ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

                        Haṃsajātakaṃ
     ete haṃsā pakkamantīti idaṃ satthā jetavane viharanto
ānandattherassa jīvitapariccāgameva ārabbha kathesi.
     Tadāpi hi dhammasabhāyaṃ therassa guṇakathaṃ kathentesu bhikkhūsu
satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepi
ānandena mamatthāya jīvitaṃ pariccattamevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ bahuputtako nāma rājā rajjaṃ kāresi.
Khemā nāma devī tassa aggamahesī ahosi. Tadā mahāsatto
suvaṇṇahaṃsayoniyaṃ nibbattetvā navutihaṃsasahassaparivuto cittakūṭe vasati.
Tadāpi devī vuttanayeneva supinaṃ disvā rañño suvaṇṇavaṇṇassa
haṃsassa dhammadesanāsavanañca dohalañca ārocesi. Rājāpi pucchitvā

--------------------------------------------------------------------------------------------- page68.

Suvaṇṇahaṃsā nāma atthīti cittakūṭe pabbate vasantīti ca sutvā khemaṃ nāma saraṃ kāretvā nānappakārāni nivāpadhaññāni ropetvā catūsu kaṇṇesu devasikaṃ abhayaghosanaṃ ghosāpesi ekañca luddaputtaṃ haṃsānaṃ gahaṇatthāya payojesi. Tassa payojitākāro ca tena tattha sakuṇānaṃ upaparikkhitabhāvo ca suvaṇṇahaṃsānaṃ āgatakāle rañño ārocetvā pāsānaṃ oḍḍitaniyāmo ca mahāsattassa pāse bandhaniyāmo ca sumukhassa haṃsasenāpatino tīsu haṃsaghaṭāsu āhiṇḍitvā taṃ adisvā nivattanañca sabbaṃ mahāhaṃsajātake āvibhavissati. Idhāpi mahāsatto yaṭṭhipāse bajjhitvā pāsayaṭṭhiyaṃ olambantoyeva gīvaṃ pasāretvā haṃsānaṃ gatamaggaṃ olokento sumukhaṃ āgacchantaṃ disvā āgatakāle naṃ vīmaṃsissāmīti cintetvā tasmiṃ āgate tisso gāthā abhāsi ete haṃsā pakkamanti vaṅkaṅgā bhayameritā haritacā hemavaṇṇā kāmaṃ sumukha pakkama. Ohāya maṃ ñātigaṇā ekaṃ pāsavasaṃ gataṃ anapekkhamānā gacchanti kiṃ eko avahīyasi. Pateva patataṃ seṭṭha natthi bandhe sahāyatā mā anīghāya hāpesi kāmaṃ sumukha pakkamāti. Tattha bhayameritāti bhayena iritā bhayatajjitā bhayacalitā ca. Haritacā hemavaṇṇāti dvīhipi vacanehi tamevālapati. Kāmanti suvaṇṇavaṇaṇa sundaramukha ekaṃsena pakkamāhiyeva kinte

--------------------------------------------------------------------------------------------- page69.

Idhāgamanenāti vadati. Ohāyāti maṃ jahitvā uppatitvā. Anapekkhamānāti tepi mama ñātikā mayi anapekkhamānāva gacchanti. Patevāti uppateva. Mā anīghāyāti ito gantvā pattabbāya niddukkhabhāvāya viriyaṃ mā hāpesi. Tato sumukho paṅkapiṭṭhe nisīditvā gāthamāha nāhaṃ dukkhaparetopi dhataraṭṭha tuvaṃ jahe jīvitaṃ maraṇaṃ vā me tayā saddhiṃ bhavissatīti. Tattha dukkhaparetoti mahārāja tvaṃ maraṇadukkhaparetopi ettakeneva nāhantaṃ jahāmi. Evaṃ sumukhena sīhanāde kate dhataraṭṭho gāthamāha etadariyassa kalyāṇaṃ yaṃ tvaṃ sumukha bhāsasi tañca vīmaṃsamānāhaṃ patate 1- taṃ avassajinti. Tattha etadariyassāti yaṃ tvaṃ nāhaṃ tuvaṃ jaheti bhāsasi etaṃ ācārasampannassa ariyassa kalyāṇaṃ uttamavacanaṃ. Patate tanti ahañca na taṃ visajjitukāmova evaṃ avacaṃ athakho taṃ vīmaṃsamāno patevāti etaṃ vacanaṃ avasajjiṃ gacchāti taṃ avocanti attho. Evaṃ tesaṃ kathentānaññeva luddaputto daṇḍamādāya vegenāgato. Sumukho dhataraṭṭhaṃ assāsento tassābhimukho gantvā apacitiṃ katvā haṃsarañño guṇe kathesi. Tāvadeva luddaputto muducitto ahosi. So tassa muducittataṃ ñatvā puna gantvā haṃsarājameva @Footnote: 1 patāti?

