ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

page77.

Sattigumbajātakaṃ migaluddo mahārājāti idaṃ satthā maddakucchismiṃ migadāye viharanto devadattaṃ ārabbha kathesi. Devadattena hi silāya paviddhāya bhagavato pāde sakhalikāya ghaṭe balavavedanā uppajjiṃsu. Tathāgatassa dassanatthāya bahū bhikkhū sannipatiṃsu. Atha bhagavā parisaṃ sannipatitaṃ disvā bhikkhave idaṃ senāsanaṃ atisambādhaṃ sannipāto mahā bhavissati mañca sivikāya maddakucchiyaṃ nethāti āha. Bhikkhū tathā kariṃsu. Jīvako tathāgatassa pādaṃ phāsukaṃ akāsi. Bhikkhū satthu santike nisinnāva kathaṃ samuṭṭhāpesuṃ āvuso devadatto sayaṃpi pāpo parisāpissa pāpā iti so pāpo pāpaparivārova viharatīti. Satthā kiṃ kathetha bhikkhaveti pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepi devadatto pāpova pāpaparivāroyevāti vatvā atītaṃ āhari. Atīte uttarapañcālanagare pañcālo nāma rājā rajjaṃ karesi. Tadā mahāsatto araññāyatane ekasmiṃ sānupabbate simbalivane ekassa suvarañño putto hutvā nibbatti dve bhātaro ahesuṃ. Tassa pana pabbatassa uparivāte coragāmako ahosi pañcannaṃ corasatānaṃ nivāso adhovāte assamo pañcannaṃ

--------------------------------------------------------------------------------------------- page78.

Isisatānaṃ nivāso. Tesaṃ suvapotakānaṃ pakkhanikkhamanakāle vāta- maṇḍalikā udapādi. Tāya pahato eko suvapotako coragāme corānaṃ āvudhantare patito. Tassa tattha patitattā sattigumbo- tvevassa nāmaṃ kariṃsu. Eko assame bālukathale pupphantare patito. Tassa tattha patitattā pupphakotvevassa nāmaṃ kariṃsu. Sattigumbo corānaṃ antare vaḍḍhito. Pupphako isīnaṃ antare vaḍḍhito. Athekadivasaṃ rājā sabbālaṅkārapaṭimaṇḍito rathavaraṃ abhiruhitvā mahantena parivārena migavadhāya nagarato avidūre supupphita- suphalitaramaṇīyaṃ upavanaṃ gantvā yassa passena migo palāto tasseva gīvāti vatvā rathā oruyha paṭicchādetvā dinne koṭṭhake dhanuṃ ādāya aṭṭhāsi. Purisehi migānaṃ uṭṭhāpanatthāya vanagumbesu pothiyamānesu eko eṇimigo uṭṭhāya gamanamaggaṃ olokento raññā ṭhitaṭṭhānasseva vivittaṃ disvā tadabhimukho pakkhanditvā palāyi. Amaccā kassa passena migo palātoti pucchantā rañño passenāti ñatvā raññā saddhiṃ keḷiṃ kariṃsu. Rājā asmimānena tesaṃ keḷiṃ asahanto idāni taṃ migaṃ gaṇhissāmīti rathaṃ abhiruyha sīghaṃ pesehīti sārathiṃ āṇāpetvā migena gatamaggaṃ paṭipajji. Rathaṃ vegena gacchantaṃ parisā anubandhituṃ nāsakkhiṃsu. Rājā sārathidutiyo yāva majjhantikā gantvā migaṃ adisvā nivat- tanto tassa coragāmakassa santike ramaṇīyaṃ kandaraṃ disvā rathā oruyha nahātvā ca pivitvā ca paccuttari. Athassa sārathī

--------------------------------------------------------------------------------------------- page79.

