ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

                      Vīsatinipātavaṇṇanā
                        -------
                       mātaṅgajātakaṃ
     kuto nu āgacchasi dummavāsīti idaṃ satthā jetavane viharanto
udenaṃ vaṃsarājānaṃ ārabbha kathesi.
     Tasmiñhi kāle āyasmā piṇḍolabhāradvājo jetavanato
ākāsenāgantvā yebhuyyena kosambiyaṃ udenassa rañño uyyānaṃ
divāvihārāya gacchati. Thero kira purimabhave rajjaṃ kārento
dīghamaddhānaṃ tasmiṃ uyyāne mahāparivārasampattiṃ anubhavi. So tena
pubbāciṇṇena yebhuyyena tattheva divāvihāraṃ nisīditvā phalasamāpattisukhena
vītināmesi. Tasmiṃ ekadivasaṃ tattha gantvā supupphitasālamūle
nisinne udeno sattāhaṃ mahāpānaṃ pivitvā uyyānakīḷaṃ kīḷissāmīti
mahantena parivārena uyyānaṃ gantvā maṅgalasilāpaṭṭe aññatarāya
itthiyā aṅke nipanno surāmadamattatāya niddaṃ okkami. Gāyantā
nisinnitthiyo turiyāni chaḍḍetvā uyyānaṃ pavisitvā pupphaphalādīni
vicinantiyo theraṃ disvā gantvā vanditvā nisīdiṃsu. Thero tāsaṃ
dhammakathaṃ kathento nisīdi. Itarāpi itthī aṅgaṃ cāletvā rājānaṃ
Pabodhetvā kuhiṃ tā vasaliyo gatāti vutte ekaṃ samaṇaṃ
parivāretvā nisinnāti āha. So kuddho hutvā gantvā theraṃ
akkositvā paribhāsitvā handa etaṃ samaṇaṃ tambakipillikehi
khādāpessāmīti kodhavasena therassa sarīre tambakipillikapūṭaṃ bhindāpesi.
Thero ākāse ṭhatvā tassa ovādaṃ datvā jetavanagandhakuṭidvāreyeva
otaritvā tathāgatena kuto āgacchasīti puṭṭho tamatthaṃ ārocesi.
Satthā nakho bhāradvāja udeno idāneva pabbajite viheṭheti
pubbepi viheṭhayevāti vatvā tena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente mahāsatto
bahinagare caṇḍālayoniyaṃ nibbatti. Mātaṅgotissa nāmaṃ kariṃsu.
Aparabhāge viññutaṃ patto mātaṅgapaṇḍitoti pākaṭo ahosi.
Tadā bārāṇasiseṭṭhino dhītā diṭṭhamaṅgalikā nāma.
Ekamāsaaḍḍhamāsavārena mahāparivārā uyyānaṃ kīḷituṃ gacchati. Athekadivasaṃ
mahāsatto kenaci kammena nagaraṃ pavisanto antaradvāre diṭṭhamaṅgalikaṃ
disvā ekamantaṃ apagantvā alliyitvā aṭṭhāsi. Diṭṭhamaṅgalikā
sāṇiyā antarena olokentī taṃ disvā ko esoti pucchitvā
caṇḍālo ayyeti vutte adiṭṭhapubbayuttakaṃ vata passāmīti
gandhodakena akkhīni dhovitvā tato nivatti. Tāya saddhiṃ
nikkhantamahājano are duṭṭha caṇḍāla ajja taṃ nissāya amhākaṃ amūlakaṃ
surābhattaṃ na laddhanti kodhābhibhūto mātaṅgapaṇḍitaṃ hatthehi ca pādehi
ca pothetvā visaññiṃ katvā pakkāmi. So muhuttaṃ vītināmetvā
Paṭiladdhasaññī hutvā cintesi diṭṭhamaṅgalikāya parijano maṃ niddosaṃ
akāraṇena pothesi diṭṭhamaṅgalikaṃ labhitvāva uṭṭhahissāmi no
alabhitvāti adhiṭṭhāya gantvā tassā pitunivesanadvāre nipajji.
So kena kāraṇena nipannosīti vutte aññaṃ kāraṇaṃ natthi
diṭṭhamaṅgalikāya me atthoti āha. Ekadivaso atīto tathā
dutiyo tatiyo catuttho pañcamo chaṭṭho. Bodhisattānaṃ adhiṭṭhānaṃ
nāma samijjhati tasmā sattame divase diṭṭhamaṅgalikaṃ nīharitvā
tassa adaṃsu. Atha naṃ sā uṭṭhehi sāmi tumhākaṃ gehaṃ
gacchāmāti āha. Bhadde tava parijanenamhi supothito dubbalo
maṃ ukkhipitvā piṭṭhiṃ āropetvā ādāya gacchāhīti. Sā tathā
katvā nagaravāsīnaṃ passantānaññeva nagarā nikkhamitvā caṇḍālagāmaṃ
gatā.
