ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

page363.

12. Dasabrāhmaṇajātakaṃ. Rājā avoca vidhūranti idaṃ satthā jetavane viharanto asadisadānaṃ ārabbha kathesi. Taṃ aṭṭhanipāte vidhūrajātake vitthāritameva. Rājā kira taṃ dānaṃ dadanto satthāraṃ jeṭṭhakaṃ katvā pañca bhikkhusatāni vicinitvā gaṇhitvā mahākhīṇāsavānaññeva adāsi. Athassa bhikkhū guṇakathaṃ kathentā āvuso rājā asadisadānaṃ dento vicinitvā maggaphalaṭṭhāne adāsīti dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāyanāmāti vutte anacchariyaṃ bhikkhave yaṃ kosalarājā mādisassa buddhassa upaṭṭhāko hutvā viceyya dānaṃ deti porāṇakapaṇḍitā anuppanne buddhe viceyya dānaṃ adaṃsūti vatvā tehi yācito atītaṃ āhari atīte bhikkhave kururaṭṭhe indapattanagare yudhiṭṭhilagotto korabyo rājā rajjaṃ kāresi. Tassa vidhūronāma amacco atthañca dhammañca anusāsi. Rājā sakalajambūdīpaṃ khobhento mahādānaṃ deti. Manussesu taṃ gahetvā bhuñjantesu ekopi pañcasīlamattaṃ rakkhantonāma natthi sabbe dussīlāva. Dānaṃ rājānaṃ na toseti. Rājā viceyya dānaṃ mahapphalanti sīlavantānaṃ dātukāmo hutvā cintesi vidhūrapaṇḍitena saddhiṃ mantayissāmīti. So taṃ upaṭṭhānaṃ āgataṃ āsane nisīdāpetvā pañhaṃ pucchi.

--------------------------------------------------------------------------------------------- page364.

Tamatthaṃ pakāsento satthā upaḍḍhagāthamāha rājā avoca vidhūraṃ dhammakāmo yudhiṭṭhiloti. Purato rañño ca vidhūrassa ca vacanapaṭivacanaṃ ahosi. Brāhmaṇe vidhūra pariyesa sīlavante bahussute virate methunā dhammā ye me bhuñjeyyu bhojanaṃ dakkhiṇaṃ samma dassāmi yattha dinnaṃ mahapphalaṃ. Dullabhā brāhmaṇā deva sīlavanto bahussutā viratā methunā dhammā ye te bhuñjeyyu bhojanaṃ. Dasa khalu mahārāja yā tā brāhmaṇajātiyo tesaṃ vibhaṅgavicayaṃ vitthārena suṇohi me. Pasibbake gahetvāna puṇṇe mūlassa saṃvute osadhikāye ganthenti nhāpayanti japanti ca. Tikicchakasamā rāja tepi vuccanti brāhmaṇā akkhātā te mahārāja tādise nipatāmase. Apetā te ca brāhmaññā (iti rājā ca korabyo) na te vuccanti brāhmaṇā aññe vidhūra pariyesa sīlavante bahussute virate methunā dhammā ye me bhuñjeyyu bhojanaṃ dakkhiṇaṃ samma dassāmi yattha dinnaṃ mahapphalaṃ. Kiṅkiṇiyo gahetvāna ghosenti puratopi te pesanānipi gacchanti rathacariyāsu sikkhare

--------------------------------------------------------------------------------------------- page365.

