūrapaṇḍitena nimantitamhā na kho panesa
itarasatto buddhaṅkuro esa imasmiññeva kappe buddho bhavissati
karissāmassa saṅgahanti nimantanaṃ adhivāsayiṃsu. Mahāsatto pupphānaṃ
anāgatasaññāya adhivāsitabhāvaṃ ñatvā mahārāja paccekabuddhā
āgamissanti sakkārasammānaṃ karohīti āha. Rājā punadivase
mahāsakkāraṃ katvā mahātale mahārahāni āsanāni paññāpesi.
Paccekabuddhāpi anotattadahe katasarīrapaṭijagganā velaṃ sallakkhetvā
ākāsenāgantvā rājaṅgaṇe otariṃsu. Rājā ca bodhisatto ca
pasannamānasā tesaṃ hatthato patte gahetvā pāsādaṃ āropetvā
nisīdāpetvā dakkhiṇodakaṃ datvā paṇītena khādanīyena bhojanīyena
parivīsiṃsu tesaṃ bhattakiccapariyosāne punadivasatthāyāti evaṃ sattame
divase nimantetvā mahādānaṃ datvā sattame divase sabbaparikkhāre
adaṃsu. Te anumodanaṃ katvā ākāsena tattheva gatā. Parikkhārāpi
teheva saddhiṃyeva gatā.
     Satthā imaṃ dhammadesanaṃ āharitvā anacchariyaṃ bhikkhave kosalarañño
mama upaṭṭhākassa sato viceyyadānaṃ dātuṃ
Porāṇakapaṇḍitā anuppannepi buddhe dānaṃ adaṃsuyevāti vatvā jātakaṃ
samodhānesi tadā rājā ānando ahosi paccekabuddhā parinibbutā
vidhūrapaṇḍito pana ahamevāti.
                 Dasabrāhmaṇajātakaṃ dvādasamaṃ.
                     -------------



             The Pali Atthakatha in Roman Book 40 page 363-374. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=7403              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=7403              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2001              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=7815              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=8215              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=8215              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]