     Atha naṃ mahāsatto jātisambhedavītikkamaṃ akatvāva katipāhaṃ
gehe vasāpetvā cintesi ahameva taṃ lābhaggayasaggappattaṃ karonto
pabbajitvāva kātuṃ sakkhissāmi na itarathāti. Atha naṃ āmantetvā
bhadde mayi araññato kiñci anāharante amhākaṃ jīvikā nappavattati
yāva mamāgamanā mā ukkaṇṭhi ahaṃ araññaṃ gamissāmīti vatvā
gehavāsinopi imaṃ mā pamajjathāti ovaditvā araññaṃ gantvā
samaṇapabbajjaṃ pabbajitvā appamatto sattame divase aṭṭhasamāpattiyo
pañcābhiññāyo ca uppādetvā idāni diṭṭhamaṅgalikāya avassayo
bhavituṃ sakkhissāmīti iddhiyā āgantvā caṇḍālagāmadvāre otaritvā
Diṭṭhamaṅgalikāya gehadvāraṃ agamāsi. Sā tassāgamanaṃ sutvā gehato
nikkhamitvā sāmi kasmā maṃ anāthaṃ katvā pabbajitosīti
paridevi. Atha naṃ bhadde mā cintayi tava porāṇakayasato
idāni mahantataraṃ yasaṃ karissāmi apica kho pana na mayhaṃ
mātaṅgapaṇḍito sāmiko mahābrahmā me sāmikoti ettakaṃpi
parisamajjhe vattuṃ sakkhissasīti. Āma sāmi sakkhissāmīti. Tenahi
idāni te sāmiko kuhinti puṭṭhā brahmalokaṃ gatoti vatvā
kadā āgamissatīti vutte ito sattame divase puṇṇamāyaṃ candaṃ
bhinditvā āgamissatīti vadeyyāsīti āha. Iti naṃ vatvā mahāsatto
himavantameva gato. Diṭṭhamaṅgalikāpi bārāṇasiyaṃ mahājanamajjhe
tesu tesu ṭhānesu tathā kathesi. Mahājano amhākaṃ mahābrahmā
samāno diṭṭhamaṅgalikaṃ kiṃ na lacchati evametaṃ bhavissatīti saddahati.
     Bodhisattopi puṇṇamīdivase candassa gaganamajjhe ṭhitakāle
brahmattabhāvaṃ māpetvā sakalakāsikaraṭṭhaṃ dvādasayojanikaṃ
bārāṇasinagarañca ekobhāsaṃ katvā candamaṇḍalaṃ bhinditvā otaritvā
bārāṇasiyā uparūpari tikkhattuṃ paribbhamitvā mahājanena gandhamālādīhi
pūjiyamāno caṇḍālagāmakābhimukho ahosi. Brahmabhattā sannipatitvā
caṇḍālagāmakaṃ gantvā diṭṭhamaṅgalikāya gehaṃ suddhavatthehi chādetvā
bhūmiyaṃ catujātiyagandhehi upalimpitvā pupphāni vikiritvā dhūpaṃ katvā
celavitānaṃ pasāretvā mahāsayanaṃ paññapetvā gandhatelappadīpaṃ jāletvā
dvāre rajaṭapaṭṭavaṇṇavālukaṃ okiritvā pupphāni vikiritvā dhaje
Bandhiṃsu. Evaṃ alaṅkate gehe mahāsatto otaritvā anto
pavisitvā thokaṃ sayanapiṭṭhe nisīdi. Tadā diṭṭhamaṅgalikā utunī
hoti. Athassā aṅguṭṭhakena nābhiṃ parāmasi. Kucchiyaṃ gabbho
patiṭṭhāsi. Atha naṃ mahāsatto āmantetvā bhadde gabbho
te patiṭṭhito tvaṃ puttaṃ vijāyissasi tvaṃpi puttopi te
lābhaggayasaggappattā bhavissatha tava pādadhovanaudakaṃ sakalajambūdīparājūnaṃ
abhisekodakaṃ bhavissati nahānodakaṃ pana te amatosadhaṃ
bhavissati ye sīse āsiñcissanti te sabbarogehi muccissanti
kāḷakaṇṇīhi parivajjissanti tava pādapiṭṭhiyaṃ sīsaṃ ṭhapetvā vandantā
sahassaṃ dassanti sotapathe ṭhatvā vandantā sataṃ dassanti
cakkhupathe ṭhatvā vandantā ekaṃ kahāpaṇaṃ dassanti appamattā
hohīti taṃ ovaditvā gehā nikkhamitvā mahājanassa passantasseva
uppatitvā candamaṇḍalaṃ pāvisi.