Paricārikasamā rāja tepi vuccanti brāhmaṇā akkhātā te mahārāja tādise nipatāmase. Apetā te ca brāhmaññā (iti rājā ca korabyo) na te vuccanti brāhmaṇā aññe vidhūra pariyesa sīlavante bahussute virate methunā dhammā ye me bhuñjeyyu bhojanaṃ dakkhiṇaṃ samma dassāmi yattha dinnaṃ mahapphalaṃ. Kamaṇḍaluṃ gahetvāna paṅkadaṇḍañca brāhmaṇā paccupessanti rājāno gāmesu nigamesu ca nādinne vuṭṭhahessāma gāmamhi nigamamhi vā niggāhakasamā rāja tepi vuccanti brāhmaṇā akkhātā te mahārāja tādise nipatāmase. Apetā te ca brāhmaññā (iti rājā ca korabyo) na te vuccanti brāhmaṇā aññe vidhūra pariyesa sīlavante bahussute virate methunā dhammā ye me bhuñjeyyu bhojanaṃ dakkhiṇaṃ samma dassāmi yattha dinnaṃ mahapphalaṃ. Paruḷhakacchanakhalomā paṅkadantā rajassirā okiṇṇā rajajallehi yācakā vicaranti te khāṇughātasamā rāja tepi vuccanti brāhmaṇā akkhātā te mahārāja tādise nipatāmase.

--------------------------------------------------------------------------------------------- page366.

Apetā te ca brāhmaññā (iti rājā ca korabyo) na te vuccanti brāhmaṇā aññe vidhūra pariyesa sīlavante bahussute virate methunā dhammā ye me bhuñjeyyu bhojanaṃ dakkhiṇaṃ samma dassāmi yattha dinnaṃ mahapphalaṃ. Harītakaṃ āmalakaṃ ambaṃ jambuṃ vibhedakaṃ labujaṃ dantapoṇāni veḷuvā badarāni ca rājāyatanaṃ ucchupūṭaṃ dhūmanettaṃ madhuañjanaṃ uccāvacāni paṇīyāni vipaṇenti janādhipa vāṇijakasamā rāja tepi vuccanti brāhmaṇā akkhātā te mahārāja tādise nipatāmase. Apetā te ca brāhmaññā (iti rājā ca korabyo) na te vuccanti brāhmaṇā aññe vidhūra pariyesa sīlavante bahussute virate methunā dhammā ye me bhuñjeyyu bhojanaṃ dakkhiṇaṃ samma dassāmi yattha dinnaṃ mahapphalaṃ. Kasivāṇijjaṃ kārenti posayanti ajeḷake kumāriyo pavecchanti vivāhantāvāhanti ca samā ambaṭṭhavesehi tepi vuccanti brāhmaṇā akkhātā te mahārāja tādise nipatāmase. Apetā te ca brāhmaññā (iti rājā ca korabyo)

--------------------------------------------------------------------------------------------- page367.

Na te vuccanti brāhmaṇā aññe vidhūra pariyesa sīlavante bahussute virate methunā dhammā ye me bhuñjeyyu bhojanaṃ dakkhiṇaṃ samma dassāmi yattha dinnaṃ mahapphalaṃ. Nikkhittabhikkhaṃ bhuñjanti gāmesu te purohitā bahū ne paripucchanti aṇḍacchedāni lañcakā pasūpi tattha haññanti mahisā sukarā ajā goghātakasamā rāja tepi vuccanti brāhmaṇā akkhātā te mahārāja tādise nipatāmase. Apetā te ca brāhmaññā (iti rājā ca korabyo) na te vuccanti brāhmaṇā aññe vidhūra pariyesa sīlavante bahussute virate methunā dhammā ye me bhuñjeyyu bhojanaṃ dakkhiṇaṃ samma dassāmi yattha dinnaṃ mahapphalaṃ. Asicammaṃ gahetvāna khaggaṃ paggayha brāhmaṇā vessapathesu tiṭṭhanti satthaṃ ambāhayantipi samā gopanisādehi tepi vuccanti brāhmaṇā akkhātā te mahārāja tādise nipatāmase. Apetā te ca brāhmaññā (iti rājā ca korabyo) na te vuccanti brāhmaṇā aññe vidhūra pariyesa sīlavante bahussute

--------------------------------------------------------------------------------------------- page368.

