ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

page49.

7 Dasarathajātakaṃ. Etha lakkhaṇasītā cāti idaṃ satthā jetavane viharanto ekaṃ matapitaraṃ kuṭumbikaṃ ārabbha kathesi. So hi pitari kālakate sokābhibhūto sabbakiccāni pahāya sokānuvattakova ahosi. Satthā paccūsasamaye lokaṃ volokento tassa sotāpattiphalupanissayaṃ disvā punadivase sāvatthiyaṃ piṇḍāya caritvā katabhattakicco bhikkhū uyyojetvā ekaṃ pacchāsamaṇaṃ gahetvā tassa gehaṃ gantvā vanditvā nisinnaṃ madhuravacanena ālapanto kiṃ socasi upāsakāti vatvā āma bhante pitusoko maṃ bādhatīti vutte upāsaka porāṇakapaṇḍitā aṭṭhavidhe lokadhamme tattato jānantā pitari kālakate appamattakaṃpi sokaṃ na vindiṃsūti vatvā tena yācito atītaṃ āhari atīte bārāṇasiyaṃ dasarathamahārājānāma agatigamanaṃ pahāya dhammena rajjaṃ kāresi. Tassa soḷasannaṃ itthīsahassānaṃ jeṭṭhakā aggamahesi dve putte ekañca dhītaraṃ vijāyi jeṭṭhaputto rāmapaṇḍitonāma ahosi dutiyo lakkhaṇakumāronāma dhītā sitādevīnāma. Aparabhāge aggamahesi kālamakāsi. Rājā tassā kālakatāya cirataraṃ sokavasaṃ gantvā amaccehi saññāpito tassā kattabbaparihāraṃ katvā aññaṃ aggamahesiṭṭhāne ṭhapesi. Sā rañño piyā manāpā

--------------------------------------------------------------------------------------------- page50.

Ahosi. Sāpi aparabhāge gabbhaṃ gaṇhitvā laddhagabbhaparihārā puttaṃ vijāyi. Bharatakumārotissa nāmaṃ kariṃsu. Rājā puttasinehena bhadde te varaṃ dammi gaṇhāhīti āha. Sā gahitakaṃ katvā ṭhapetvā kumārassa sattaṭṭhavassikakāle rājānamupasaṅkamitvā deva tumhehi mayhaṃ puttassa varo dinno idānissa naṃ dethāti āha. Gaṇha bhaddeti. Deva puttassa me rajjaṃ dethāti āha. Rājā accharaṃ paharitvā nassa vasali mayhaṃ dve puttā aggikkhandhā viya jalanti te mārāpetvā tava puttassa rajjaṃ yācasīti tajjesi. Sā bhītā sirigabbhaṃ pavisitvā aññesupi divasesu rājānaṃ punappunaṃ rajjameva yāci. Rājā tassā varaṃ adatvāva cintesi mātugāmonāma akataññū mittadubbhī ahaṃ me kuṭapaṇṇaṃ vā kuṭalañcaṃ vā katvā putte ghāteyyāti. So putte pakkosāpetvā tamatthaṃ ārocetvā tāta tumhākaṃ idha vasantānaṃ antarāyopi bhaveyya tumhe sāmantarajjaṃ vā araññaṃ vā gantvā mama matakāle āgantvā kularajjakaṃ gaṇhathāti vatvā puna nemittake pakkosāpetvā attano āyuparicchedaṃ pucchitvā aññāni dvādasa vassāni pavattissatīti sutvā tāta ito dvādasavassaccayena āgantvā chattaṃ ussāpeyyāthāti āha. Te sādhūti vatvā pitaraṃ vanditvā rodantā pāsādā otariṃsu. Sitādevī ahaṃpi bhātikehi saddhiṃ gamissāmīti pitaraṃ vanditvā rodantā nikkhami. Te tayopi mahājanena parivutā nagarā nikkhamitvā mahājanaṃ

--------------------------------------------------------------------------------------------- page51.

