ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

page43.

6 Yudhañjayajātakaṃ. Mittāmaccaparibyuḷhanti idaṃ satthā jetavane viharanto mahābhinikkhamanaṃ ārabbha kathesi. Ekadivasamhi bhikkhū dhammasabhāyaṃ sannipatitvā āvuso sace dasabalo agāraṃ ajjhāvasissati sakalacakkavāḷagabbhe cakkavattirājā abhavissa sattaratanasamannāgato caturiddhisamiddho parosahassaputtaparivāro so evarūpaṃ sirivibhavaṃ pahāya kāmesu dosaṃ disvā aḍḍharattikasamaye channasahāyena kaṇṭhakamāruyha nagarā nikkhamitvā anomānadītīre pabbajitvā cha vassāni dukkarakārikaṃ katvā sammāsambodhiṃ pattoti satthu guṇakathaṃ kathayiṃsu. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāyanāmāti vutte na bhikkhave idāneva tathāgato mahābhinikkhamanaṃ nikkhanto pubbepi dvādasayojanike bārāṇasinagare rajjaṃ pahāya nikkhantoyevāti vatvā atītaṃ āhari atīte rammanagare sabbadattonāma rājā ahosi. Ayamhi bārāṇasi udayajātake surundhananagaraṃnāma jātaṃ cullasuttasomajātake sudassanaṃnāma soṇanandajātake brahmavaḍḍhanaṃnāma kaṇṭhahālajātake pupphavatīnāma imasmiṃ pana yudhañjayajātake rammanagaraṃnāma ahosi evamassā kadāci nāmaṃ parivatteti. Tattha sabbadattarañño puttā sahassā ahesuṃ yudhañjayassanāma jeṭṭhaputtassa uparajjaṃ adāsi. So divase divase mahādānaṃ pavattesi. Evaṃ

--------------------------------------------------------------------------------------------- page44.

Gacchante kāle bodhisatto ekadivasaṃ pātova rathavaramāruyha mahantena sirivibhavena uyyānakīḷaṃ gacchanto rukkhaggatiṇaggasākhaggamakaṭasuttajālādīsu suttajālākārena lagge ussāvavindū disvā samma sārathi kinnāmetanti pucchitvā ete deva himasamaye patanakaussāvavindūnāmāti sutvā divasabhāgaṃ uyyāne kīḷitvā sāyaṇhasamaye paccāgacchanto te adisvā samma sārathi kahaṃ ete ussāvavindū na tedāni passāmīti pucchitvā deva te suriye uggacchante sabbeva bhijjitvā paṭhaviyaṃ patantīti sutvā saṃvegappatto hutvā imesaṃ sattānaṃ jīvitasaṅkhārāpi tiṇagge ussāvavindusadisā mayā byādhijarāmaraṇehi apīḷiteneva mātāpitaro āpucchitvā pabbajituṃ vaṭṭatīti ussāvavindumeva ārammaṇaṃ katvā āditte viya tayo bhave passanto attano gehaṃ āgantvā alaṅkatapaṭiyattāya vinicchayasālāya nisinnassa pitu santikaṃyeva gantvā pitaraṃ vanditvā ekamante ṭhito pabbajjaṃ yācanto paṭhamaṃ gāthamāha mittāmaccaparibyuḷhaṃ ahaṃ vande rathesabhaṃ pabbajissāmahaṃ rāja taṃ devo anumaññatūti. Tattha paribyuḷhanti parivāritaṃ. Taṃ devoti taṃ mama pabbajjaṃ devo anujānātūti attho. Atha naṃ rājā nivarento dutiyaṃ gāthamāha sace te ūnaṃ kāmehi ahaṃ paripūrayāmi te yo taṃ hiṃsati vāremi mā pabbaja yudhañjayāti.

--------------------------------------------------------------------------------------------- page45.

Taṃ sutvā kumāro tatiyaṃ gāthamāha na matthi ūnaṃ kāmehi hiṃsanto me na vijjati dīpañca kattumicchāmi yaṃ jarā nābhikīratīti. Tattha dīpañcāti tāta neva mayhaṃ kāmehi onaṃ atthi na maṃ hiṃsanto koci atthi ahaṃ pana paralokagamanāya attano patiṭṭhaṃ kattuṃ icchāmi. Yaṃ jarā nābhikīratīti yaṃ dīpaṃ jarā nābhikīrati na viddhaṃseti tamahaṃ kattumicchāmi amatamahānibbānaṃ gavesissāmi na me kāmehi attho anujānātha maṃ mahārājāti vadati. Iti punappunaṃ kumāro pabbajjaṃ yāci. Rājā mā pabbajāti nivāreti. Tamatthaṃ pakāsento satthā upaḍḍhagāthamāha putto vā pitaraṃ yāce pitā vā puttamorasanti. Tattha vākāro sampiṇḍanattho. Idaṃ vuttaṃ hoti evaṃ bhikkhave putto ca pitaraṃ yācati pitā ca orasaṃ puttaṃ yācatīti. Sesaṃ upaḍḍhagāthaṃ rājā āha negamo yācate tāta mā pabbaja yudhañjayāti. Tassattho ayaṃ te tāta nigamavāsī mahājano yācati nāgarajanopi mā tvaṃ pabbajāti. Kumāro pañcamaṃ gāthamāha mā maṃ tāta nivāresi pabbajantaṃ rathesabha māhaṃ kāmehi sammatto jarāya vasamanvagūti. Tattha vasamanvagūti mā ahaṃ kāmehi sammatto jarāya

--------------------------------------------------------------------------------------------- page46.

