ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                  13. Bhikkhāparamparajātakaṃ.
     Sukhumālarūpaṃ disvānāti idaṃ satthā jetavane viharanto aññataraṃ
kuṭumbikaṃ ārabbha kathesi.
     So kira saddho hoti pasanno tathāgatassa ceva saṅghassa ca nivaddhaṃ
mahāsakkāraṃ karoti. Athekadivasaṃ so cintesi ahaṃ buddharatanassa ceva
saṅghassa ca paṇītabhojanāni ceva sukhumavatthāni ca dadanto nivaddhaṃ
mahāsakkāraṃ karomi idāni dhammaratanassāpi mahāsakkāraṃ karissāmi kinnu
kho tassa sakkāraṃ karontena kātabbanti. So bahūni gandhamālādīni
ādāya jetavanaṃ gantvā satthāraṃ vanditvā pucchi ahaṃ bhante
dhammaratanassa sakkāraṃ kattukāmo kinnu kho tassa sakkāraṃ karontena
kātabbanti. Atha naṃ satthā sace dhammaratanassa sakkāraṃ kātukāmo
dhammabhaṇḍāgārikassa ānandassa sakkāraṃ karohīti āha. So
sādhūti sampaṭicchitvā punadivase theraṃ nimantetvā mahantena sakkārena
attano gehaṃ netvā mahārahāsane nisīdāpetvā gandhamālādīhi
pūjetvā nānaggarasabhojanaṃ datvā mahagghe ticīvarapahonake sāṭake
Adāsi. Theropi ayampi sakkāro dhammaratanassa kato na mayhaṃ
anucchaviko dhammasenāpatissa anucchavikoti cintetvā piṇḍapātañca
vatthāni ca vihāraṃ nīharitvā sārīputtattherassa adāsi. Sopi ayaṃ
sakkāro dhammaratanassa kato ekantena dhammassāmisammāsambuddhasseva
anucchavikoti cintetvā dasabalassa adāsi. Satthā attano
uttaritaraṃ adisvā piṇḍapātaṃ paribhuñji cīvarasāṭake aggahesi.
Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso asukonāma kuṭumbiko
dhammaratanassa sakkāraṃ karomīti dhammabhaṇḍāgārikassa ānandattherassa
adāsi thero nāyaṃ mayhaṃ anucchavikoti dhammasenāpatino adāsi
sopi nāyaṃ mayhaṃ anucchavikoti tathāgatassa adāsi tato tathāgato
aññaṃ uttaritaraṃ apassanto attano dhammassāmitāya mayhameva so
sakkāro anucchavikoti taṃ piṇḍapātaṃ paribhuñjitvā cīvarasāṭake ca
gaṇhi evaṃ so piṇḍapāto yathānucchavikatāya dhammassāminova pādamūle
gatoti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya
sannisinnāti pucchitvā imāyanāmāti vutte na bhikkhave idāneva
piṇḍapāto paramparāya yathānucchavikaṃ gacchati pubbe anuppannepi
buddhe agamāsiyevāti vatvā tehi yācito atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatto agatigamanaṃ pahāya dasa rājadhamme
akopento dhammena rajjaṃ kāresi. Evaṃ santepissa vinicchayo na
hoti suññoviya. Rājā attano aguṇagavesako hutvā anto-
nivesanādīnipi pariggaṇhanto antepure ca antonagare ca dvāragāmesu
Ca attano aguṇaṃ kathentaṃ adisvā janapade gavesissāmīti amaccānaṃ
rajjaṃ niyyādetvā purohitena saddhiṃ aññātakavesena kāsikaraṭṭhe
caranto kañci aguṇaṃ kathentaṃ adisvā paccante ekaṃ nigamaṃ gantvā
bahidvārasālāyaṃ nisīdi. Tasmiṃ khaṇe nigamavāsī asītikoṭivibhavo
kuṭumbiko mahantena parivārena nhānatitthaṃ gacchanto sālāyaṃ nisinnaṃ
suvaṇṇavaṇṇaṃ sukhu mālasarīraṃ rājānaṃ disvā uppannasineho sālaṃ
pavisitvā paṭisanthāraṃ katvā idheva hothāti vatvā gehaṃ gantvā
nānaggarasabhojanaṃ sampādetvā mahantena parivārena bhattabhājanāni
gāhāpetvā agamāsi. Tasmiṃ khaṇe himavantavāsī pañcābhiñño
tāpaso āgantvā tatatheva nisīdi. Nandamūlakapabbhārato
paccekabuddhopi ākāsena āgantvā tattheva nisīdi. Kuṭumbiko
rañño hatthadhovanaṃ datvā nānaggarasehi sūpabyañjanehi bhattapātiṃ
sajjetvā rañño upanāmesi. Rājā taṃ gahetvā purohitassa
brāhmaṇassa adāsi. Brāhmaṇo taṃ bhattapātiṃ gahetvā tāpasassa
adāsi. Tāpaso taṃ bhattapātiṃ gahetvā paccekabuddhassa santikaṃ