Rathato uttarattharaṇaṃ otāretvā sayanaṃpi rukkhacchāyāya paññapesi. So tattha nipajji. Sārathīpi tassa pāde sambāhanto nisīdi. Rājā antarantarā niddāyati ceva pabujjhati ca. Coragāmavāsino corāpi rañño ārakkhaṇatthāya araññameva pavisiṃsu. Coragāmake sattigumbo ceva bhattarandhako patikolumbo nāmeko puriso cāti dveva ohiyiṃsu. Tasmiṃ khaṇe sattigumbo gāmato nikkhamitvā rājānaṃ disvā imaṃ niddāyamānaṃ māretvā ābharaṇāni gahessāmīti cintetvā patikolumbakassa santikaṃ gantvā taṃ kāraṇaṃ ārocesi. Tamatthaṃ pakāsento satthā pañca gāthā abhāsi migaluddo mahārājā pañcālānaṃ rathesabho nikkhanto saha senāya ogaṇo vanamāgato. Tatthaddasā araññasmiṃ takkārānaṃ kuṭīkataṃ tassā kuṭiyā nikkhamma suvo luddāni bhāsati. Sampannabāhano poso yuvā sammaṭṭhakuṇḍalī sobhati lohituṇhīso divā suriyova bhāsati. Majjhantike sampatike sutto rājā sasārathi handassābharaṇaṃ sabbaṃ gaṇhāma sahasā mayaṃ. Nissivepi rahodāni sutto rājā sasārathi ādāya vatthaṃ maṇikuṇḍalañca hantvāna sākhāhi avattharāmāti. Tattha migaluddoti migaluddo viya migānaṃ gavesanato migaluddoti

--------------------------------------------------------------------------------------------- page80.

Vutto. Ogaṇoti gaṇā ohīno parihīno hutvā. Takkārānaṃ kuṭīkatanti so rājā tattha araññe corānaṃ vasanatthāya kataṃ gāmakaṃ addasa. Tassāti tato corakuṭito. Luddāni bhāsatīti patikolumbena saddhiṃ dāruṇāni vacanāni kathesi. Sampannabāhanoti sampannaassabāhano. Lohituṇhīsoti rattena uṇhīsapaṭena samannā- gato. Sampatiketi sampati idāni evarūpe ṭhitamajjhantike kāleti attho. Sahasāti sahasena pasayhākāraṃ katvā gaṇhāmāti vadati. Nissivepi rahodānīti nissivepi idāni raho idaṃ vadati yathā nissive aḍḍharattikasamaye manussā kīḷantā sayanti raho hoti idāni evarūpe ṭhitamajjhantikepi kāle tathevāti. Hantvā- nāti rājānaṃ māretvā vatthābharaṇānissa gahetvā atha naṃ pāde gahetvā kaḍḍhitvā ekamante sākhāhi paṭicchādemāti. Iti so vegena sakiṃ nikkhamitvā sakiṃ patikolumbassa santikaṃ gacchati. So tassa vacanaṃ sutvā nikkhamitvā olokento rājabhāvaṃ ñatvā bhīto gāthamāha kinnu ummattarūpova sattigumba pabhāsasi durāsadā hi rājāno aggi pajjalito yathāti. Atha naṃ suvo gāthāya ajjhabhāsi atha tvaṃ patikolumba matto thūlāni gajjasi mātarā mayha naggāya kiṃ nu tvaṃ vijigucchaseti. Tattha atha tvanti nanu tvaṃ. Mattoti corānaṃ ucchiṭṭhasuraṃ

--------------------------------------------------------------------------------------------- page81.

Labhitvā tāya matto hutvā pubbe mahāgajjitāni tajjasi. Mātarāti corajeṭṭhakassa bhariyaṃ sandhāyāha. Sā kira tadā sākhābhaṅgaṃ nivāsetvā carati. Vijigucchaseti mama mātari naggāya kiṃ nu tvaṃ idāni corakammaṃ jigucchasi kātuṃ na icchasīti. Rājā pabujjhitvā tassa tena saddhiṃ manussabhāsāya kathentassa vacanaṃ sutvā sappaṭibhayaṃ idaṃ ṭhānanti sārathiṃ uṭṭhāpento gāthamāha uṭṭhehi samma taramāno rathaṃ yojehi sārathi sakuṇo me na ruccati aññaṃ gacchāma assamanti. Sopi sīghaṃ uṭṭhahitvā rathaṃ yojetvā gāthamāha yutto ratho mahārāja yutto ca balavāhano adhitiṭṭha mahārāja aññaṃ gacchāma assamanti. Tattha balavāhanoti balavavāhano mahāthāmaassasampannoti attho. Adhitiṭṭhāti abhiruha. Abhiruḷhamatteyeva tasmiṃ sindhavā vātavegena pakkhandiṃsu. Sattigumbo rathaṃ gacchantaṃ disvā sambhamappatto dve gāthā abhāsi konumeva gatā sabbe ye asmiṃ paricārakā esa gacchati pañcālo mutto tesaṃ adassanā. Kodaṇḍakāni gaṇhatha sattiyo tomarāni ca esa gacchati pañcālo mā vo muñcittha jīvitanti. Tattha konumeti kuhiṃ nu ime. Asminti imasmiṃ assame.