Nivattetvā anupubbena himavantaṃ pavisitvā sampannodakamūlaphalāphale padese assamaṃ māpetvā phalāphalena yāpentā vasiṃsu. Lakkhaṇapaṇḍito pana sitā ca rāmapaṇḍitaṃ yācitvā tumhe amhākaṃ pituṭṭhāne ṭhitā tasmā assamapadeyeva hotha mayaṃ phalāphalaṃ āharitvā tumhe posessāmāti paṭiññaṃ gaṇhiṃsu. Tato paṭṭhāya rāmapaṇḍito tattheva ahosi. Itare phalāphalaṃ āharitvā taṃ paṭijaggiṃsu. Evaṃ tesaṃ phalāphalena yāpetvā vasantānaṃ dasarathamahārājā puttasokena navame saṃvacchare kālamakāsi. Tassa sarīrakiccaṃ kāretvā devī attano puttassa bharatakumārassa chattaṃ ussāpethāti āha. Amaccā pana chattasāmikā araññe vasantīti na adaṃsu. Bharatakumāro mama bhātaraṃ rāmapaṇḍitaṃ araññato ānetvā chattaṃ ussāpessāmīti pañcarājakakudhabhaṇḍāni gahetvā caturaṅginiyā senāya tassa vasanaṭṭhānaṃ patvā avidūre khandhāvāraṃ nivāsāpetvā katipayehi amaccehi saddhiṃ lakkhaṇapaṇḍitassa sitāya ca araññaṃ gatakāle assamapadaṃ pavisitvā assamapadadvāre ṭhapitakāñcanarūpakaṃ viya rāmapaṇḍitaṃ nirāsaṅkaṃ sukhanisinnaṃ upasaṅkamitvā vanditvā ekamantaṃ ṭhito rañño pavuttiṃ ārocetvā saddhiṃ amaccehi pādesu nipatitvā rodi. Rāmapaṇḍito neva soci na rodi. Indriyavikāramattaṃpissa nāhosi. Bharatassa pana roditvā nisinnakāle sāyaṇhasamaye itare dve phalāphalaṃ ādāya āgamiṃsu. Rāmapaṇḍito cintesi ime daharā mayhaṃ viya

--------------------------------------------------------------------------------------------- page52.

Na pariggahaṇapaññā etesaṃ atthi sahasā pitā te matoti vutto sokaṃ saṇṭhāretuṃ asakkontānaṃ hadayaṃpi nesaṃ phaleyya upāyena te udakaṃ otāretvā etaṃ pavuttiṃ sāvessāmīti. Atha nesaṃ purato ekaṃ udakaṭṭhānaṃ dassetvā tumhe aticirena āgatā idaṃ vo daṇḍakammaṃ hotu udakaṃ otaritvā tiṭṭhathāti upaḍḍhagāthamāha etha lakkhaṇasītā ca ubho otarathodakanti. Tassattho etha lakkhaṇasitā ca āgacchantu ubho otaratha udakanti. Te ekavacaneneva otaritvā aṭṭhaṃsu. Atha nesaṃ pitu pavuttiṃ ārocento sesaṃ upaḍḍhagāthamāha evāyaṃ bharato āha rājā dasaratho matoti. Te pitu matasāsanaṃ sutvāva visaññī ahesuṃ. Punapi nesaṃ kathesi. Puna visaññī ahesuṃ. Evaṃ yāvatatiyaṃ visaññitaṃ patte te amaccā ukkhipitvā udakā nīharitvā thale nisīdāpesuṃ. (laddhassāsesu tesu) sabbe aññamaññaṃ roditvā paridevitvā nisīdiṃsu. Tadā bharatakumāro cintesi mayhaṃ bhātā lakkhaṇakumāro bhaginī ca sitādevī dasarathassa matasāsanaṃ sutvā sokaṃ saṇṭhāretuṃ na sakkonti rāmapaṇḍito pana na socati na paridevati kinnukho tassa asocanakāraṇaṃ pucchissāmi nanti. So taṃ pucchanto dutiyaṃ gāthamāha

--------------------------------------------------------------------------------------------- page53.