--------------------------------------------------------------------------------------------- page70.

Assāsento aṭṭhāsi. Luddaputtopi haṃsarājānaṃ upasaṅkamitvā chaṭṭhaṃ gāthamāha apadena padaṃ yāti antalikkhe caro dijo dūrā pāsaṃ na bujjhi tvaṃ haṃsānaṃ pavaruttamāti. Tattha apadena padanti mahārāja tumhādiso antalikkhacaro dijo apathe ākāse pathaṃ katvā yāti. Na bujjhīti so tvaṃ evarūpo dūratova imaṃ pāsaṃ na bujjhi na jānāsīti pucchi. Mahāsatto āha yadā parābhavo hoti poso jīvitasaṅkhaye atha jālañca pāsañca āsajjāpi na bujjhatīti. Tattha yadā parābhavoti samma luddaka yadā parābhavo avuḍḍhi vināso sampatto hoti atha poso jīvitasaṅkhaye sampatte jālañca pāsañca patvāpi na jānātīti attho. Luddo haṃsarañño kathaṃ abhinanditvā sumukhena saddhiṃ sallapanto tisso gāthā abhāsi ete haṃsā pakkamanti vaṅkaṅgā bhayameritā haritacā hemavaṇṇā tvañcenaṃ avahīyasi. Ete bhutvā pivitvā ca pakkamanti vihaṅgamā anapekkhamānā pakkamanti tvañceveko upāsasi. Kiṃ nu tāyaṃ dijo hoti mutto bandhaṃ upāsasi ohāya sakuṇā yanti kiṃ eko avahīyasīti.

--------------------------------------------------------------------------------------------- page71.

Tattha tvañcenanti tvameva ohiyasīti pucchi. Upāsasīti payirupāsasi. Sumukho āha rājā me so dijo mitto sakhā pāṇasamo ca me neva taṃ vijahissāmi yāva kālassa pariyāyanti. Tattha yāva kālassa pariyāyanti luddaputta yāva jīvitakālassa pariyāyaṃ pariyosānaṃ ahaṃ etaṃ na vijahessāmiyeva. Taṃ sutvā luddo pasannacitto hutvā sacāhaṃ evaṃ sīla- sampannesu imesu aparajjhissāmi paṭhavīpi me vivaraṃ dadeyya kiṃ me rañño santikā laddhena yasena dhanena visajjessāmi nanti cintetvā gāthamāha yo ca tvaṃ sakhino hetu pāṇaṃ cajitumicchasi so te sahāyaṃ muñcāmi hotu rājā tavānugoti. Tattha yo ca tvanti yo nāma tvaṃ. Soti so ahaṃ. Tavānu- goti esa haṃsarājā tava vasaṃ anugato hoti tayā saddhiṃ ekaṭ- ṭhāne vasatūti. Evañca pana vatvā dhataraṭṭhaṃ yaṭṭhipāsato otāretvā saratīraṃ netvā pāsaṃ muñcitvā muducittena lohitaṃ dhovitvā nahāruādīni paṭipādesi. Tassa muducittatāya mahāsattassa pāramitānaṃ ānubhā- vena ca tāvadeva pādo sacchavilomo ahosi. Bandhanaṭṭhānaṃpi na

--------------------------------------------------------------------------------------------- page72.