gantvā vāmahatthena bhattapātiṃ gahetvā dakkhiṇahatthena kamaṇḍaluṃ
gahetvā dakkhiṇodakaṃ datvā patte bhattaṃ pakkhipi. So kañci
animantetvā anāpucchitvā paribhuñji. Tassa bhattakiccapariyosāne
kuṭumbiko cintesi mayā rañño bhattaṃ dinnaṃ raññā bhattaṃ brāhmaṇassa
dinnaṃ brāhmaṇena bhattaṃ tāpasassa dinnaṃ tāpasena paccekabuddhassa
bhattaṃ dinnaṃ paccekabuddho kañci anāpucchitvāva paribhuñji kinnu
Kho imesaṃ ettakānaṃ dānakāraṇaṃ kiṃ imassa kañci anāpucchitvā
bhuñjanakāraṇaṃ anupubbena te pucchissāmīti. So ekekaṃ
upasaṅkamitvā vanditvā pucchi. Tepissa kathesuṃ
           sukhumālarūpaṃ disvā         raṭṭhā vivanamāgataṃ
           kūṭāgāravarūpetaṃ          mahāsayanamupāsitaṃ
           tassa te pemakenāhaṃ      adāsiṃ vaḍḍhamodanaṃ
           sālīnaṃ vicittaṃ bhattaṃ        sucimaṃsūpasecanaṃ
           taṃ tvaṃ bhattaṃ paṭiggayha      brāhmaṇassa adāpayi
           attānaṃ anasitvāna        koyaṃ dhammo namatthu te.
           Ācariyo brāhmaṇo mayhaṃ   kiccākiccesu pāvato
           guru ca āmantaniko ca      dātumarahāmi bhojanaṃ.
           Brāhmaṇaṃdāni pucchāmi      gotamaṃ rājapūjitaṃ
           rājā te bhattaṃ pādāsi    sucimaṃsūpasecanaṃ
           taṃ tvaṃ bhattaṃ paṭiggayha      isissa bhojanaṃ adā
           akhettaññūsi dānassa       koyaṃ dhammo namatthu te.
           Bharāmi puttadāre ca       gharesu gadhito ahaṃ
           bhuñja mānusike kāme      anusāsāmi rājino
           āraññikassa isino        ciraṃ rattaṃ tapassino
           vuḍḍhassa bhāvitattassa       dātumarahāmi bhojanaṃ.
           Isiñcadāni pucchāmi        kīsaṃ dhammanisaṇṭhitaṃ
           paruḷhakacchanakhalomaṃ         paṅkadantaṃ rajassiraṃ
           Eko araññe viharasi      nāvakaṅkhasi jīvitaṃ
           bhikkhu kena tayā seyyo    yassa tvaṃ bhojanaṃ adā.
           Khaṇamālukalambāni          bilālitakkalāni ca
           dhunisāmākanivāraṃ          sasādiyaṃ pasādiyaṃ
           sākaṃ bhiṃsaṃ madhumaṃsaṃ          badarā āmalakāni ca
           tāni āhattha bhuñjāmi      atthi me so pariggaho
           pacanto apacantassa        amamassa sakiñcano
           anādānassa sādāno      dātumarahāmi bhojanaṃ.
           Bhikkhuñcadāni pucchāmi       tuṇhimāsina subbataṃ
           isi tebhattaṃ pādāsi       sucimaṃsūpasecanaṃ
           taṃ tvaṃ bhattaṃ paṭiggayha      tuṇhī bhuñjasi ekako
           nāññaṃ kañci nimantesi      koyaṃ dhammo namatthu te.
           Na pacāmi na pācemi       na chindāmi na chedaye
           taṃ maṃ akiñcanaṃ ñatvā       sabbapāpehi āranaṃ
           vāmena bhikkhaṃ ādāya      dakkhiṇena kamaṇḍaluṃ
           isi me bhattaṃ pādāsi      sucimaṃsūpasecanaṃ.
           Ete hi dātumarahanti      samamā sapariggahā
           paccanīkamahaṃ maññe         yo dātāraṃ nimantayeti.
     Tattha vivananti nirudakāraññasadisaṃ imaṃ paccantaṃ āgataṃ.
Kūṭāgāravarūpetanti kūṭāgāravarena upetaṃ varakūṭāgāravāsīnanti attho.
Mahāsayanamupāsitanti tattheva supaññattaṃ sirisayanaṃ upāsitaṃ. Tassa
Teti evarūpaṃ taṃ disvā ahaṃ. Pemakenāti tassa tava pemakena.
Vaḍḍhamodananti uttamodanaṃ. Vicittanti apagatakhaṇḍakālakehi vicitta-
taṇḍulehi kataṃ. Adāpayīti adāsi. Attānanti attanā ayameva
vā pāṭho. Anasitvānāti abhuñjitvā. Koyaṃ dhammoti mahārāja
ko esa tumhākaṃ sabhāvo. Namatthu teti namo tava atthu yo
tvaṃ attanā abhuñjitvā parassa adāsi. Ācariyoti kuṭumbika
esa mayhaṃ ācārasikkhāpako ācariyo. Pāvatoti uyyutto.