Kena rāma pabhāvena socitabbaṃ na socasi pitaraṃ kālakataṃ sutvā na taṃ pasahate dukkhanti. Tattha pabhāvenāti ānubhāvena. Na taṃ pasahate dukkhanti evarūpaṃ dukkhaṃ kena kāraṇena taṃ na pīḷeti kiṃ te asocanakāraṇaṃ kathehi tāva noti. Athassa rāmapaṇḍito attano asocanakāraṇaṃ kathento āha yaṃ na sakkā naṃ pāletuṃ posena lapataṃ bahuṃ sa kissa viññū medhāvī attānamupatāpaye. Daharā ca hi ye vuḍḍhā ye bālā ye ca paṇḍitā addhā ceva daliddā ca sabbe maccuparāyanā. Phalānamiva pakkānaṃ niccaṃ patanato bhayaṃ evaṃ jātāna maccānaṃ niccaṃ maraṇato bhayaṃ. Sāyameke na dissanti pāto diṭṭhā bahū janā pāto eke na dissanti sāyaṃ diṭṭhā bahū janā. Paridevayamāno ce kiñcidatthaṃ udabbahe sammuḷho hiṃsamattānaṃ kayirā ce naṃ vicakkhaṇo. Kīso vivaṇṇo bhavati hiṃsamattānamattano na tena petā pālenti niratthā paridevanā. Yathā saraṇamādittaṃ vārinā parinibbaye evampi dhīro sutavā medhāvī paṇḍito naro khippamuppatitaṃ sokaṃ vāto tūlaṃva dhaṃsaye.

--------------------------------------------------------------------------------------------- page54.

Ekova macco acceti ekova jāyate kule saṃyogaparamātveva sambhogā sabbapāṇinaṃ. Tasmāhi dhīrassa bahussutassa sampassato lokamimaṃ parañca aññāya dhammaṃ hadayaṃ manañca sokā mahantāpi na tāpayanti. Sohaṃ yasañca bhogañca bhariyāpi ca ñātake sesaṃ sampālayissāmi kiccametaṃ vijānatoti. Imāhi chahi gāthāhi aniccataṃ pakāsesi. Tattha pāletunti rakkhituṃ. Lapatanti lapantānaṃ idaṃ vuttaṃ hoti tāta bharata yaṃ sattānaṃ jīvitaṃ taṃ bahuṃpi vilapantānaṃ purisānaṃ ekenāpi mā upacchijjīti na sakkā rakkhituṃ. Sodāni mādiso aṭṭha lokadhamme tattato jānanto viññū medhāvī paṇḍito maraṇapariyosānajīvitesu sattesu matesu kissa attānamupatāpaye kiṃkāraṇā anupakārena sakadukkhena attānaṃ santāpeyyāti. Daharā cāti gāthā maccunāmesā tāta bharata neva suvaṇṇarūpakasadisānaṃ daharānaṃ khattiyakumārādīnaṃ na guṇavuḍḍhippattānaṃ mahāyodhānaṃ na bālānaṃ puthusattānaṃ na buddhādīnaṃ paṇḍitānaṃ na cakkavattiādīnaṃ issarānaṃ na niravasesānaṃ daliddānaṃ lajjati sabbepime sattā maccuparāyanā maraṇamukhe sambhaggavibhaggāva bhavantiyevāti dassanatthaṃ vuttā. Patanatoti papatanto idaṃ vuttaṃ hoti yathā hi

--------------------------------------------------------------------------------------------- page55.