     Brahmabhattā sannipatitvā ṭhitakāva rattiṃ vītināmetvā pātova
diṭṭhamaṅgalikaṃ suvaṇṇasivikaṃ āropetvā sīsena ukkhipitvā nagaraṃ
pavisiṃsu. Mahābrahmabhariyāti naṃ upasaṅkamitvā mahājano gandhamālādīhi
pūjesi. Pādapiṭṭhe sīsaṃ ṭhapetvā vandituṃ labhantā sahassatthavikaṃ
denti sotapathe ṭhatvā vandituṃ labhantā sataṃ denti cakkhupathe
ṭhatvā vandituṃ labhantā ekaṃ kahāpaṇaṃ denti. Evaṃ dvādasayojanikaṃ
bārāṇasiyaṃ taṃ gahetvā vicarantā aṭṭhārasakoṭidhanaṃ labhiṃsu. Atha
naṃ nagaraṃ pariharitvā ānetvā nagaramajjhe mahāmaṇḍapaṃ katvā sāṇiṃ
Parikkhipitvā mahāsayanaṃ paññapetvā mahantena sirisobhaggena tattha
vasāpesuṃ. Maṇḍapasantikeyeva sattadvārakoṭṭhakaṃ sattabhūmikapāsādaṃ
kātuṃ ārabhiṃsu. Mahantaṃ navakammaṃ ahosi. Diṭṭhamaṅgalikā
maṇḍapeyeva puttaṃ vijāyi. Athassa nāmagahaṇadivase brāhmaṇā
sannipatitvā maṇḍape jātattā maṇḍabyakumārotissa nāmaṃ kariṃsu.
Pāsādopi dasahi māsehi niṭṭhito. Tato paṭṭhāya sā mahantena
yasena tasmiṃ vasati. Maṇḍabyakumāropi mahantena parivārena
vaḍḍhati. Tassa sattaṭṭhavassikakāleyeva jambūdīpatale uttamācariyā
sannipatiṃsu. Te taṃ tayo vede uggaṇhāpesuṃ. So soḷasavassakālato
paṭṭhāya brāhmaṇānaṃ bhattaṃ paṭṭhapesi. Nivaddhaṃ soḷasabrāhmaṇasahassāni
bhuñjanti. Catutthe dvārakoṭṭhake brāhmaṇānaṃ
diyyati. Athekasmiṃ mahāsamayadivase gehe bahupāyāsaṃ paṭiyādāpesi.
Soḷasabrāhmaṇasahassāni catutthe dvārakoṭṭhake nisīditvā
suvaṇṇasarakena navasappinā pakkamadhukhaṇḍasakkharāhi ca abhisaṅkhatapāyāsaṃ
paribhuñjanti. Kumāropi sabbālaṅkārapaṭimaṇḍito suvaṇṇapādukā
āruyha hatthena kāñcanadaṇḍaṃ gahetvā idha sappiṃ detha idha
madhuṃ dethāti vicārento carati.
     Tasmiṃ khaṇe mātaṅgapaṇḍito himavante assamapade nisinno
kā nukho diṭṭhamaṅgalikāya puttassa pavuttīti olokento tassa
atitthe pakkhantabhāvaṃ disvā ajjeva gantvā māṇavaṃ dametvā
yattha dinnaṃ mahapphalaṃ hoti tattha dānaṃ dāpetvā āgamissāmīti
Cintetvā ākāsena anotattadahaṃ gantvā mukhadhovanādīni katvā
manosilātale ṭhito dupaṭaṃ nivāsetvā kāyabandhanaṃ bandhitvā paṃsukūlaṃ
saṅghāṭiṃ pārupetvā mattikāpattaṃ ādāya ākāsenāgantvā catutthe
dvārakoṭṭhake dānaggeyeva otaritvā ekamantaṃ aṭṭhāsi.
Maṇḍabyo itocītoca olokento dūrato taṃ disvā evarūpo
saṅkārayakkhasadisova ayaṃ pabbajito imaṃ ṭhānaṃ āgato kuto nukho āgacchatīti
tena saddhiṃ sallapanto paṭhamaṃ gāthamāha
                kuto nu āgacchasi dummavāsī
                ogallako paṃsupisācakova
                saṅkāracoḷaṃ paṭimuñca kaṇṭhe
                ko re tuvaṃ hosi adakkhiṇeyyoti.
     Tattha dummavāsīti anañjitāmaṇḍitasaṃghaṭitasaṃghāṭikapilotikavasano.