Virate methunā dhammā ye me bhuñjeyyu bhojanaṃ dakkhiṇaṃ samma dassāmi yattha dinnaṃ mahapphalaṃ. Araññe kuṭikaṃ katvā kūṭāni kārayanti te sasaṃ viḷāraṃ bādhenti āgodhā macchakacchapaṃ te luddakasamā rāja tepi vuccanti brāhmaṇā akkhātā te mahārāja tādise nipatāmase. Apetā te ca brāhmaññā (iti rājā ca korabyo) na te vuccanti brāhmaṇā aññe vidhūra pariyesa sīlavante bahussute virate methunā dhammā ye me bhuñjeyyu bhojanaṃ dakkhiṇaṃ samma dassāmi yattha dinnaṃ mahapphalaṃ. Aññe dhanassa kāmāhi heṭṭhā mañce pasakkhitā rājāno upari nhāpenti somayāge upaṭṭhite malamajjasamā rāja tepi vuccanti brāhmaṇā akkhātā te mahārāja tādise nipatāmase. Apetā te ca brāhmaññā (iti rājā ca korabyo) na te vuccanti brāhmaṇā aññe vidhūra pariyesa sīlavante bahussute virate methunā dhammā ye me bhuñjeyyu bhojanaṃ dakkhiṇaṃ samma dassāmi yattha dinnaṃ mahapphalanti.

--------------------------------------------------------------------------------------------- page369.

Tattha sīlavanteti maggenāgatasīle. Bahussuteti paṭivedhabahussute. Dakkhiṇanti dānaṃ. Yeti ye dhammikasamaṇabrāhmaṇā taṃ dānaṃ bhuñjeyyuṃ te dullabhā. Brāhmaṇajātiyoti brāhmaṇakulāni. Tesaṃ vibhaṅgavicayanti tesaṃ brāhmaṇānaṃ vibhāgaṃ mama paññāya vicitabhāvaṃ vitthārena suṇāhi. Saṃvuteti bandhamukhe. Osadhikāye ganthentīti idaṃ imassa rogassa bhesajjaṃ idaṃ imassāti evaṃ siloke bandhitvā manussānaṃ denti. Nhāpayantīti nhāpanaṃnāma karonti. Japanti cāti bhūtavijjaṃ parivattenti. Tikicchakasamāti vejjasadisā. Tepi vuccantīti tepi brāhmaṇā vā mayaṃ abrāhmaṇā vāti ajānitvāva vejjakammena jīvitaṃ kappentā vohārena brāhmaṇāti vuccanti. Akkhātā teti ime te mayā vejjabrāhmaṇānāma akkhātā. Nipatāmaseti vedehi tādise brāhmaṇe nimantanatthāya upasaṅkamāma atthi te etehi atthoti pucchi. Brāhmaññāti brāhmaṇadhammo. Na te vuccantīti te vāhitapāpatāya brāhmaṇānāma na vuccanti. Kiṅkiṇiyoti mahārāja aparepi brāhmaṇā attano brāhmaṇadhammaṃ chaḍḍetvā jīvikatthāya rājarājamahāmattānaṃ purato kaṃsatāle gahetvā vādentā gāyantā gacchanti. Pesanānipīti dāsakammakarāviya pesanānipi gacchanti. Rathacariyāsūti rathasippaṃ sikkhanti. Paricārikasamāti dāsakammakarasadisā. Paṅkadaṇḍanti dantakaṭṭhaṃ. Paccupessanti rājānoti aparepi brāhmaṇā rājarājamahāmatte paṭicca āgamma

--------------------------------------------------------------------------------------------- page370.