Paññāyati. Sumukho bodhisattaṃ oloketvā tuṭṭhacitto anumodanaṃ karonto gāthamāha evaṃ luddaka nandassu saha sabbehi ñātibhi yathāhamajja nandāmi muttaṃ disvā dijādipanti. Taṃ sutvā luddo gacchatha sāmīti āha. Atha naṃ mahāsatto kiṃ pana tvaṃ samma maṃ attano atthāya bandhi udāhu aññassa āṇattiyāti pucchitvā tena tasmiṃ kāraṇe ārocite kiṃ nukho me itova cittakūṭaṃ gantuṃ seyyo udāhu nagaranti vīmaṃsanto mayi nagaraṃ gate luddaputtopi dhanaṃ labhissati deviyāpi dohalo paṭipassambhissati sumukhassa mittadhammo pākaṭo bhavissati tathā mama ñāṇabalaṃ khemañca saraṃ abhayaṃ pakkhīnaṃ katvā labhissāmi tassa nagarameva gantuṃ seyyoti sanniṭṭhānaṃ katvā luddaka tvaṃ amhe kājenādāya rañño santikaṃ nehi sace no rājā visajjetukāmo bhavissati visajjessatīti āha. Rājāno nāma sāmi kakkhalā gacchatha tumheti. Mayaṃ tādisaṃ luddaṃpi muduṃ karimhā rañño ārādhanena amhākaṃ bhāro nehiyeva no sammāti. So tathā akāsi. Rājā haṃse disvāva somanassajāto hutvā dvepi haṃse kañcanapīṭhe nisīdāpetvā madhulāje khādāpetvā madhūdakaṃ pāyetvā añjaliṃ paggayha dhammakathaṃ āyāci. Haṃsarājā tassa sotukāmataṃ viditvā paṭhamaṃ ratāva paṭisanthāmakāsi. Tatrīmā haṃsassa ca rañño ca vacana- paṭivacanagāthā honti

--------------------------------------------------------------------------------------------- page73.

Kacci nu bhoto kusalaṃ kacci bhoto anāmayaṃ kacci raṭṭhamidaṃ phītaṃ dhammena anusāsasīti. Kusalañceva me haṃsa atho haṃsa anāmayaṃ atho raṭṭhamidaṃ phītaṃ dhammena anusāsatīti. Kacci bhoto amaccesu doso koci na vijjati kacci ārā amittā te chāyā dakkhiṇatorivāti. Athopi me amaccesu doso koci na vijjati atho ārā amittā me chāyā dakkhiṇatorivāti. Kacci te sādisī bhariyā assavā piyabhāṇinī puttarūpayasūpetā tava chandavasānugāti. Atho me sādisī bhariyā assavā piyabhāṇinī puttarūpayasūpetā mama chandavasānugāti. Kacci te bahavo puttā sujātā raṭṭhavaḍḍhane paññājavena sampannā sammodanti tato tatoti. Sataṃ eko ca me puttā dhataraṭṭha mayā sutā tesaṃ tvaṃ kiccamakkhāhi nāvarujjhanti te vacoti. Tattha kusalanti ārogyaṃ. Anāmayanti idaṃ tasseva vevacanaṃ. Phītanti kacci te idaṃ raṭṭhaṃ phītaṃ subhikkhaṃ dhammena ca naṃ anusāsasīti pucchi. Dosoti aparādho. Chāyā dakkhiṇatorivāti yathā nāma dakkhiṇadisābhimukhī chāyā na vaḍḍhati evaṃ te kacci amittā na

--------------------------------------------------------------------------------------------- page74.

Vaḍḍhantīti vadati. Sādisīti jātibhogaatigottakulapadesehi samānā evarūpā hi aticārinī na hoti. Assavāti vacanapaṭiggāhakā. Puttarūpayasūpetāti puttehi ca rūpena ca yasena ca upetā. Paññājavenāti paññāvegena paññaṃ javāpetvā tāni tāni kiccāni paricchindituṃ samatthāti pucchati. Sammodanti tato tatoti yattha yattha niyuttā honti tato tato sammodanteva. Mayā sutāti mayā vissutā maṃ hi loko bahuputtarājāti vadati iti te maṃ nissāya vissutā pākaṭā jātāti mayā sutā nāma hontīti vadati. Tesaṃ tvaṃ kiccamakkhāhīti tesaṃ mama puttānaṃ idaṃ nāma karontūti tvaṃ kiccamakkhāhi. Nāvarujjhantīti na te vacanaṃ avarujjhanti ovādaṃ nesaṃ dehīti adhippāyenevamāha. Taṃ sutvā mahāsatto tesaṃ ovādaṃ dadanto pañca gāthā abhāsi upapannopi ce hoti jātiyā vinayena vā atha pacchā kurute yogaṃ kicce āvāsu sīdati. Tassa saṃhīrapaññassa vivaro jāyate mahā rattimandhova rūpāni thūlāni manupassati. Asāre sārayogaññū matiṃ natveva vindati sarabhova giriduggasmiṃ antarāyeva sīdati. Hīnajaccopi ce hoti uṭṭhātā dhitimā naro ācārasīlasampanno nise aggīva bhāsati.