Ogallakoti lāmako olambanavilambananantakasuttakadharo. Paṃsupisācakovāti
saṅkāraṭṭhāne ṭhito pisāco viya. Saṅkāracoḷanti saṅkāraṭṭhāne
laddhapilotikaṃ. Paṭimuñcāti paṭimuñcitvā. Adakkhiṇeyyoti tvaṃ
adakkhiṇeyyo imesaṃ paramadakkhiṇeyyānaṃ nisinnaṭṭhānaṃ kuto āgato.
     Taṃ sutvā mahāsatto muducitteneva tena saddhiṃ sallapanto
dutiyaṃ gāthamāha
                annaṃ tavayidaṃ pakataṃ yasassinaṃ
                taṃ khajjare bhuñjare piyyare ca
                Jānāsi maṃ tvaṃ paradattūpajīvī
                uttiṭṭhapiṇḍaṃ labhataṃ sapākoti.
     Tattha pakatanti paṭiyattaṃ. Yasassinanti parivārasampannaṃ.
Taṃ khajjareti taṃ khajjantiyeva bhuñjanti ca pivanti ca kiṃkāraṇā
mayhaṃ kujjhasi. Uttiṭṭhapiṇḍanti upatiṭṭhitvā labhitabbapiṇḍaṃ
uṭṭhāya ṭhitehi vā diyyamānaṃ heṭṭhā ṭhatvā labhitabbapiṇḍaṃ.
Labhataṃ sapākoti sapāko caṇḍālopi labhatu jātisampannā hi
yattha katthaci labhanti sapākacaṇḍālassa pana ko deti dullabhapiṇḍo
ahaṃ tasmā me jīvitapavattanatthaṃ bhojanaṃ dāpehi kumārāti.
     Tato maṇḍabyo gāthamāha
                annaṃ mamayidaṃ pakataṃ brāhmaṇānaṃ
                attatthāya saddahato mamayidaṃ
                apehi eto kimidhaṭṭhitosi
                na mādisā tuyhaṃ dadanti jammāti.
     Tattha attatthāyāti attano vuḍḍhiatthāya. Apehi etoti
imamhā ṭhānā apagaccha. Na mādisāti mādisā jātisampannānaṃ
udiccabrāhmaṇānaṃ dānaṃ denti na tuyhaṃ caṇḍālassa gaccha
jammāti.
     Tato mahāsatto gāthamāha
                thale ca ninne ca vapanti bījaṃ
                anūpakhette phalamāsiṃsamānā
                Etāya saddhāya dadāhi dānaṃ
                appeva ārādhaye dakkhiṇeyyeti.
     Tassattho kumāra sassaphalaṃ āsiṃsamānā tīsupi khettesu bījaṃ
vapanti tattha ativuṭṭhikāle thale sassaṃ sampajjati ninne pūtikaṃva
hoti anupakhette pana nadiñca taḷākañca nissāya kataṃ oghena
vuyhati mandavuṭṭhikāle thale khette vipajjati ninne thokaṃ
sampajjati anupakhette sampajjateva sammavuṭṭhikāle thale khette
thokaṃ sampajjati itaresu sampajjateva tasmā yathā phalamāsiṃsamānā
tīsupi khettesu vapanti tathā tvaṃpi etāya phalasaddhāya
āgatāgatānaṃ sabbesaṃyeva dānaṃ dehi appeva nāma evaṃ dadanto
dakkhiṇeyye ārādheyyāsi labheyyāsīti.
     Tato maṇḍabyo gāthamāha
                khettāni mayhaṃ viditāni loke
                yesāhaṃ bījāni patiṭṭhapemi
                ye brāhmaṇā jātimantūpapannā
                tānīdha khettāni supesalānīti.
     Tattha yesāhanti yesu ahaṃ. Jātimantūpapannāti jātiyā ca
mantehi ca upapannā.
     Tato mahāsatto dve gāthā abhāsi
                jātimado ca atimānitā ca
                lobho ca doso ca mado ca moho
                Ete aguṇā yesu vasanti sabbe
                tānīdha khettāni apesalāni.
                Jātimado ca atimānitā ca
                lobho ca doso ca mado ca moho
                ete aguṇā yesu na santi sabbe
                tānīdha khettāni supesalānīti.
     Tattha jātimadoti ahamasmi jātisampannoti evaṃ uppannamado.
Atimānitāti añño mayā saddhiṃ jātiādīhi sadiso natthīti
atikkamma pavattamāno. Lobhādayo lubbhanadussanamajjanamuyhanamattāva.
Apesalānīti evarūpā hi puggalā āsīvisabharitā viya vammikā
appiyasīlā honti evarūpānaṃ dinnaṃ na mahapphalaṃ hoti tasmā
mā etesaṃ apesalānaṃ khettabhāvaṃ maññittha na hi jātimantā
saggadāyakā ye pana jātimānādirahitā ariyā tāni khettāni
supesalāni tesu dinnaṃ mahapphalaṃ te saggadāyakā hontīti.