Sandhāya upasevanti. Gāmesu nigamesu cāti tesaṃ nivesanadvāre nisīdanti. Niggāhakasamāti niggāhakārakehi balisādhakarājapurisehi samā yathā te purisā agahetvā na gamissāmāti niggahaṃ katvā gaṇhantiyeva tathā gāme vā vane vā aladdhe mayaṃ marantāpi na uṭṭhahissāmāti upavasanti. Tepīti tepi balisādhakasadisā pāpadhammā. Rajajallehīti rajehi ca paṃsūhi ca okiṇṇā. Yācakāti dhanayācakā khāṇughātasamāti malinasarīratāya jhāmakhette khāṇughātakehi bhūmiṃ khaṇitvā jhāmakhāṇukauddharaṇamanussehi samā agahetvā na gamissāmāti niccalabhāvena ṭhitattā nikkhaṇitvā ṭhapitakhāṇukāviyāti attho. Tepīti tepi tathā laddhaṃ dhanaṃ vaḍḍhiyā payojetvā puna tathā vicarantā dussīlā brāhmaṇā. Ucchupūṭanti ucchuñceva phāṇitapūṭañca. Madhuañjananti madhuñceva añjanañca. Uccāvacānīti appagghamahagghāni. Paṇiyānīti bhaṇḍāni. Vipaṇentīti kīṇanti vikīṇanti. Tepīti tepi imāni ettakāni vikīṇitvā jīvitakappakā vāṇijakabrāhmaṇā. Posayantīti kayavikayena jīvitakappanatthaṃ posentīti. Pavecchantīti attano dhītaro hiraññasuvaṇṇaṃ gahetvā paresaṃ denti te evaṃ paresaṃ dadamānā vivāhanti attano puttānaṃ atthāya gaṇhamānā āvāhanti nāma. Ambaṭṭhavesehīti kuṭumbikehi ceva gahapatīhi ca samā tepi vohāravasena brāhmaṇāti vuccanti. Nikkhittabhikkhanti gāmapurohitā hutvā attano atthāya nimantabhikkhaṃ. Bahū neti bahū janā te gāmapurohite nakkhattamuhuttamaṅgalāni

--------------------------------------------------------------------------------------------- page371.

Pucchanti. Aṇḍacchedāni lañcakāti bhatiṃ gahetvā balibaddhādīnaṃ aṇḍacchedakā ceva tisūlādiaṅgakaraṇena lañcakā ca lakkhaṇakārakāti attho. Tatthāti tesaṃ gāmapurohitānaṃ gehesu maṃsavikīṇanatthaṃ ete pasuādayopi haññanti. Tepīti tepi goghātakasamā brāhmaṇāti vuccanti. Asicammanti asiñceva cammakaṇḍavāraṇañca. Vessapathesūti vāṇijānaṃ gamanamaggesu. Ambāhayantīti satthavāhānaṃ hatthato satampi sahassampi gahetvā satthaṃ corā aṭaviṃ āvahanti. Gopanisādehīti gopālakehi ceva nesādehi ca gāmaghātakacorehi samāti vuccanti. Tepīti tepi evarūpā brāhmaṇāti vuccanti. Kūṭāni kārayanti teti kūṭapāsādīni ropenti. Sasaṃ viḷāranti sasañca biḷāre ca etena thalacare mige dasseti. Āgodhā macchakacchapanti thalajesu tāva āgodhatova mahante ca khuddake ca pāṇino bādhenti mārenti jalajesu macchakacchape. Tepīti tepi luddakasamā brāhmaṇāti vuccanti. Aññe dhanassa kāmāhīti apare brāhmaṇā dhanaṃ paṭṭhentā. Heṭṭhā mañce pasakkhitāti kalipavāhanakammaṃ kāressāmāti ratanamayaṃ mañcaṃ kāretvā tassa heṭṭhā nipannā acchanti atha nesaṃ somayāge upaṭṭhite rājāno upari nhāyanti te kira somayāge niṭṭhite āgantvā tasmiṃ mañce nisīdanti atha ne aññe brāhmaṇā kaliṃ pavāhessāmāti nhāpenti ratanamañco ca rañño rājālaṅkāro ca sabbo heṭṭhā nipannasseva hoti. Tepīti tepi malamajjanehi nhāpitehi sadisā brāhmaṇāti vuccanti.

--------------------------------------------------------------------------------------------- page372.