Vasaṅgāmīnāma homi vaṭṭadukkhaṃ pana khepetvā yathā ca sabbaññutañāṇaṃ paṭivijjhanako homi tathā maṃ olokehīti adhippāyo. Evaṃ vutte rājā appaṭibhāṇo ahosi. Mātā panassa putto te devi pitaraṃ pabbajjaṃ anujānāpetīti sutvā kiṃ tumhe kathethāti nirussāsena mukhena suvaṇṇasīvikāyaṃ nisīditvā siṅghaṃ vinicchayaṭṭhānaṃ gantvā yācamānā chaṭṭhaṃ gāthamāha ahaṃ taṃ tāta yācāmi ahaṃ putta nivāraye ciraṃ taṃ daṭṭhumicchāmi mā pabbaja yudhañjayāti. Taṃ sutvā kumāro sattamaṃ gāthamāha ussāvova tiṇaggamhi suriyassuggamanaṃ pati evamāyumanussānaṃ mā maṃ amma nivārayeti. Tassattho amma yathā tiṇagge ussāvavindu suriyassa uggamanaṃ pati ṭhātuṃ na sakkoti paṭhaviyaṃ patati evaṃ imesaṃ sattānaṃ jīvitaṃ parittaṃ tāvakālikaṃ aciraṭṭhitikaṃ evarūpe lokasannivāse kathaṃ tvaṃ maṃ ciraṃ passasi mā maṃ nivārehīti. Evaṃ vuttepi sā punappunaṃ yāciyeva. Tato mahāsatto pitaraṃ āmantento aṭṭhamaṃ gāthamāha taramāno imaṃ yānaṃ āropetu rathesabha mā me mātā tarantassa antarāyakarā ahūti. Tassattho tāta rathesabha imaṃ mama mātaraṃ taramāno puriso suvaṇṇasīvikāyānaṃ āropetu mā me jātijarābyādhimaraṇakantāraṃ

--------------------------------------------------------------------------------------------- page47.

Tarantassa atikkamantassa mātā antarāyakarā ahūti. Rājā puttassa vacanaṃ sutvā gaccha bhadde tava sīvikāyaṃ nisīditvā rativaḍḍhanapāsādaṃyeva abhiruyhāti āha. Sā tassa vacanaṃ sutvā ṭhātuṃ asakkontī nārīgaṇaparivutā gantvā pāsādaṃ abhiruyha kinnukho puttassa pavuttīti vinicchayaṭṭhānaṃ olokentī aṭṭhāsi. Bodhisattopi mātu gatakāle puna pitaraṃ yāci. Rājā paṭibāhituṃ asakkonto tenahi tāta tava manaṃ matthakaṃ pāpetu pabbajāhīti anujānāti. Rañño anuññātakāle bodhisattassa kaniṭṭho yudhiṭṭhilakumāronāma pitaraṃ vanditvā tāta mayhaṃ pabbajjaṃ anujānāthāti anujānāpesi. Ubhopi bhātaro pitaraṃ vanditvā kāme pahāya mahājanaparivutā vinicchayaṭṭhānā nikkhamiṃsu. Devīpi mahāsattaṃ oloketvā mama putte pabbajite rammanagaraṃ tucchaṃ bhavissatīti paridevamānā gāthādvayamāha abhidhāvatha bhaddante suññaṃ hessati rammakaṃ yudhañjayo anuññāto sabbadattena rājinā. Yohu seṭṭho sahassānaṃ yuvā kāñcanasannibho soyaṃ putto pabbajito kāsāyavasano balīti. Tattha abhidhāvathāti parivāretvā ṭhitā nāriyo sabbāva bho dhāvathāti āṇāpeti. Bhaddanteti evaṃ gantvā bhaddaṃ tava hotūti vadati. Rammakanti rammanagaraṃ sandhāyāha. Yohu seṭṭhoti yo rañño putto sahassassa seṭṭho ahosi so pabbajitoti

--------------------------------------------------------------------------------------------- page48.

Pabbajjāya gacchantaṃ sandhāyevamāha. Bodhisatto pana na tāva pabbajati. So hi mātāpitaro vanditvā kaniṭṭhaṃ yudhiṭṭhilakumāraṃ gahetvā nagarā nikkhamitvā mahājanaṃ nivattetvā ubhopi bhātaro himavantaṃ pavisitvā manoramme ṭhāne assamapadaṃ katvā isipabbajjaṃ pabbajitvā jhānābhiññā nibbattetvā vanamūlaphalādīhi yāvajīvaṃ yāpetvā brahmalokaparāyanā ahesuṃ. Tamatthaṃ pakāsento osānagāthamāha ubho kumārā pabbajitā yudhañjayo yudhiṭṭhilo pahāya mātāpitaro saṅgaṃ chetvāna maccunoti. Tattha maccunoti mārassa idaṃ vuttaṃ hoti bhikkhave yudhañjayo yudhiṭṭhilo ca te ubhopi kumārā mātāpitaro pahāya mārassa saṅgaṃ rāgadosamohasaṅgaṃ chinditvā pabbajiṃsūti. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā na bhikkhave idāneva pubbepi tathāgato rajjaṃ chaḍḍetvā pabbajitoyevāti vatvā jātakaṃ samodhānesi tadā mātāpitaro mahārājakulāni ahesuṃ yudhiṭṭhilakumāro ānando ahosi yudhañjayo pana ahamevāti. Yudhañjayajātakaṃ chaṭṭhamaṃ. ----------------


             The Pali Atthakatha in Roman Book 40 page 43-48. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=858&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=858&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1553              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6247              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6443              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6443              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]