--------------------------------------------------------------------------------------------- page75.

Etaṃ ve upamaṃ katvā putte vijjāsu ṭhāpaya saṃviruḷhetha medhāvī khette bījaṃva vuṭṭhiyāti. Tattha vinayena vāti ācārena. Pacchā kurute yoganti yo ce sikkhitabbasikkhāsu daharakāle yogaṃ viriyaṃ akatvā pacchā mahallaka- kāle karoti evarūpo pacchā tathārūpe dukkhe vā āpadāsu vā uppannāsu sīdati attānaṃ uddharituṃ na sakkoti. Tassa saṃhīra- paññassāti tassa asikkhitattā tato saṃharitabbapaññassa aniccala- buddhino. Vivaroti bhogādīnaṃ chiddaṃ parihānīti attho. Rattimandhoti rattiandho. Idaṃ vuttaṃ hoti yathā rattandho rattandhakāṇo rattiṃ candobhāsādīhi thūlarūpāneva passati sukhumāni passituṃ na sakkoti evaṃ asikkhito saṃhīrapañño kismiñcideva bhaye uppanne sukhumāni kiccāni passituṃ na sakkoti oḷārikāneva passati tasmā tava putte daharakāleyeva sikkhāpetuṃ vaṭṭatīti. Asāreti nissāre lokāyatavedasamaye. Sārayogaññūti sārayutto esa samayoti maññamāno. Matiṃ natveva vindatīti bahuṃpi sikkhitvā paññaṃ na labhatiyeva. Giriduggasminti so evarūpo yathā nāma sarabho attano vasanaṭṭhānaṃ āgacchanto antarāmagge visamaṃ samanti maññamāno giridugge vegenāgacchanto narakaṃ papātaṃ patitvā antarāva sīdati āvāsaṃ na pāpuṇāti evameva asāralokāyata- vedasamayaṃ sārasaññāya uggahetvā mahāvināsaṃ pāpuṇāti tasmā tava putte atthanissitesu vuḍḍhiāvahesu kiccesu yojetvā sikkhāpehi.

--------------------------------------------------------------------------------------------- page76.

Nise aggīvāti mahārāja hīnajātikopi uṭṭhātādiguṇasampanno rattiṃ aggikkhandho viya obhāsati. Etaṃ veti mayā vuttaṃ rattandhañca aggikkhandhañca upamaṃ katvā tava putte vijjāsu ṭhāpaya sikkhi- tabbayuttāsu sikkhāsu yojehi evaṃ yutto hi yathā sukhettesu vuṭṭhiyā bījaṃ saṃviruhati tatheva medhāvī saṃviruhati yasena ca bhogehi ca vaḍḍhatīti. Evaṃ mahāsatto rañño sabbarattiṃ dhammaṃ deseti. Deviyā dohalo paṭipassambhi. Mahāsatto aruṇuggamanavelāyameva rājānaṃ sīlesu patiṭṭhāpetvā appamādena ovaditvā saddhiṃ sumukhena uttara- sīhapañjarena nikkhamitvā cittakūṭameva gato. Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave pubbepi iminā mamatthāya jīvitaṃ pariccattamevāti vatvā jātakaṃ samodhānesi tadā luddako channo ahosi rājā sārīputto devī khemā bhikkhunī haṃsagaṇā sākiyagaṇā ahesuṃ sumukho ānando ahosi haṃsarājā pana ahamevāti. Haṃsajātakaṃ niṭṭhitaṃ chaṭṭhaṃ. --------------


             The Pali Atthakatha in Roman Book 41 page 67-76. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=1373&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=1373&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2124              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=8400              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=8878              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=8878              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]