Evampime vohāramatte brāhmaṇe dassetvā idāni paramatthabrāhmaṇe dassento dve gāthā abhāsi atthi kho brāhmaṇā deva sīlavanto bahussutā viratā methunā dhammā ye te bhuñjeyyu bhojanaṃ. Ekacce bhattaṃ bhuñjanti na ca majjaṃ pivanti te akkhātā te mahārāja tādise nipatāmaseti. Tattha sīlavantoti ariyasīlena samannāgatā. Bahussutāti paṭivedhabāhusaccena samannāgatā. Tādiseti evarūpe bāhitapāpe paccekabuddhabrāhmaṇe nimantanatthāya upasaṅkamāmāti. Rājā tassa kathaṃ sutvā pucchi samma vidhūra evarūpā aggadakkhiṇeyyā brāhmaṇā kahaṃ vasantīti. Uttarahimavante nandamūlakapabbhāre mahārājāti. Tenahi paṇḍita tava balena mayhaṃ te brāhmaṇe pariyesāti tuṭṭhamānaso gāthamāha ete kho brāhmaṇā vidhūra sīlavanto bahussutā ete vidhūra pariyesa khippañca ne nimantayāti. Mahāsatto sādhūti tassa vacanaṃ sampaṭicchitvā tenahi mahārāja nagaraṃ alaṅkaritvā sabbe nagaravāsino dānaṃ datvā uposathaṃ adhiṭṭhāya samādinnasīlā hontūti bheriñcārāpetvā tumhepi saddhiṃ parisajanena uposathaṃ samādiyāthāti vatvā sayaṃ pātova bhuñjitvā uposathaṃ samādāya sāyaṇhasamaye jātipupphapuṇṇasuvaṇṇasamuggaṃ āharāpetvā raññā saddhiṃ pañcapatiṭṭhitaṃ patiṭṭhapetvā

--------------------------------------------------------------------------------------------- page373.

Paccekabuddhānaṃ guṇe anussaritvā vanditvā uttarahimavante nandamūlakapabbhāravāsino pañcasatā paccekabuddhā sve amhākaṃ bhikkhaṃ gaṇhantūti nimantetvā ākāse aṭṭha pupphamuṭṭhiyo visajjesi. Tadā tattha pañcasatā paccekabuddhā vasanti. Pupphāni gantvā tesaṃ paccekabuddhānaṃ santike upari patiṃsu. Te āvajjentā taṃ kāraṇaṃ ñatvā mārisā vidhūrapaṇḍitena nimantitamhā na kho panesa itarasatto buddhaṅkuro esa imasmiññeva kappe buddho bhavissati karissāmassa saṅgahanti nimantanaṃ adhivāsayiṃsu. Mahāsatto pupphānaṃ anāgatasaññāya adhivāsitabhāvaṃ ñatvā mahārāja paccekabuddhā āgamissanti sakkārasammānaṃ karohīti āha. Rājā punadivase mahāsakkāraṃ katvā mahātale mahārahāni āsanāni paññāpesi. Paccekabuddhāpi anotattadahe katasarīrapaṭijagganā velaṃ sallakkhetvā ākāsenāgantvā rājaṅgaṇe otariṃsu. Rājā ca bodhisatto ca pasannamānasā tesaṃ hatthato patte gahetvā pāsādaṃ āropetvā nisīdāpetvā dakkhiṇodakaṃ datvā paṇītena khādanīyena bhojanīyena parivīsiṃsu tesaṃ bhattakiccapariyosāne punadivasatthāyāti evaṃ sattame divase nimantetvā mahādānaṃ datvā sattame divase sabbaparikkhāre adaṃsu. Te anumodanaṃ katvā ākāsena tattheva gatā. Parikkhārāpi teheva saddhiṃyeva gatā. Satthā imaṃ dhammadesanaṃ āharitvā anacchariyaṃ bhikkhave kosalarañño mama upaṭṭhākassa sato viceyyadānaṃ dātuṃ

--------------------------------------------------------------------------------------------- page374.

Porāṇakapaṇḍitā anuppannepi buddhe dānaṃ adaṃsuyevāti vatvā jātakaṃ samodhānesi tadā rājā ānando ahosi paccekabuddhā parinibbutā vidhūrapaṇḍito pana ahamevāti. Dasabrāhmaṇajātakaṃ dvādasamaṃ. -------------


             The Pali Atthakatha in Roman Book 40 page 363-374. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=7403&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=7403&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2001              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=7815              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=8215              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=8215              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]