     Iti so mahāsatte punappunaṃ kathente kujjhitvā ayaṃ atibahuṃ
vilapati kuhiṃ gatā ime dovārikā nayimaṃ caṇḍālaṃ nīharantīti
gāthamāha
                kvattha gatā upajotiyo ca
                upavajjho athavā bhaṇḍakucchi
                imassa daṇḍañca vadhañca hatvā
                gale gahetvā galayātha jammanti.
     Tattha kvattha gatāti imesu tīsu dvāresu ṭhapitā upajotiyo
ca upavajjho ca bhaṇḍakucchi cāti tayo dovārikā kvattha gatāti
attho.
     Tepi tassa vacanaṃ sutvā vegenāgantvā vanditvā kiṃ karoma
devāti āhaṃsu. Ayaṃ vo jammo caṇḍālo diṭṭhoti. Na passāma
devāti. Kutoci āgatabhāvaṃ na jānāma devāti. Koci esa
māyākāro vā vijjādharacoro vā bhavissatīti. Idāni kiṃ
tiṭṭhathāti. Kiṃ karoma devāti. Imassa mukhameva pothetvā bhindantā
daṇḍaveḷupesikāhi piṭṭhicammaṃ uppādetvā vadhañca datvā gale
gahetvā etaṃ jammaṃ galayātha ito nīharathāti. Mahāsatto
tesu attano santikaṃ anāgatesveva uppatitvā ākāse ṭhitova
gāthamāha
        giriṃ nakhena khanasi       ayodantebhi khādasi
        jātavedaṃ padahasi       yo isiṃ paribhāsasīti.
     Tattha jātavedaṃ padahasīti aggiṃ gilituṃ vāyamasi.
     Imañca pana gāthaṃ vatvā mahāsattopi passantasseva māṇavassa
ca brāhmaṇānañca passantānaṃ ākāse pakkhandi.
     Tamatthaṃ pakāsento satthā āha
        idaṃ vatvāna mātaṅgo   isi saccaparakkamo
        antalikkhasmiṃ pakkāmi    brāhmaṇānaṃ udikkhatanti.
     Tattha saccaparakkamoti sabhāvaparakkamo.
     So pācīnadisābhimukho gantvā ekāya vīthiyā otaritvā
padavalañjaṃ paññāyatūti adhiṭṭhāya pācīnadvārasamīpe piṇḍāya caranto
missakabhattaṃ saṅkaḍḍhitvā ekissāya sālāya nisīditvā missakabhattaṃ
paribhuñji. Nagaradevatā ayaṃ amhākaṃ ayyaṃ viheṭhetvā kathetīti
asahamānā āgamiṃsu. Athassa jeṭṭhakayakkho gīvaṃ gahetvā
parivattesi. Sesadevatā sesabrāhmaṇānaṃ gīvaṃ gahetvā parivattesuṃ.
Bodhisatte muducittatāya pana tassa puttoti taṃ na mārenti kevalaṃ
kilamentiyeva. Maṇḍabyassa sīsaṃ parivattetvā piṭṭhipassābhimukhaṃ
jātaṃ hatthapādā ujukā thaddhāva aṭṭhaṃsu. Aṭṭhīni kālakatasseva
parivattiṃsu. So thaddhasarīro nipajji. Sesabrāhmaṇā mukhena kheḷaṃ
vamantā aparāparaṃ parivattanti. Ayye puttassa te kiṃ jātanti
diṭṭhamaṅgalikāya ārocayiṃsu. Sā vegenāgantvā puttaṃ disvā
kimetanti vatvā gāthamāha
                āvelitaṃ piṭṭhito uttamaṅgaṃ
                bāhaṃ pasāreti akammaneyyaṃ
                setāni akkhīni yathā matassa
                ko me imaṃ puttamakāsi evanti.
     Tattha āvelitanti parivattitaṃ.
     Athassā tasmiṃ ṭhāne ṭhitajano ārocetuṃ gāthamāha
                idhāgamā samaṇo dummavāsī
                ogallako paṃsupisācakova
                Saṅkāracoḷaṃ paṭimuñca kaṇṭhe
                so te imaṃ puttamakāsi evanti.
     Sā taṃ sutvāva cintesi aññassetaṃ balaṃ natthi nissaṃsayaṃ
mātaṅgapaṇḍito bhavissati sampannamettābhāvano kho pana dhīro imaṃ
ettakaṃ janaṃ kilametvā gamissati kataraṃ nukho disaṃ gato bhavissatīti.
Tato pucchantī gāthamāha
                kataraṃ disaṃ agamā bhūripañño
                akkhātha me māṇavā etamatthaṃ
                gantvāna taṃ paṭikaremu accayaṃ
                appeva naṃ puttaṃ labhemu jīvitanti.