--------------------------------------------------------------------------------------------- page82.

Paricārakāti corā. Adassanāti etesaṃ corānaṃ adassanena mutto. Esa gacchatīti etesaṃ hatthato mutto hutvā esa adassanaṃ gacchatīti attho. Kodaṇḍakānīti dhanū. Jīvitanti tumhākaṃ jīvantānaṃ mā muñcittha āvudhahatthā dhāvitvā gaṇhatha nanti. Evaṃ tassa viravitvā aparāparaṃ vidhāvantasseva rājā isīnaṃ assamaṃ patto. Tasmiṃ khaṇe isayo phalāphalatthāya gatā. Eko pupphakasuvova assamapade hoti. So rājānaṃ disvā paccuggamanaṃ katvā paṭisanthāramakāsi. Tamatthaṃ pakāsento satthā catasso gāthā abhāsi athāparo paṭinandittha suvo lohitatuṇḍako svāgatante mahārāja atho te adurāgataṃ issarosi anuppatto yaṃ idhatthi pavedaya. Tiṇḍukāni piyālāni madhuke kāsamāriyo phalāni khuddakappāni bhuñja rāja varaṃ varaṃ. Idaṃpi pāniyaṃ sītaṃ ābhataṃ girigabbharā tato piva mahārāja sace tvaṃ abhikaṅkhasi. Araññaṃ uñchāya gatā ye asmiṃ paricārakā sayaṃ uṭṭhāya gaṇhavho hatthā me natthi dātaveti. Tattha paṭinanditthāti rājānaṃ disvāva tussi. Lohitatuṇḍakoti rattatuṇḍako sobhaggappatto. Madhuketi madhukaphalāni. Kāsamāriyoti evaṃnāmakāni phalāni kāraphalāni vā. Tato pivāti

--------------------------------------------------------------------------------------------- page83.

Tato pānīyamāḷakato gahetvā pānīyaṃ piva. Ye asmiṃ paricārakāti mahārāja ye imasmiṃ assame vicaraṇakā isayo te araññaṃ uñchāya gatā. Gaṇhavhoti phalāphalāni gaṇhatha. Dātaveti dātuṃ. Rājā tassa paṭisanthāre pasīditvā thutiṃ karonto gāthādvayamāha bhaddako vatāyaṃ pakkhī dijo paramadhammiko atheso itaro pakkhī suvo luddāni bhāsati. Etaṃ hanatha bandhatha mā vo muñcittha jīvitaṃ iccevaṃ vilapantassa sotthī pattosmi assamanti. Tattha itaroti corakuṭiyaṃ suvako. Iccevanti ahaṃ pana tassa evaṃ vilapantassa imaṃ assamaṃ sotthinā pattoti. Rañño kathaṃ sutvā pupphako dve gāthā abhāsi bhātarosmā mahārāja sodariyā ekamātukā ekarukkhasmiṃ saṃvaḍḍhā nānākhettaṃ gatā ubho. Sattigumbo ca corānaṃ ahañca isinaṃ idha asataṃ so sataṃ ahaṃ tena dhammena no vināti. Tattha bhātarosmāti mahārāja so cāhañca ubho bhātaro homa. Corānanti so corānaṃ santike saṃvaḍḍho ahaṃ isīnaṃ santike. Asataṃ so sataṃ ahanti so asādhūnaṃ dussīlānaṃ santikaṃ upagato ahaṃ sādhūnaṃ sīlavantānaṃ tena dhammena no vināti mahārāja tañca sattigumbaṃ corā coradhammena ceva corakiriyāya ca vinesuṃ maṃ isayo isidhammena isisīlācārena tasmā sopi tena

--------------------------------------------------------------------------------------------- page84.