Āmantanikoti āmantetabbayuttako mayā dinnaṃ gahetuṃ anurūpo.
Dātumarahāmīti tasmā ahaṃ evarūpassa ācariyassa bhojanaṃ dātuṃ arahāmīti
rājā brāhmaṇassa guṇaṃ vaṇṇesi. Akhettaññūsīti kāmaṃ dānassa
khettaṃ mayi dinnaṃ mahapphalaṃ na hotīti evaṃ attani dānaṃ akhettaṃ jānāsi
maññeti. Anusāsāmīti attano atthaṃ pahāya rañño atthañca dhammañca
anusāsāmi evaṃ attano aguṇaṃ kathetvā. Āraññikassāti isino
guṇaṃ kathesi. Isinoti sīlādiguṇapariyesakassa. Tapassinoti
tapassikassa. Vuḍḍhassāti paṇḍitassa guṇavuḍḍhassa. Nāvakaṅkhasīti sayaṃ
dullabhabhojano hutvā evarūpaṃ bhojanaṃ aññassa desi kiṃ attano
jīvitaṃ na kaṅkhasi. Bhikkhu kenāti ayaṃ katarena guṇena tayā seṭṭhataro.
Khaṇamālukalambānīti khaṇanto ālukalambāni ceva tālakandāni ca.
Bilālitakkalāni cāti vilālikandatakkalakandāni ca. Dhunisāmākanivāranti
sāmākaṃ nivārañca dhunitvā. Sasādiyaṃ pasādiyanti ete sāmākanivāre
Dhunanto sasādetvā puna sukkhāpite pasādetvā suppena papphoṭetvā
taṇḍule koṭetvā taṇḍule ādāya pacitvā bhuñjāmīti vadati.
Sākanti yaṃ kiñci sūpeyyapaṇṇaṃ. Maṃsanti sīhabyagghavighāsādimaṃsaṃ.
Tāni āhatthāti tāni sākādīni āharitvā. Amamassāti
taṇhādiṭṭhimamarahitassa. Sakiñcanoti sapalibodho. Anādānassāti
niggahaṇassa. Dātumarahāmīti evarūpassa paccekabuddhassa attanā
laddhabhojanaṃ dātuṃ arahāmi. Tuṇhimāsinanti kiñci avatvā
nisinnaṃ. Akiñcananti rāgakiñcanādirahitaṃ. Ārananti virahitaṃ
sabbapāpāni pahāya ṭhitaṃ. Kamaṇḍalunti kamaṇḍaṃ. Ete hīti
ete rājā dayo tayo janāti hatthaṃ pasāretvā te niddisanto
evamāha. Dātumarahantīti mādisassa dātuṃ arahanti. Paccanīkanti
paccanīkapaṭipadaṃ dāyakassa hi nimantanaṃ ekavīsatiyā anesanāsu
aññatarāya piṇḍapaṭipiṇḍapariyesanāya jīvitakappanasaṅkhātā
micchājīvapaṭipattināma hotīti.
     Tassa taṃ sutvā kuṭumbiko attamano dve osānagāthā abhāsi
           atthāya vata me ajja      idhāgacchi rathesabho
           yohaṃ ajja pajānāmi       yattha dinnaṃ mahapphalaṃ.
           Raṭṭhesu giddhā rājāno    kiccākiccesu brāhmaṇā
           isī mūlaphale giddhā        vippamuttā ca bhikkhavoti.
     Tattha rathesabhoti rājānaṃ sandhāyāha. Kiccākiccesūti rañño
kiccakaraṇīyesu. Bhikkhavoti paccekabuddhabhikkhavo pana sabbabhavehi vippamuttā.
     Paccekabuddho tassa dhammaṃ desetvā sakaṭṭhānameva gato.
Tathā tāpaso. Rājā pana katipāhaṃ tassa santike vasitvā
bārāṇasimeva gato.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva piṇḍapāto
yathānucchavikaṃ gacchati pubbepi gatoyevāti vatvā jātakaṃ samodhānesi
tadā dhammapūjakakuṭumbiko dhammaratanassa sakkārakārako kuṭumbiko ahosi
rājā ānando purohito sārīputto ahosi paccekabuddho
parinibbuto himavantatāpaso pana ahameva sammāsambuddhoti.
                 Bhikkhāparamparajātakaṃ terasamaṃ.
                          Iti
              jātakaṭṭhakathāya terasajātakapaṭimaṇḍitassa
              pakiṇṇakanipātassatthavaṇṇanā niṭṭhitā.
             Kedāraṃ kinnarāceva  ukkusuddālako bhisa
             suruci uposathoceva   moro tacchakavāṇijo
           sādhino brāhmaṇo bhikkhā teraseva pakiṇṇaketi.


             The Pali Atthakatha in Roman Book 40 page 374-381. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=7636              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=7636              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2024              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=7940              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=8334              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=8334              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]