     Tattha gantvānāti tassa santikaṃ gantvā. Taṃ paṭikaremu
accayanti taṃ accayaṃ paṭikarissāma desessāma khamāpessāma nanti.
Puttaṃ labhemūti appeva nāma puttassa jīvitaṃ labheyyāma.
     Athassā tattha ṭhitā māṇavā kathentā gāthamāhaṃsu
                vehāsayaṃ agamā bhūripañño
                pathaddhuno paṇṇaraseva cando
                apicāpi so purimaṃ disaṃ agañchi
                saccappaṭiñño isi sādhurūpoti.
     Tattha pathaddhunoti ākāsapathasaṅkhātassa addhuno majjhe ṭhito
paṇṇarase cando viya. Apicāpi soti apica kho pana so puratthimaṃ
disaṃ gato.
     Sā tesaṃ vacanaṃ sutvā mama sāmikaṃ upadhāressāmīti
suvaṇṇakalasasuvaṇṇasarakāni gāhāpetvā dāsīgaṇaparivutā tena padavalañjassa
adhiṭṭhitaṭṭhānaṃ patvā tenānusārena gacchantī tasmiṃ pīṭhikāya
nisīditvā bhuñjamāne tassa santikaṃ gantvā vanditvā aṭṭhāsi. So
taṃ disvā thokaṃ odanaṃ patte ṭhapesi. Diṭṭhamaṅgalikā suvaṇṇakalasena
tassa udakaṃ adāsi. So tattheva hatthaṃ dhovitvā mukhaṃ
vikkhālesi. Atha naṃ sā kena me puttassa so vippakāro
katoti pucchantī gāthamāha
                āvelitaṃ piṭṭhito uttamaṅgaṃ
                bāhuṃ pasāreti akammaneyyaṃ
                setāni akkhīni yathā matassa
                ko me imaṃ puttamakāsi evanti.
     Tato parā tesaṃ vacanapaṭivacanagāthā nāma honti
                yakkhā have santi mahānubhāvā
                anvāgatā isayo sādhurūpā
                te duṭṭhacittaṃ kupitaṃ viditvā
                yakkhā hi te puttamakaṃsu evaṃ.
                Yakkhā ca me puttamakaṃsu evaṃ
                tvaññeva me mā kuddho brahmacārī
                tumheva pāde saraṇaṃ gatāsmi
                anvāgatā puttasokena bhikkhu.
                Tadeva hi etarahi ca mayhaṃ
                manopadoso na mamatthi koci
                putto ca te vedamadena matto
                atthaṃ na jānāti adhicca vede.
                Addhā have bhikkhu muhuttakena
                saṃmuyhateva purisassa saññā
                ekāparādhaṃ khama bhūripañña
                na paṇḍitā kodhabalā bhavantīti.
     Tattha yakkhāti nagarapariggāhakā yakkhā. Anvāgatāti
āgantvā isayo sādhurūpā guṇasampannāti evaṃ jānāmāti attho.
Teti te isīnaṃ guṇaṃ ñatvā puttaṃ duṭṭhacittaṃ kupitacittaṃ viditvā.
Tvaññeva meti sace yakkhā kupitā evamakaṃsu karontu devatā
nāma pānīyauḷuṅkamattena santappetuṃ sakkā tasmā ahantesaṃ na
bhāyāmi kevalaṃ tvaññeva me puttassa mā kujjhi. Anvāgatāti
āgatāsmi. Bhikkhūti mahāsattaṃ ālapati puttassa jīvitadānaṃ
yācati. Tadevāti diṭṭhamaṅgalike tadā tava puttassa mama
akkosanakāleva mayhaṃ manopadoso natthi etarahi ca tayi yāciyamānāyapi
mama tasmiṃ manopadoso natthiyeva. Vedamadenāti tayo vedā
uggahitāti madena. Adhiccāti te vede uggahetvāpi atthānatthaṃ
na jānāti. Muhuttakenāti yaṃ kiñci uggahetvā muhutteneva.
     Evaṃ tāya khamāpiyamāno mahāsatto tenahi tesaṃ yakkhānaṃ
Palāyanatthāya amatosadhaṃ dassāmīti vatvā gāthamāha
                idañca mayhaṃ uttiṭṭhapiṇḍaṃ
                tava maṇḍabyo bhuñjatu appapañño
                yakkhā ca te puttaṃ na viheṭhayeyyuṃ
                putto ca te hohiti so arogoti.
     Tattha uttiṭṭhapiṇḍanti ucchiṭṭhakapiṇḍaṃ. Ucchiṭṭhapiṇḍantipi
pāṭho.