Tāta bharata pakkānaṃ phalānaṃ pakkakālato paṭṭhāya idāni vaṇḍā bhijjitvā patissanti idāni patissantīti patanato tesaṃ niccaṃ dhuvaṃ ekaṃsikameva bhayanti evaṃ āsaṅkiyato evaṃ jātānaṃ maccānaṃpi ekaṃsikameva maraṇato bhayanti natthi so khaṇo vā layo vā yattha etesaṃ maraṇaṃ na āsaṅkitabbaṃ bhaveyyāti. Sāyanti vikāle iminā rattibhāge ca diṭṭhānaṃ divasabhāge ca diṭṭhānaṃ rattibhāge adassanaṃ dīpeti. Kiñcidatthanti pitā me putto meti ādīhi paridevamāno ce poso sammuḷho attānaṃ hiṃsanto kilamanto appamatakampi atthaṃ āhareyya. Kayirācenaṃ vicakkhaṇoti atha paṇḍito puriso evaṃ paridevaṃ kareyya. Yasmā pana paridevanto mataṃ vā ānetuṃ aññaṃ vā tassa vuḍḍhikātuṃ na sakkoti tasmā niratthakatā paridevitassa paṇḍitā na paridevantīti. Attānamattanoti attano attabhāvaṃ sokaparidevadukkhena hiṃsanto. Na tenāti tena paridevena paralokagatā sattā na pālenti na yāpenti. Niratthāti tasmā tesaṃ matasattānaṃ ayaṃ paridevanā niratthakā. Saraṇanti nivāsanagehaṃ idaṃ vuttaṃ hoti yathā paṇḍito puriso attano vasanāgāre āditte muhuttaṃpi vosānaṃ anāpajjitvā ghaṭasahassena vārinā nibbāpayateva evaṃ dhīro uppatitaṃ sokaṃ khippameva nibbāpaye tūlaṃ viya vāto yathā saṇṭhāretuṃ na sakkoti evaṃ dhaṃsaye viddhaṃseyyāti attho. Ekova maccoti ettha tāta bharata ime sattā kammassakānāma tehi ito paralokaṃ gacchanto satto ekova

--------------------------------------------------------------------------------------------- page56.

Acceti atikkamati khattiyādike kule jāyamānopi ekova gantvā jāyati. Tattha tattha pana ñātimittasaṃyogavasena ayaṃ me pitā ayaṃ me mātā ayaṃ me mittoti saṃyogaparamātveva sambhogā sabbapāṇinaṃ paramatthena pana tīsu bhavesu kammassakāvete sattāti attho. Tasmāti yasmā etesaṃ sattānaṃ ñātimittasaṃyogaṃ ñātimittaparibhogamattaṃ ṭhapetvā ito paraṃ aññaṃ natthi tasmā sampassatoti imañca parañca lokaṃ nānāvinābhāvameva sammā passato. Aññāya dhammanti aṭṭhavidhaṃ lokadhammaṃ jānitvā. Hadayaṃ manañcāti idaṃ ubhayaṃpi cittasseva nāmaṃ. Idaṃ vuttaṃ hoti lābho alābho yaso ayaso ca nindā pasaṃsā ca sukhaṃ ca dukkhaṃ ete aniccā manujesu dhammā mā soci kiṃ socasi poṭṭhapādāti. Imesaṃ aṭṭhannaṃ lokadhammānaṃ yenakenaci cittena paññāyanti tassa ca aniccataṃ ñatvā ṭhitassa dhīrassa piyaputtamaraṇādivatthukā mahantāpi sokā hadayaṃ na tāpayantīti. Ekaṃ vā aṭṭhavidhaṃ lokadhammaṃ ñatvā dhīrassa hadayavatthuñca manañca mahantāpi sokā na tāpayantīti evamettha attho daṭṭhabbo. Sohaṃ yasañca bhogañcāti gāthāya tāta bharata andhabālasattānaṃ viya mama rodanaparidevanaṃnāma ananucchavikaṃ ahaṃ pana pitu accayena tassa ṭhāneva ṭhatvā kapaṇādīnaṃ dānārahānaṃ dānaṃ ṭhānantarārahānaṃ ṭhānantaraṃ yasārahānaṃ yasaṃ dassāmi

--------------------------------------------------------------------------------------------- page57.