Coradhammena no vinā hoti ahaṃ hi isidhammena no vinā homīti. Idāni taṃ dhammaṃ vibhajento gāthādvayamāha yattha vadho ca bandho ca nikatī vañcanāni ca ālopā sahasākārā tāni so tattha sikkhati. Idha saccañca dhammo ca ahiṃsā saṃyamo damo āsanūdakadāyīnaṃ aṅke vaḍḍhosmi bhāratāti. Tattha nikatīti paṭirūpakena vañcanāni. Vañcanānīti ujukavañcanāneva. Ālopāti divā gāmaghātā. Sahasākārāti gehaṃ pavisitvā maraṇena tajjetvā sāhasikakammakaraṇāni ca. Saccanti sabhāvo. Dhammoti sucaritadhammo. Ahiṃsāti mettāpubbabhāgo. Saṃyamoti sīlasaṃyamo. Damoti indriyadamanaṃ. Āsanūdakadāyīnanti abbhāgatānaṃ janānaṃ āsanañca udakadānañca dānasīlānaṃ. Bhāratāti rājānaṃ ālapati. Idāni rañño dhammaṃ desento imā gāthā abhāsi yaṃ yaṃ hi rāja bhajati santaṃ vā yadi vā asaṃ sīlavantaṃ visīlaṃ vā vasaṃ tasseva gacchati. Yādisaṃ kurute mittaṃ yādisañcūpasevati sopi tādisako hoti sahavāso hi tādiso. Sevamāno sevamānaṃ samphuṭṭho samphusaṃ paraṃ saro duṭṭho kalāpaṃva alittamupalimpati. Upalimpabhayā dhīro neva pāpasakhā siyā

--------------------------------------------------------------------------------------------- page85.

Pūtimacchaṃ kusaggena yo naro upanayhati kusāpi pūtī vāyanti evaṃ bālūpasevanā. Tagarañca palāsena yo naro upanayhati pattāpi surabhī vāyanti evaṃ dhīrūpasevanā. Tasmā pattapūṭasseva ñatvā sampākamattano asantenūpaseveyya sante seveyya paṇḍito asanto nirayaṃ nenti santo pāpenti suggatinti. Tattha santaṃ vā yadi vā asanti sappurisaṃ vā asappurisaṃ vā. Sevamāno sevamānanti sevamāno ācariyo sevamānaṃ antevāsikaṃ. Samphuṭṭhoti antevāsinā samphuṭṭho ācariyo. Samphusaṃ paranti paraṃ ācariyaṃ phusanto antevāsī. Alittanti taṃ antevāsikaṃ pāpadhammena alittaṃ so ācariyo visaduṭṭho saro sesaṃ sarakalāpaṃ viya limpati. Evaṃ bālūpasevanāti bālūpasevī hi pūtimacchaṃ upanayhanakusaggaṃ viya hoti pāpakammaṃ akarontopi avaṇṇaṃ akittiṃ labhati. Dhīrūpasevanāti dhīrūpasevī puggalo tagarādigandhajātipaliveṭhanapattaṃ viya hoti paṇḍito bhavituṃ asakkontopi kalyāṇamittasevīti guṇakittiṃ labhati. Pattapūṭassevāti duggandhasugandhapaliveṭhanapaṇṇasseva. Sampākamattanoti kalyāṇamittasaṃsaggavasena attano paripākaṃ paripākañāṇabhāvaṃ ñatvāti attho. Pāpenti suggatinti santo sammādiṭṭhikā attānaṃ nissite satte saggameva pāpentīti desanaṃ yathānusandhimeva pāpesi.

--------------------------------------------------------------------------------------------- page86.

Rājā tassa dhammakathāya pasīdati. Isigaṇopi āgato. Rājā isayo vanditvā bhante maṃ anukampamānā mama vasanaṭṭhāne vasathāti vatvā tesaṃ paṭiññaṃ gahetvā nagaraṃ gantvā suvānaṃ abhayaṃ adāsi. Isayopi tattha agamaṃsu. Rājā isigaṇaṃ uyyāne vasāpento yāvajīvaṃ upaṭṭhahitvā saggapūraṃ pūresi. Athassa puttopi chattaṃ ussāpetvā isigaṇaṃ paṭijaggiyeva. Tasmiṃ kulaparivatte satta rājāno isigaṇassa dānaṃ pavattayiṃsu. Mahāsatto araññeyeva vasanto yathākammaṃ gato. Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave pubbepi devadatto pāpo pāpaparivāroyevāti vatvā jātakaṃ samodhānesi tadā sattigumbo devadatto ahosi corā devadattaparisā rājā ānando isigaṇā buddhaparisā pupphakasuvo pana ahamevāti. Sattigumbajātakaṃ niṭṭhitaṃ. Sattamaṃ. ----------


             The Pali Atthakatha in Roman Book 41 page 77-86. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=1568&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=1568&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2142              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=8466              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=8936              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=8936              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]