     Sā mahāsattassa vacanaṃ sutvā detha sāmi amatosadhanti
suvaṇṇasarakaṃ upanāpesi. Mahāsatto ucchiṭṭhakañjikabhattaṃ tattha
āsiñcitvā paṭhamaññeva ito upaḍḍhaṃ tava puttassa mukhe
osiñcāpetvā sesaṃ cāṭiyaṃ udakena missetvā sesabrāhmaṇānaṃ
mukhe osiñcāpehi sabbeva nīrogā bhavissantīti vatvā
uppatitvā himavantameva gato. Sāpi taṃ sarakaṃ sīsenādāya amatosadhaṃ
me laddhanti vadantī nivesanaṃ gantvā paṭhamaṃ puttassa mukhe kañjikaṃ
osiñci. Yakkho palāyi. Itaro paṃsuṃ puñchanto uṭṭhāya
amma kimetanti āha. Tayā kataṃ tvameva jānissasi ehi tāta
tava dakkhiṇeyyānaṃ taṃ vippakāraṃ passāhīti. So te disvā
vippaṭisārī ahosi. Atha naṃ mātā tāta maṇḍabyakumāra tvaṃ
bālo dānassa mahapphalaṭṭhānaṃ na jānāsi dakkhiṇeyyā nāma
evarūpā na honti mātaṅgapaṇḍitasadisāva honti ito paṭṭhāya mā
etesaṃ dussīlānaṃ dānaṃ adāsi sīlavantānaṃ dehīti vatvā āha
                Maṇḍabya bālosi parittapañño
                yo puññakhettānaṃ akovidosi
                mahakkasāvesu dadāsi dānaṃ
                kiliṭṭhakammesu asaññatesu.
                Jaṭā ca kesā ajinā nivatthā
                jarūdapānaṃva mukhaṃ paruḷhaṃ
                pajaṃ imaṃ passatha dummarūpinaṃ
                jaṭājinaṃ na tāyate appapaññaṃ.
        Yesaṃ rāgo ca doso ca   avijjā ca virājitā
        khīṇāsavā arahanto       tesu dinnaṃ mahapphalanti.
     Tattha mahakkasāvesūti mahākasāvesu mahantehi rāgakasāvādīhi
samannāgatesu. Jaṭā ca kesāti tāta maṇḍabya tava dakkhiṇeyyesu
ekaccānaṃ kesā jaṭā katvā bandhā. Ajinā nivatthāti sakhurāni
ajinacammāni nivatthā. Jarūdapānaṃvāti tiṇagahanena jiṇṇakūpo
viya mukhaṃ dīghamassutāya paruḷhaṃ. Pajaṃ imanti imaṃ evarūpaṃ
anañjitamaṇḍitalūkhavesaṃ pajaṃ passa. Jaṭājinanti evarūpaṃ jaṭājinaṃ
imaṃ appapaññaṃ pajaṃ tāyituṃ na sakkoti sīlañāṇatapokammāneva
imesaṃ sattānaṃ patiṭṭhāni honti. Yesanti yasmā yesaṃ ete
rañjanadussanamuyhanasabhāvā rāgādayo aṭṭhavatthukā ca avijjā
virājitā vigatā vigatattāyeva ca etesaṃ kilesānaṃ ye khīṇāsavā
Arahanto tesu dinnaṃ mahapphalaṃ.
     Tasmā tvaṃ tāta ito paṭṭhāya evarūpānaṃ dussīlānaṃ adatvā
loke aṭṭhasamāpattilābhino pañcābhiññā dhammikasamaṇabrāhmaṇā
ca paccekabuddhā ca santi tesaṃ dānaṃ dehi ehi tāta
tava kulūpake amatosadhaṃ pāyetvā aroge karissāmāti vatvā
ucchiṭṭhakañjikaṃ gāhāpetvā udakacāṭiyaṃ pakkhipitvā soḷasannaṃ
brāhmaṇasahassānaṃ mukhesu āsiñcāpesi. Ekeko paṃsuṃ puñchantova
uṭṭhahi. Atha te brāhmaṇā imehi caṇḍālucchiṭṭhakaṃ pītanti
abrāhmaṇe kariṃsu. Te lajjitā bārāṇasito nikkhamitvā mejjharaṭṭhaṃ
gantvā mejjharañño santike vasiṃsu. Maṇḍabyo pana tattheva vasi.
     Tadā vettavatīnagaraṃ nissāya vettavatīnadītīre jātimanto nāmeko
brāhmaṇo pabbajito jātiṃ nissāya mahantaṃ mānaṃ akāsi.