Pitarā me paribhuttanayena issariyaṃ bhuñjissāmi ñātake posessāmi avasesañca anto parijanādhikaṃ janaṃ pālessāmi dhammikasamaṇabrāhmaṇānaṃ dhammikārakkhāvaraṇaguttiṃ karissāmīti etañhi vijānato paṇḍitapurisassa anurūpaṃ kiccanti attho. Parisā imaṃ rāmapaṇḍitassa aniccatāpakāsanaṃ dhammadesanaṃ sutvā nissokā ahesuṃ. Tato bharatakumāro rāmapaṇḍitaṃ vanditvā bārāṇasirajjaṃ paṭicchathāti āha. Tāta lakkhaṇañca sitadeviñca gahetvā rajjaṃ anusāsathāti. Tumhe pana devāti. Tāta mama pitā dvādasavassaccayena āgantvā rajjaṃ kareyyāsīti maṃ avoca ahaṃ idāneva gacchanto tassa vacanakaronāma nāhomi aññāni pana tīṇi vassāni atikkamitvā āgamissāmīti. Ettakaṃ kālaṃ ko rajjaṃ kāressatīti. Tumhe kārethāti. Na mayaṃ kāressāmāti. Tenahi yāva mamāgamanā imāni pādukā kāressantīti attano tiṇapādukā omuñcitvā adāsi. Tayopi janā pādukā gahetvā rāmapaṇḍitaṃ vanditvā mahājanaparivutā bārāṇasiṃ agamaṃsu. Tīṇi saṃvaccharāni pādukā rajjaṃ kāresuṃ. Amaccā tiṇapādukā rājapallaṅke ṭhapetvā aṭṭaṃ vinicchananti. Sace duvinicchito hoti pādukā aññamaññaṃ paṭihaññanti tāya saññāya puna vinicchananti sammāvinicchitakāle pādukā nissaddāva sannisīdanti. Rāmapaṇḍito tiṇṇaṃ saṃvaccharānaṃ accayena araññā nikkhamitvā

--------------------------------------------------------------------------------------------- page58.

Bārāṇasinagaraṃ patvā uyyānaṃ pāvisi. Tassāgatabhāvaṃ ñatvā kumārā amaccaparivutā uyyānaṃ gantvā sitaṃ aggamahesiṃ katvā ubhinnaṃpi abhisekaṃ akaṃsu. Evaṃ abhisekaṃ patto mahāsatto alaṅkatarathe ṭhatvā mahantena parivārena nagaraṃ pavisitvā padakkhiṇaṃ katvā sunandanapāsādavarassa mahātalaṃ abhiruyhi. Tato paṭṭhāya soḷasavassasahassāni dhammena rajjaṃ kāretvā āyuhapariyosāne saggapuraṃ pūresi. Dasavassasahassāni saṭṭhivassasatāni ca kambugivo mahābāhu rāmo rajjamakārayīti. Ayaṃ abhisambuddhagāthā tamatthaṃ pakāseti. Tattha kambugivoti suvaṇṇaliṅgasadisagivo. Suvaṇṇaṃ hi kambunti vuccati. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne kuṭumbiko sotāpattiphale patiṭṭhahi. Tadā dasarathamahārājā suddhodanamahārājā ahosi. Mātā mahāmāyā. Sitā rāhulamātā. Bharato ānando. Lakkhaṇo sārīputto. Parisā buddhaparisā. Rāmapaṇḍito pana ahamevāti. Dasarathajātakaṃ sattamaṃ. --------------


             The Pali Atthakatha in Roman Book 40 page 49-58. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=981&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=981&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1564              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6278              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6473              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6473              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]