Mahāsatto etassa mānaṃ bhindissāmīti taṃ ṭhānaṃ gantvā tassa santike
uparisote vāsaṃ kappesi. So ekadivasaṃ dantakaṭṭhaṃ khāditvā idaṃ
jātimantassa jaṭāsu laggatūti adhiṭṭhāya taṃ nadiyaṃ pātesi. Taṃ tassa
udakaṃ ācamantassa jaṭāsu laggi. So taṃ disvāva nassa vasalāti
vatvā kuto ayaṃ kāḷakaṇṇi āgato upadhāressāmi nanti
uddhaṃsotaṃ gacchanto mahāsattaṃ disvā kiṃjātikosīti pucchi.
Caṇḍālohamasmīti. Tayā nadiyaṃ dantakaṭṭhaṃ pātitanti. Āma
mayāti. Nassa vasala caṇḍāla kāḷakaṇṇi mā idha vasi heṭṭhāsote
vasāhīti vatvā heṭṭhāsote vasantenāpi tena pātite
Dantakaṭṭhe paṭisotaṃ āgantvā jaṭāsu laggante so nassa vasala sace
idha vasissasi sattame divase sattadhā muddhā phalissatīti āha.
Mahāsatto sacāhaṃ etassa kujjhissāmi sīlaṃ me arakkhitaṃ
bhavissati upāyenevassa mānaṃ bhindissāmīti satta divase suriyuggamanaṃ
nivāresi. Manussā ubbāḷhā jātimantatāpasaṃ upasaṅkamitvā tumhe
bhante suriyassuggantuṃ na dethāti pucchiṃsu. So āha na me
taṃ kammaṃ nadītīre paneko caṇḍālo vasati tassetaṃ kammaṃ
bhavissatīti. Manussā mahāsattaṃ upasaṅkamitvā tumhe bhante
suriyassuggantuṃ na dethāti pucchiṃsu. Āmāvusoti. Kiṃkāraṇāti.
Tumhākaṃ kulūpakatāpaso maṃ niraparādhaṃ abhisapi tasmiṃ āgantvā
khamāpanatthāya mama pādesu patite suriyaṃ visajjessāmīti. Te gantvā
taṃ kaḍḍhantā ānetvā mahāsattassa pādamūle nipajjāpetvā
khamāpetvā āhaṃsu suriyaṃ visajjetha bhanteti. Na sakkā visajjetuṃ sacāhaṃ
suriyaṃ visajjessāmi imassa sattadhā muddhā phalissatīti. Atha
bhante kiṃ karomāti. So mattikapiṇḍaṃ āharathāti āharāpetvā
imassa tāpasassa sīse ṭhapetvā tāpasaṃ otāretvā udake ṭhapethāti
ṭhapāpetvā suriyaṃ visajjesi. Suriyasmiṃ hi pahatamatte mattikapiṇḍo
sattadhā bhijji. Tāpaso udake nimujji. Mahāsatto taṃ dametvā
kuhiṃ nukho tāni soḷasabrāhmaṇasahassāni vasantīti upadhārento
mejjharañño santiketi ñatvā te damessāmīti iddhiyā gantvā
nagarasāmante otaritvā pattaṃ ādāya nagare piṇḍāya cari.
     Brāhmaṇā taṃ disvā ayaṃ idha ekadve divase vasantopi
amhe appatiṭṭhe karissatīti vegena rañño santikaṃ gantvā
mahārāja māyākāro eko vijjādharo coro āgato gaṇhāpetha
nanti rañño ārocesuṃ. Rājā sādhūti sampaṭicchi. Mahāsatto
missakabhattaṃ ādāya aññataraṃ kuḍḍaṃ nissāya pīṭhikāya nisinno
bhuñjati. Atha naṃ aññāvihitakaṃ āhāraṃ paribhuñjamānameva raññā
pahitapurisā asinā gīvaṃ paharitvā jīvitakkhayaṃ pāpesuṃ. So kālaṃ
katvā brahmaloke nibbatti. Imasmiṃ kira jātake bodhisatto
koṇḍadamako ahosi. So teneva paraniyuttabhāveneva jīvitakkhayaṃ
pāpuṇi. Devatā kujjhitvā sakalamejjharaṭṭhe uṇhaṃ kukkulavassaṃ
vassāpetvā raṭṭhamaraṭṭhamakaṃsu. Tena vuttaṃ
        upahaccamāno mejjhā   mātaṅgasmiṃ yasassine
        sapārisajjo ucchinno   mejjharaññaṃ tadā ahūti.
     Satthā imaṃ dhammadesanaṃ āharitvā na idāneva pubbepi
udeno pabbajite viheṭhetiyevāti vatvā jātakaṃ samodhānesi tadā
maṇḍabyo udeno ahosi mātaṅgapaṇḍito pana ahameva sammāsambuddhoti.
                   Mātaṅgajātakaṃ niṭṭhitaṃ.
                          Paṭhamaṃ
                      ----------



             The Pali Atthakatha in Roman Book 41 page 1-20. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2033              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=7993              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=8389              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=8389              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]